ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       9. Paṭhamapāpaṇikasuttavaṇṇanā
      [19] Navame pāpaṇikoti āpaṇiko, āpaṇaṃ ugghāṭetvā bhaṇḍavikkāyakassa 2-
vāṇijassetaṃ adhivacanaṃ. Abhabboti abhabbajanabhūto. 3- Na sakkaccaṃ kammantaṃ
adhiṭṭhātīti yathā adhiṭṭhitaṃ suadhiṭṭhitaṃ hoti, evaṃ sāmaṃ attapaccakkhaṃ karonto
nādhiṭṭhāti. Tattha paccūsakāle padasaddena uṭṭhāya dīpaṃ jāletvā bhaṇḍaṃ pasāretvā
anisīdanto pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. Ayaṃ hi yaṃ
corā rattiṃ bhaṇḍaṃ haritvā "idaṃ amhākaṃ hatthato vissajjessāmā"ti āpaṇaṃ
gantvā appagghena denti, yaṃpi bahū verino manussā rattiṃ nagare vasitvā
pātova āpaṇaṃ gantvā bhaṇḍaṃ gaṇhanti, yaṃ pana 4- janapadaṃ gantukāmā manussā
pātova āpaṇaṃ gantvā bhaṇḍaṃ kiṇanti, tappaccayassa lābhassa assāmiko
āpaṇiko hoti. 5-
@Footnote: 1 cha.Ma. aṭṭīyathāti 2 Ma. vikkāyakassa 3 cha.Ma.,i. abhājanabhūto
@4 cha.Ma.,i. yaṃ vā pana 5 cha.Ma.,i. assāmiko hoti

--------------------------------------------------------------------------------------------- page96.

Aññesaṃ bhojanavelāya pana bhuñjituṃ āgantvā pātova bhaṇḍaṃ paṭisāmetvā gharaṃ gantvā bhuñjitvā niddāyitvā sāyaṃ puna āpaṇaṃ āgacchanto majjhantikasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātova vissajjetuṃ na sampāpuṇiṃsu, divākāle pana paresaṃ asañcārakkhaṇe āpaṇaṃ gantvā appagghena denti, yañca bhojanavelāya puññavanto issarā "āpaṇato idañcidañca laddhuṃ vaṭṭatī"ti pahiṇitvā āharāpenti, tappaccayassa lābhassa assāmiko āpaṇiko 1- hoti. Yāva yāmabherinikkhamanā 2- pana antoāpaṇe dīpaṃ jālāpetvā anisīdanto sāyaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātopi divāpi vissajjetuṃ na sampāpuṇiṃsu, sāyaṃ pana āpaṇaṃ gantvā appagghena denti, tappaccayassa lābhassa assāmiko hoti. Na sakkaccaṃ samādhinimittaṃ adhiṭṭhātīti sakkaccakiriyāya samādhiṃ na samāpajjati. Ettha ca pātova cetiyaṅgaṇabodhiyaṅgaṇesu vattaṃ katvā senāsanaṃ pavisitvā yāva bhikkhācāravelā, tāva samāpattiṃ appetvā anisīdanto pubbaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Pacchābhattaṃ pana piṇḍapātapaṭikkanto rattiṭṭhānadivāṭṭhānaṃ pavisitvā yāva sāyaṇhasamayā samāpattiṃ appetvā anisīdanto majjhantikasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sāyaṃ pana cetiyaṃ vanditvā therupaṭṭhānaṃ katvā senāsanaṃ pavisitvā paṭhamayāmaṃ samāpattiṃ samāpajjitvā anisīdanto sāyaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sukkapakkho vuttapaṭipakkhanayeneva veditabbo. Apicettha "samāpattiṃ appetvā"ti vuttaṭṭhāne samāpattiyā asati vipassanāpi vaṭṭati, samādhinimittanti ca samādhiārammaṇaṃpi vaṭṭatiyeva. Vuttaṃpi cetaṃ "samādhipi samādhinimittaṃ, samādhārammaṇampi 3- samādhinimittan"ti. @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 Ma. yāva sāmino nikkhamanā @3 Ma. samādhārammaṇopi dhammo


             The Pali Atthakatha in Roman Book 15 page 95-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=458              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2978              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2978              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]