ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        25. 5. Āpattibhayavagga
                        1. Saṃghabhedakasuttavaṇṇanā
     [243] Pañcamassa paṭhame api nu taṃ ānanda adhikaraṇanti vivādādhikaraṇādīsu
aññataraṃ adhikaraṇaṃ bhikkhusaṃghassa uppajji, satthā tassa vūpasantabhāvaṃ pucchanto
evamāha. Kuto taṃ bhanteti bhante kuto kinti kena kāraṇena taṃ adhikaraṇaṃ
vūpasamissatīti vadati. Kevalakappanti sakalaṃ samantato. Saṃghabhedāya ṭhitoti saṃghena
saddhiṃ vādatthāya 1- kathitaṃ paṭikathentova 2- ṭhito. Tatthāyasmāti 3- tasmiṃ evaṃ ṭhite
āyasmā anuruddho. Na ekavācikaṃpi bhaṇitabbaṃ maññatīti  "mā āvuso saṃghena saddhiṃ
evaṃ avacā"ti ekavacanaṃpi vattabbaṃ na maññati. Voyuñjatīti anuyuñjati anuyogaṃ
āpajjati. Atthavaseti kāraṇavase. Nāsessantīti uposathapavāraṇā  upagantuṃ  adatvā
nikkaḍḍhissanti. Sesaṃ pālivaseneva veditabbaṃ.
                       2. Āpattibhayasuttavaṇṇanā
     [244] Dutiye khuramuṇḍaṃ karitvāti pañca sikhaṇḍake ṭhapetvā khurena muṇḍaṃ
karitvā. Kharassarenāti kakkhaḷasaddena. Paṇavenāti vajjhabheriyā. Thalaṭṭhassāti ekamante
@Footnote: 1 Ma. tadatthāya    2 Ma. paṭikarontova   3 cha.Ma. tatrāyasmāti
Ṭhitassa. Sīsacchejjanti sīsacchedārahaṃ. 1- Yatra hi nāmāti yaṃ nāma. So vatassanti
so vata ahaṃ assaṃ, yaṃ evarūpaṃ pāpaṃ na kareyyanti attho. Yathādhammaṃ paṭikarissatīti
dhammānurūpaṃ paṭikarissati, sāmaṇerabhūmiyaṃ ṭhassatīti attho. Kāḷakaṃ vatthaṃ paridhāyāti
kāḷapilotikaṃ nivāsetvā. Mosallanti musalābhipātārahaṃ. Yathādhammanti idha āpattito
vuṭṭhāya suddhante patiṭṭhahanto yathādhammaṃ paṭikaroti nāma. Bhasmapuṭanti
chārikābhaṇḍikaṃ. Gārayhaṃ bhasmapuṭanti garahitabbaṃ  chārikāpuṭena matthakena abhighātārahaṃ.
Yathādhammanti idha āpattiṃ desento yathādhammaṃ paṭikaroti nāma. Upavajjanti
upavādārahaṃ. Pāṭidesanīyesūti paṭidesetabbesu. Iminā sabbāpi sesā āpattiyo
saṅgahitā. Imāni kho bhikkhave cattāri  āpattibhayānīti bhikkhave imāni cattāri
āpattiṃ nissāya uppajjanakabhayāni nāmāti.
                       3. Sikkhānisaṃsasuttavaṇṇanā
     [245] Tatiye sikkhā ānisaṃsā etthāti sikkhānisaṃsaṃ. Paññā uttarā etthāti
paññuttaraṃ. Vimutti sāro etthāti vimuttisāraṃ. Sati adhipateyyā etthāti
satādhipateyyaṃ. Etesaṃ hi sikkhādisaṅkhātānaṃ ānisaṃsādīnaṃ atthāya vussatīti vuttaṃ
hoti. Abhisamācārikāti uttamasamācārikā. Vattavasena paññattasīlassetaṃ adhivacanaṃ. Tathā
tathā so tassā sikkhāyāti tathā tathā so sikkhākāmo bhikkhu tasmiṃ sikkhāpade.
     Ādibrahmacariyakāti maggabrahmacariyassa ādibhūtānaṃ catunnaṃ mahāsīlānametaṃ
adhivacanaṃ. Sabbasoti sabbākārena. Dhammāti catusaccadhammā. Paññāya samavekkhitā
hontīti sahavipassanāya maggapaññāya sudiṭṭhā honti. Vimuttiyā phusitā hontīti
arahattaphalavimuttiyā ñāṇaphassena phuṭṭhā honti. Ajjhattaṃyeva sati supaṭṭhitā hotīti
niyakajjhatteyeva sati suṭṭhu upaṭṭhitā hoti. Paññāya anuggahessāmīti
vipassanāpaññāya anuggahessāmi. Paññāya samavekkhissāmīti idhāpi vipassanāpaññāpi
adhippetā. Phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti ettha pana
maggapaññāva adhippetā.
@Footnote: 1 Ma. sīsacchedakaraṇaṃ
                        4. Seyyāsuttavaṇṇanā
     [246] Catutthe petāti kālakatā vuccanti. Uttānā sentīti te yebhuyyena
uttānakāva sayanti. Athavā pittivisaye nibbattā petā nāma, te appamaṃsa-
lohitattā aṭṭhisaṅghātajaṭitā ekena passena sayituṃ  na sakkonti, uttānāva
senti. Anattamano hotīti tejussadattā hi sīho migarājā dve purimapāde
ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā
purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake
sīsaṃ ṭhapetvā sayati. Divasaṃpi sayitvā pabujjhamāno na uttasanto pabujjhati,
sīsaṃ pana ukkhipitvā purimapādādīnaṃ  ṭhitokāsaṃ sallakkhetvā sace kiñci ṭhānaṃ
vijahitvā ṭhitaṃ, "nayidaṃ tuyhaṃ jātiyā, na sūrabhāvassa anurūpan"ti anattamano
hutvā tattheva sayati, na gocarāya pakkamati. Idaṃ sandhāya vuttaṃ "anattamano
hotī"ti. Avijahitvā ṭhite pana "tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan"ti
haṭṭhatuṭṭho tato uṭṭhāya sīhavijambhanaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ
sīhanādaṃ naditvā gocarāya pakkamati. Tena vuttaṃ "attamano hotī"ti.
                        5. Thūpārahasuttavaṇṇanā
     [247] Pañcame rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā
kālakatassa rañño thūpakaraṇaṃ anujānāti, na sīlavato puthujjanabhikkhussāti? anacchariyattā
puthujjanabhikkhūnaṃ hi thūpe anuññāyamāne tāmbapaṇṇidīpe tāva thūpānaṃ okāso
okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā anacchariyā te bhavissantī"ti
nānujānāti. Cakkavattī rājā ekova nibbattati, tenassa thūpo acchariyo hoti.
Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantaṃpi sakkāraṃ kātuṃ vaṭṭatiyeva.
Chaṭṭhasattamāni uttānatthāneva.
                       8. Paṭhamavohārasuttavaṇṇanā
     [250] Aṭṭhame anariyavohārāti anariyānaṃ kathā. Sesesupi eseva nayo.
                       Āpattibhayavaggo pañcamo.
                       Pañcamapaṇṇāsako niṭṭhito.
                        -----------------



             The Pali Atthakatha in Roman Book 15 page 443-446. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10166              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10166              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=536              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6454              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6631              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]