ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        5. Sacetanasuttavaṇṇanā
      [15] Pañcame isipataneti buddhapaccekabuddhasaṅkhātānaṃ isīnaṃ
dhammacakkappavattanatthāya ceva uposathakaraṇatthāya ca āgantvā patane, sannipātaṭṭhāneti
attho. Padanetipi pāṭho, ayamevattho. Migadāyeti migānaṃ abhayatthāya dinne. Chahi
māsehi chārattūnehīti so kira raññā āṇattadivaseyeva sabbūpakaraṇāni sajjetvā
antevāsikehi saddhiṃ araññaṃ pavisitvā gāmadvāragāmajjhadevakulasusānādīsu ṭhitarukkhe
ceva jhāmapatitasukkharukkhe ca vivajjetvā sampannappadese ṭhite sabbadosavivajjite
nābhiaranemīnaṃ anurūpe rukkhe gahetvā taṃ cakkaṃ akāsi. Tassa rukkhe vicinitvā
gaṇhantassa ceva karontassa ca ettakā kālā vītivattā. Tena vuttaṃ "../../bdpicture/chahi
māsehi chārattūnehī"ti. Nānākaraṇanti nānattaṃ. Nesanti na esaṃ. Atthesanti
atthi esaṃ. Abhisaṅkhārassa gatīti payogassa gamanaṃ. Ciṅgulāyitvāti paribbhamitvā.
Akkhāhataṃ maññeti akkhe pavesetvā ṭhapitamiva maññāmi. 1-
      Sadosāti sagaṇḍā uṇṇatoṇataṭṭhānayuttā. Sakasāvāti pūtisārena ceva
pheggunā ca yuttā. Kāyavaṅkātiādīni kāyaduccaritādīnaṃ nāmāni. Evaṃ papatitāti
evaṃ guṇapatanena patitā. Evaṃ patiṭṭhitāti evaṃ guṇehi patiṭṭhitā. Tattha
lokiyamahājanā papatitā nāma, sotāpannādayo patiṭṭhitā nāma. Tesupi purimā
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page90.

Tayo kilesānaṃ samudācārakkhaṇe papatitā nāma, khīṇāsavā pana ekanteneva patiṭṭhitā nāma. Tasmāti yasmā appahīnakāyavaṅkādayo papatanti, pahīnakāyavaṅkādayo patiṭṭhahanti, tasmā. Kāyavaṅkādīnaṃ pana evaṃ pahānaṃ veditabbaṃ:- pāṇātipāto adinnādānaṃ micchācāro musāvādo pisuṇavācā micchādiṭṭhīti ime tāva cha sotāpattimaggena pahīyanti, pharusavācā byāpādoti dve anāgāmimaggena, abhijjhā samphappalāpoti dve arahattamaggenāti.


             The Pali Atthakatha in Roman Book 15 page 89-90. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1979&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1979&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=454              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2919              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2857              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]