ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          24. 4. Kammavagga
                        1. Saṅkhittasuttavaṇṇanā
     [232] Catutthassa paṭhame kaṇhanti kāḷakaṃ dasākusalakammapathakammaṃ. Kaṇhavipākanti
apāye nibbattāpanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ.
Sukkavipākanti sagge nibbattāpanato 1- paṇḍaravipākaṃ. Kaṇhaṃ sukkanti
missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammaṃ hi katvā akusalena
tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati.
Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti
kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya.
Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana appadānato 2- akaṇhaṃ
asukkanti ayamettha attho.
                        2. Vitthārasuttavaṇṇanā
     [233] Dutiye sabyāpajjhanti sadosaṃ. Kāyasaṅkhāranti kāyadvāre cetanaṃ.
Abhisaṅkharotīti āyūhati sampiṇḍetīti attho. Sesadvayepi eseva nayo. Sabyāpajjhaṃ
@Footnote: 1 cha.Ma. nibbattanato          2 Ma. samugghāṭanato, su.vi. 3/312/220
Lokanti sadukkhaṃ lokaṃ. Sabyāpajjhā phassāti sadukkhā vipākaphassā. Sabyāpajjhaṃ
vedanaṃ vediyatīti sābādhaṃ savipākavedanaṃ vediyati. Ekantadukkhanti ekanteneva dukkhaṃ,
na sukhasammissaṃ. Seyyathāpi sattā nerayikāti ettha seyyathāpīti nidassanatthe
nipāto. Tena kevalaṃ nerayikasatte dasseti, aññe pana taṃsarikkhakā nāma natthi. Iminā
upāyena sabbattha attho veditabbo. Seyyathāpi manussātiādīsu pana manussānaṃ
tāva kālena sukhavedanā uppajjati, kālena dukkhavedanā. Ekacce ca devāti ettha
pana kāmāvacaradevā daṭṭhabbā. Tesañhi mahesakkhatarā devatā disvā nisinnāsanato
vuṭṭhānaṃ, pārupanauttarāsaṅgassa otāraṇaṃ, añjalipaggaṇhanantiādīnaṃ vasena kālena
dukkhaṃ uppajjati, dibbasampattiṃ anubhavantānaṃ 1- kālena sukhaṃ. Ekacce ca
vinipātikāti ettha vemānikapetā daṭṭhabbā. Te nirantarameva ekasmiṃ kāle sukhaṃ,
ekasmiṃ kāle dukkhaṃ vediyanti. Nāgasupaṇṇahatthiassādayo pana manussā viya
vokiṇṇasukhadukkhāpi honti. Pahānāya yā cetanāti ettha vivaṭṭagāminī maggacetanā
veditabbā. Sā hi kammakkhayāya saṃvattati.
                       3. Soṇakāyanasuttavaṇṇanā
     [234] Tatiye sikhāmoggallānoti sīsamajjhe ṭhitāya mahatiyā sikhāya samannāgato
moggallānagotto brāhmaṇo. Purimānīti atītānantaradivasato paṭṭhāya purimāni,
dutiyādito paṭṭhāya purimatarāni veditabbāni. Soṇakāyanoti tasseva antevāsiko.
Kammasaccāyaṃ bho lokoti bho ayaṃ loko kammasabhāvo. Kammasamārambhaṭṭhāyīti
kammasamārambhena tiṭṭhati. Kammaṃ āyūhantova patiṭṭhati, anāyūhanto ucchijjatīti
dīpeti. Sesaṃ heṭṭhā vuttanayameva.
                      4-9. Sikkhāpadasuttādivaṇṇanā
     [235] Catutthādīni uttānatthāneva. Maggaṅgesu pana yasmā satiyā upaṭṭhapetvā
paññāya paricchindati, tasmā ubhayameva kammaṃ. Sesā aṅgāneva honti, no kammanti
@Footnote: 1 Ma. anubhavanato
Vuttaṃ. Bojjhaṅgesupi eseva nayo. Abhidhamme pana sabbaṃ cetaṃ 1-  avisesena
cetanāsampayuttakammanteva vaṇṇitaṃ.
                         10. Samaṇasuttavaṇṇanā
     [241] Dasame idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi
veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Suññāti rittā tucchā.
Parappavādāti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā,
cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha
asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca
diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatā dvāsaṭṭhi diṭṭhiyo ito
bāhirānaṃ paresaṃ vādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi
suññā. Na hi te ettha santi. Na kevalañca eteheva suññā, catūhi pana
maggaṭṭhakasamaṇehipi, catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi
samaṇehi suññāyeva. Idamevatthaṃ sandhāya bhagavatā mahāparinibbāne vuttaṃ
                       "ekūnatiṃso  vayasā subhadda
                        yaṃ pabbajiṃ kiṃ kusalānuesī
                        vassāni paññāsa samādhikāni
                        yato ahaṃ pabbajito subhadda
                        ñāyassa dhammassa padesavattī
                        ito bahiddhā samaṇopi natthi.
@Footnote: 1 cha.Ma. sabbampetaṃ
     Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi,
suññā parappavādā samaṇehi aññehī"ti. Ettha hi padesavattīti āraddhavipassako
adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi
ekato katvā "samaṇopi natthī"ti āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ
phalaṭṭhanti tayopi ekato katvā "dutiyopi samaṇo natthī"ti āha. Itaresupi dvīsu
eseva nayo. Ekādasamaṃ uttānamevāti.
                         Kammavaggo  catuttho.
                         ---------------



             The Pali Atthakatha in Roman Book 15 page 440-443. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10099              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10099              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=535              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6421              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6596              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6596              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]