ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        5. Vajirūpamasuttavaṇṇanā
      [25] Pañcame arukūpamacittoti purāṇavaṇasadisacitto. Vijjūpamacittoti
ittarakālobhāsanena vijjūpamasadisacitto. Vajirūpamacittoti kilesānaṃ mūlaghātakaraṇa-
samatthatāya vajirena sadisacitto. Abhisajjatīti lagati. 1- Kuppatīti kopavasena kuppati.
Byāpajjatīti pakatibhāvaṃ pajahati, pūtiko hoti. Paṭitthīyatīti thinabhāvaṃ thaddhabhāvaṃ
āpajjati. Kopanti dubbalakodhaṃ. Dosanti dussanavasena tato balavataraṃ. Appaccayanti
atuṭṭhākāraṃ domanassaṃ. Duṭṭhārukoti 2- purāṇavaṇo. Kaṭṭhenāti daṇḍakakoṭiyā.
Kathalenāti kapālena. Āsavaṃ detīti aparāparaṃ savati. Purāṇavaṇehi 3- attano
dhammatāyayeva pubbalohitaṃ yūsanti imāni tīṇi savati, ghaṭṭito pana tāni
adhikataraṃ savati.
      Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- duṭṭhāruko viya hi kodhanapuggalo,
4- tassa attano dhammatāya savanaṃ viya kodhanassa attano dhammatāya uddhumātassa viya
caṇḍikatassa caraṇaṃ, kaṭṭhena vā kathalāya vā ghaṭṭanaṃ viya appamattakaṃ vacanaṃ, bhiyyoso
mattāya savanaṃ viya "mādisannāma esa evaṃ vadatī"ti 5- bhiyyoso mattāya
uddhumāyanabhāvo daṭṭhabbo.
      Rattandhakāratimisāyanti rattiṃ cakkhuviññāṇuppattinivāraṇaandhabhāvakaraṇena
bahalatameva. 6- Vijjantarikāyāti vijjuppavattikkhaṇe. 7- Idhāpi idaṃ
opammasaṃsandanaṃ:- cakkhumā puriso viya hi yogāvacaro daṭṭhabbo, andhakāraṃ viya 8-
sotāpattimaggavajjhā kilesā, vijjusañcaraṇaṃ viya sotāpattimaggañāṇassa
uppattikālo, vijjantarikāya
@Footnote: 1 Sī. laggati  2 Sī.,i. duṭṭhārukā. evamuparipi  3 cha.Ma.,i. purāṇavaṇohi
@4 Sī.,i. kodhanabahulo puggalo    5 Ma. evaṃ vadati evaṃ vadatīti
@6 cha.Ma.,i. cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇe bahalatame
@7 cha.Ma. vijjuppattikkhaṇe  8 Ma. andhakārā viya
Cakkhumato purisassa samantā rūpadassanaṃ viya sotāpattimaggakkhaṇe nibbānadassanaṃ,
puna andhakārāvattharaṇaṃ viya sakadāgāmimaggavajjhā kilesā, puna vijjusañcaraṇaṃ
viya sakadāgāmimaggañāṇassa uppādo, vijjantarikāya cakkhumato purisassa samantā
rūpadassanaṃ viya sakadāgāmimaggakkhaṇe nibbānadassanaṃ, puna andhakārāvattharaṇaṃ viya
anāgāmimaggavajjhā kilesā, puna vijjusañcaraṇaṃ viya anāgāmimaggañāṇassa
uppādo, vijjantarikāya cakkhumato purisassa samantā rūpadassanaṃ viya anāgāmi-
maggakkhaṇe nibbānadassanaṃ veditabbaṃ.
      Vajirūpamacittatāyapi idaṃ opammasaṃsandanaṃ:- vajiraṃ viya hi arahattamaggañāṇaṃ
daṭṭhabbaṃ, maṇigaṇṭhipāsāṇagaṇṭhī viya arahattamaggavajjhā kilesā, vajirassa 1-
maṇigaṇṭhiṃpi vā pāsāṇagaṇṭhiṃpi vā vinivajjhitvā agamanabhāvassa natthitā viya
arahattamaggañāṇena. Acchejjānaṃ 2- kilesānaṃ natthibhāvo, vajirena nibbiddhavedhassa
puna appaṭipūraṇaṃ viya arahattamaggena chinnānaṃ kilesānaṃ puna anuppādo daṭṭhabboti.



             The Pali Atthakatha in Roman Book 15 page 103-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2301              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2301              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=464              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3244              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3206              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]