ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        6. Apaṇṇakasuttavaṇṇanā
      [16] Chaṭṭhe apaṇṇakapaṭipadanti 1- aviruddhapaṭipadaṃ 2- ekaṃsapaṭipadaṃ
niyyānikapaṭipadaṃ kāraṇapaṭipadaṃ sārapaṭipadaṃ maṇḍapaṭipadaṃ apaccanīkapaṭipadaṃ anulomapaṭipadaṃ
dhammānudhammapaṭipadaṃ paṭipanno hoti, na takkaggāhena vā nayaggāhena vā. Evaṃ
gahetvā paṭipanno hi bhikkhu vā bhikkhuṇī vā upāsako vā upāsikā vā
manussadevanibbānasampattīhi hāyati 3- parihāyati, apaṇṇakapaṭipadaṃ paṭipanno
pana tāhi sampattīhi na parihāyati. Atīte kantāraddhānamaggaṃ paṭipannesu dvīsu
satthavāhesu yakkhassa vacanaṃ gahetvā bālasatthavāhena 4- saddhiṃ satthe anayabyasanaṃ
patte, 5- yakkhassa vacanaṃ agahetvā "udakadiṭṭhiṭṭhāne udakaṃ chaḍḍessāmā"ti 6-
satthake saññāpetvā maggaṃ paṭipanno paṇḍitasatthavāho viya. Yaṃ sandhāya vuttaṃ:-
          "apaṇṇakaṃ ṭhānameke       dutiyaṃ āhu takkikā
           etadaññāya medhāvī      taṃ gaṇhe 7- yadapaṇṇakan"ti. 8-
      Yoni cassa āraddhā hotīti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi
passāvamaggassapi nāmaṃ. "catasso kho imā sāriputta yoniyo"tiādīsu 9- hi
@Footnote: 1 Sī.,i. apaṇṇakataṃ paṭipadanti  2 cha.Ma. aviraddhapaṭipadaṃ  3 ka. ayaṃ pāṭho na dissati
@4 cha.Ma.,i....vāho  5 cha.Ma.,i. satthena...patto  6 i. chaḍḍessāmīti
@7 i. gaṇheyya  8 khu.jā. 27/1/1 apaṇṇakajātaka (syā)
@9 Ma.mū. 12/152/113 mahāsīhanādasutta
Khandhakoṭṭhāso yoni nāma. "yoni hesā bhūmijaphalassa adhigamāyā"tiādīsu 1-
kāraṇaṃ. "na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavan"ti 2- ca "tamenaṃ kammajā
vātā nivattitvā 3- uddhaṃpādaṃ adhosiraṃ samparivattetvā mātuyonimukhe
sampaṭipādentī"ti ca ādīsu passāvamaggo. Idha pana kāraṇaṃ adhippetaṃ. Āraddhāti
paggahitā paripuṇṇā.
      Āsavānaṃ khayāyāti ettha āsavantīti āsavā, cakkhutopi .pe. Manatopi
sandantīti 4- vuttaṃ hoti. Dhammato yāva gotrabhū, okāsato yāva bhavaggaṃ 5- savantīti
vā āsavā, ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho.
Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā,
āsavā viyātipi āsavā. Lokasmiṃ hi cirapārivāsikā madirādayo āsavāti vuccanti,
yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavituṃ arahanti. Vuttaṃ hetaṃ "purimā
bhikkhave koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī"tiādi. 6-
Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni
yattha kilesā āsavāti āgacchanti, tattha yujjanti, pacchimaṃ kammepi. Na kevalañca
kammakilesāyeva āsavā, apica kho nānappakārakā upaddavāpi. Suttesu hi "nāhaṃ
cunda diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī"ti 7- ettha vivādamūlabhūtā
kilesā āvasāti āgatā.
          "yena devūpapatyassa      gandhabbo vā vihaṅgamo
           yakkhattaṃ yena gaccheyyaṃ   manussattaṃ ca ambuje 8-
           te mayhaṃ āsavā khīṇā   viddhastā vinaḷīkatā"ti 9-
@Footnote: 1 Ma.u. 14/226/191 bhūmijasutta  2 Ma.Ma. 13/457/449 vāseṭṭhasutta,
@khu.dha. 25/396/86 aññatarabrāhmaṇavatthu    3 Sī.,i. nibbattitvā
@4 cha.Ma.,i. saddanti pavattantīti    5 cha.Ma.,i. bhavaggā
@6 aṅ.dasaka. 24/61/90 avijjāsutta  7 dī.pā. 11/182/112 paccayānuññātakāraṇa
@8 cha.Ma. abbaje   9 aṅ.catukka. 21/36/43 doṇasutta
Ettha tebhūmikadhammā 1- avasesā ca akusalā dhammā. "diṭṭhadhammikānaṃ āsavānaṃ
saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 2- ettha parūpavādavippaṭisāravadha-
bandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā.
      Te panettha 3- āsavā yattha yathā āgatā, tattha tathā 4- veditabbā. Ete
hi vinaye "diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā"ti 2-
dvedhā āgatā. Saḷāyatane "tayome āvuso āsavā kāmāsavo bhavāsavo
avijjāsavo"ti 5- tidhā āgatā. Aññesu ca suttantesu 6- abhidhamme 7- ca teyeva
diṭṭhāsavena saddhiṃ catudhā āgatā. Nibbedhikapariyāye 8- "atthi bhikkhave āsavā
nirayagāminiyā, atthi āsavā tiracchānayonigāminiyā, atthi āsavā petti-
visayagāminiyā, atthi āsavā manussalokagāminiyā, atthi āsavā devalokagāminiyā"ti 9-
pañcadhā āgatā. Kammamevettha 10- āsavāti vuttaṃ. Chakkanipāte "atthi bhikkhave āsavā
saṃvarā pahātabbā"tiādinā 11- nayena chadhā āgatā. Sabbāsavapariyāye 12- teyeva
dassanena pahātabbehi saddhiṃ sattadhā āgatā. Idha pana abhidhammanayena 13- cattāro āsavā
adhippetāti veditabbā.
      Khayāyāti ettha pana āsavānaṃ sarasabhedopi khīṇākāropi maggaphalanibbānānipi
"āsavakkhayo"ti vuccanti. "yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā
antaradhānan"ti ettha hi āsavānaṃ sarasabhedo "āsavakkhayo"ti vutto. "jānato
ahaṃ bhikkhave passato āsavānaṃ khayaṃ vadāmī"ti 14- ettha āsavappahānaṃ āsavānaṃ
accantakkhayo asamuppādo khīṇākāro natthibhāvo "āsavakkhayo"ti vutto.
@Footnote: 1 cha.Ma. tebhūmakaṃ ca kammaṃ  2 vi.mahāvi. 1/39/26 pārājikakaṇḍa, aṅ.duka. 20/201/94
@vinayapeyyāla  3 cha.Ma.,i. panete  4 cha.Ma.,i. vinaye tāva  5 saṃ.saḷā. 18/504/315
@jambukhādakasaṃyutta (syā)   6 khu.paṭi. 31/263/172 ñāṇakathā (syā)
@7 abhi.saṃ. 34/1102/258 āsavagocchaka    8 cha.Ma. nibbedhikapariyāyena
@9 aṅ.chakka. 22/334(63)463 nibbedhikasutta (syā)  10 cha.Ma.,i. kammameva cettha
@11 aṅ.chakka. 22/329(58)/434 āsavasutta (syā)     12 Ma.mū. 12/14/10
@sabbāsavasutta   13 Sī.,i. ābhidhammikanayena  14 Ma.mū. 12/15/10 sabbāsavasutta,
@saṃ.ni. 16/23/29 upanisasutta
          "sekhassa sikkhamānassa    ujumaggānusārino
           khayasmiṃ paṭhamaṃ ñāṇaṃ      tato aññā anantarā"ti 1-
ettha maggo "āsavakkhayo"ti vutto. "āsavānaṃ khayā samaṇo hotī"ti 2- ettha phalaṃ.
          "paravajjānupassissa      niccaṃ ujjhānasaññino
           āsavā tassa vaḍḍhanti   ārā so āsavakkhayā"ti 3-
ettha nibbānaṃ. Imasmiṃ pana sutte phalaṃ sandhāya "āsavānaṃ khayāyā"ti āha,
arahattaphalatthāyāti attho.
      Indriyesu guttadvāroti manacchaṭṭhesu indriyesu pidahitadvāro. Bhojane
mattaññūti bhojanasmiṃ pamāṇaññū, paṭiggahaṇaparibhogapaccavekkhaṇamattaṃ jānātīti 4-
attho. Jāgariyaṃ anuyuttoti rattindivaṃ cha koṭṭhāse katvā pañcasu koṭṭhāsesu
jāgarabhāvaṃ anuyutto, jāgaraṇeyeva yuttappayuttoti attho.
      Evaṃ mātikaṃ ṭhapetvā idāni tameva ṭhapitapaṭipāṭiyā 5- vibhajanto kathañca
bhikkhave bhikkhūtiādimāha. Tattha cakkhunā rūpaṃ disvātiādīnamattho visuddhimagge 6-
vitthārito, tathā paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāyātiādīnaṃ. 7-
Āvaraṇīyehi dhammehīti pañcahi nīvaraṇehi dhammehi. Nīvaraṇāni hi cittaṃ āvaritvā
tiṭṭhanti, tasmā āvaraṇīyā dhammāti vuccanti. Sīhaseyyaṃ kappetīti sīho viya
seyyaṃ kappeti. Pāde pādaṃ accādhāyāti vāmapādaṃ dakkhiṇapāde atiādhāya.
Samaṭṭhapitehi pādehi jannukena jannukaṃ gopphakena gopphakaṃ ghaṭiyati, tato vedanā
uṭṭhahanti. Tasmā tassa dosassa parivajjanatthaṃ thokaṃ atikkamitvā esa pādaṃ
ṭhapeti. 8- Tena vuttaṃ "pāde pādaṃ accādhāyā"ti.
@Footnote: 1 khu.iti. 25/62/279 indriyasutta 2 Ma.mū. 12/438/386 cūḷaassapurasutta
@3 khu.dha. 25/253/60 ujjhānasaññittheravatthu 4 cha.Ma.,i. jānāti pajānātīti
@5 Sī.,i. ṭhapitamātikaṃ paṭipāṭiyā  6 visuddhi. 1/24 sīlaniddesa
@7 visuddhi. 1/39 sīlaniddesa     8 Ma. ṭhapesi
      Sato sampajānoti satiyā ceva sampajaññena ca samannāgato. Kathaṃ panesa
niddāyanto sato sampajāno nāma hotīti? purimappavattivasena. Ayaṃ hi caṅkame
caṅkamanto niddāya okkamanabhāvaṃ ñatvā pavattamānaṃ kammaṭṭhānaṃ ṭhapetvā mañce
vā phalake vā nipanno niddaṃ upagantvā puna pabujjhamāno kammaṭṭhānaṃ ṭhitaṭṭhāne
gaṇhantoyeva pabujjhati. Tasmā niddāyantopi sato sampajāno nāma hoti. Ayaṃ
tāva mūlakammaṭṭhāne nayo. 1- Pariggahakammaṭṭhānavasenāpi panesa sato sampajāno
nāma hoti. Kathaṃ? ayaṃ hi caṅkamanto niddāya okkamanabhāvaṃ ñatvā pāsāṇaphalake
vā mañce vā dakkhiṇena passena nipajjitvā paccavekkhati "acetano kāyo
acetane mañce patiṭṭhito, acetano mañco acetanāya paṭhaviyā, acetanā paṭhavī
acetane udake, acetanaṃ udakaṃ acetane vāte, acetano vāto acetane ākāse
patiṭṭhito. Tattha ākāsaṃpi `ahaṃ vātaṃ ukkhipitvā 2- ṭhitan'ti na jānāti,
vātopi `ahaṃ ākāse patiṭṭhito'ti na jānāti. Tathā vāto na jānāti `ahaṃ
udakaṃ ukkhipitvā ṭhito'ti .pe. Mañco na jānāti `ahaṃ kāyaṃ ukkhipitvā ṭhito'ti,
kāyo na jānāti `ahaṃ mañce patiṭṭhito'ti. Na hi tesaṃ aññamaññaṃ ābhogo
vā samannāhāro vā manasikāro vā cetanā vā paṭṭhanā vā atthī"ti tassa
evaṃ paccavekkhato taṃ paccavekkhaṇacittaṃ bhavaṅgaṃ otarati. Evaṃ niddāyantopi sato
sampajāno nāma hotīti.
      Uṭṭhānasaññaṃ manasikaritvāti "ettakaṃ ṭhānaṃ gate cande vā tārakāya vā
uṭṭhahissāmī"ti uṭṭhānakālaparicchedikaṃ saññaṃ manasikaritvā, citte ṭhapetvāti
attho. Evaṃ katvā sayito hi yathāparicchinneyeva kāle uṭṭhahati.
@Footnote: 1 cha.Ma.,i. nayova        2 Sī.,i. uccalitvā. evamuparipi



             The Pali Atthakatha in Roman Book 15 page 90-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2002              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2002              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=455              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2982              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2922              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2922              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]