ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page77.

Tikanipāta 1. Paṭhamapaṇṇāsaka 1. Bālavagga 1. Bhayasuttavaṇṇanā [1] Tikanipātassa paṭhame bhayānītiādīsu bhayanti cittutrāso. Upaddavoti anekaggatākāro. Upasaggoti upasaggākāro tattha tattha lagganākāro. Tesaṃ evaṃ nānattaṃ veditabbaṃ:- pabbatavisamanissitā corā janapadavāsīnaṃ pesenti "mayaṃ asukadivase nāma tumhākaṃ gāmaṃ vilumpissāmā"ti. 1- Te taṃ pavuttiṃ sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso nāma. "kathaṃ no 2- corā kupitā anatthaṃpi āvaheyyun"ti 3- hatthasāraṃ gahetvā dvipadacatuppadehi saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti ḍaṃsamakasādīhi khajjamānā, gumbantarāni pavisantā 4- khāṇukaṇṭake maddanti. Tesaṃ evaṃ vicarantānaṃ vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvuttadivase anāgacchantesu "tucchakasāsanaṃ bhavissati, kiṃ gāmaṃ pavisissāmā"ti 5- saparikkhārā gāmaṃ pavisanti. Atha tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā manusse ghātetvā corā sabbaṃ vibhavaṃ vilumpitvā gacchanti. Tesu ghātitāvasesā aggiṃ nibbāpetvā koṭṭhakacchāyābhitticchāyādīsu tattha tattha laggitvā nisīdanti naṭṭhaṃ anusocamānā. Ayaṃ upasaṭṭhākāro lagganākāro nāma. Naḷāgārāti naḷehi channaparicchannā agāRā. Sesasambhārā panettha rukkhamayā honti. Tiṇāgārepi eseva nayo. Kūṭāgārānīti kūṭasaṅgahitāni agārāni. @Footnote: 1 cha.Ma.,i. paharissāmāti 2 cha.Ma. yathā no te, Sī.,i. yathā te 3 Ma. kareyyunti @4 Ma. pavisanti 5 ka. gāmaṃ pavisāmāti

--------------------------------------------------------------------------------------------- page78.

Ullittāvalittānīti anto ca bahi ca littāni. Nivātānīti nivātappavesāni. 1- Phusitaggaḷānīti chekehi vaḍḍhakīhi katattā piṭṭhasaṅghāṭasmiṃ suṭṭhu phusitakavāṭāni. Pihitakavātapānānīti yuttakavātapānāni. Iminā padadvayena kavāṭavātapānānaṃ niccaṃ pihitataṃ akathetvā sampattiyeva kathitā. Icchiticchitakkhaṇe pana tāni pidahiyanti 2- ca vivariyanti ca. Bālato uppajjantīti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso rajjaṃ vā uparajjaṃ vā aññaṃ vā pana mahantaṃ ṭhānaṃ paṭṭhento katipaye attanā sadise vidhavaputte mahāmūḷhe 3- gahetvā "etha ahaṃ tumhe issare karissāmī"ti pabbatagahanādīni nissāya antamante gāme paharanto gāmaṃ nāsetvā 4- anupubbena nigamepi janapadepi paharati. Manussā gehāni chaḍḍetvā khemaṭṭhānaṃ paṭṭhayamānā pakkamanti. Te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni pahāya pakkamanti. Gatagataṭṭhāne tesaṃ 5- bhikkhāpi senāsanaṃpi dullabhaṃ hoti. Evaṃ catunnaṃpi parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Kosambīvāsikānaṃ 6- viya mahākalaho uppajjati. Catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ pana yāni 7- uppajjanti, sabbāni tāni bālato uppajjantīti yathānusandhinā desanaṃ niṭṭhapesi.


             The Pali Atthakatha in Roman Book 15 page 77-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1696&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1696&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2583              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]