ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page97.

10. Dutiyapāpaṇikasuttavaṇṇanā [20] Dasame cakkhumāti paññācakkhumā hoti. 1- Vidhuroti visiṭṭhadhuro uttamadhuro ñāṇasampayuttena viriyena samannāgato. Nissayasampannoti avassayasampanno patiṭṭhāsampanno. Paṇiyanti vikkāyikabhaṇḍaṃ. Ettakaṃ mūlaṃ bhavissati ettako udrayoti tasmiṃ "evaṃ kītaṃ evaṃ vikkayamānan"ti 2- vuttapariyāyena kayena taṃ kītaṃ, taṃ kayasaṅkhātaṃ 2- mūlaṃ ettakaṃ bhavissati. Yo ca tasmiṃ vikkayamāne vikkayo, tasmiṃ vikkaye ettako udrayo bhavissati, ettikā vaḍḍhīti attho. Kusalo hoti paṇiyaṃ ketuñca vikketuñcāti sulabhaṭṭhānaṃ gantvā kiṇanto dullabhaṭṭhānaṃ gantvā vikkiṇanto ca ettha kusalo nāma hoti, dasaguṇaṃpi vīsatiguṇaṃpi lābhaṃ labhati. Addhāti issarā bahunā nikkhittadhanena samannāgatā. Mahaddhanāti vaḷañjanakavasena mahaddhanā. Mahābhogāti upabhogaparibhogabhaṇḍena mahābhogā. Paṭibaloti kāyabalena ceva ñāṇabalena ca samannāgatattā samattho. Amhākañca kālena kālaṃ anuppadātunti amhākañca gahitadhanamūlikaṃ vaḍḍhiṃ 3- kālena kālaṃ anuppadātuṃ. Nipatantīti nimantenti. Nipadantītipi 4- pāṭho, ayamevattho. Kusalānaṃ dhammānaṃ upasampadāyāti kusalānaṃ dhammānaṃ sampadānatthāya paṭilābhatthāya. Thāmavāti ñāṇathāmena samannāgato. Daḷhaparakkamoti thirena ñāṇaparakkamena samannāgato. Anikkhittadhuroti "aggamaggaṃ apāpuṇitvā imaṃ viriyadhuraṃ na ṭhapessāmī"ti evaṃ aṭṭhapitadhuro. Bahussutāti ekanikāyadvenikāyādivasena bahuṃ buddhavacanaṃ sutaṃ etesanti @Footnote: 1 cha.Ma.,i. paññācakkhunā cakkhumā hoti 2-2. Ma. vuttaṃ pāpaṇiyena kayena taṃ taṃ @kītasaṅkhātaṃ, cha. vuttapaṇiye yena kayena taṃ kītaṃ, taṃ kayasaṅkhātaṃ 3 Ma. vaḍḍhetvā @4 cha.Ma. nipātentītipi, Sī.,i. nivattantītipi

--------------------------------------------------------------------------------------------- page98.

Bahussutā. Āgatāgamāti eko nikāyo eko āgamo nāma, dve nikāyā dve āgamā nāma, pañca nikāyā pañca āgamā nāma, etesu āgamesu yesaṃ ekopi āgamo āgato paguṇo paggahito, 1- te āgatāgamā nāma. Dhammadharāti suttantapiṭakadhaRā. Vinayadharāti vinayapiṭakadhaRā. Mātikādharāti dvemātikādhaRā. Paripucchatīti atthānatthaṃ kāraṇākāraṇaṃ pucchati. Paripañhatīti "imannāma pucchissāmī"ti aññātuṃ labhati pariggaṇhati. 2- Sesamettha uttānatthameva. Imasmiṃ pana sutte paṭhamaṃ paññā āgatā, pacchā viriyañca kalyāṇa- mittūpasevanā ca. Tattha paṭhamaṃ arahattaṃ patvā pacchā viriyaṃ katvā kalyāṇamittā sevitabbāti na evaṃ attho daṭṭhabbo, desanāya nāma heṭṭhimena vā paricchedo hoti uparimena vā dvīhipi vā koṭīhi. Idha pana uparimena paricchedo veditabbo. Tasmā kathentena paṭhamaṃ kalyāṇamittaupanissayaṃ dassetvā majjhe viriyaṃ dassetvā pacchā arahattaṃ kathetabbanti. Rathakāravaggo dutiyo. -----------


             The Pali Atthakatha in Roman Book 15 page 97-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2165&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2165&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=459              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3065              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3005              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3005              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]