ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       7. Jigucchitabbasuttavaṇṇanā
      [27] Sattame jigucchitabboti gūthaṃ viya jigucchitabbo. Athakho nanti athakho
assa. Kittisaddoti kathāsaddo. Evameva khoti ettha gūthakūpo viya dussīlyaṃ
gūthakūpe patitvā ṭhitova dhammaniahi viya dussīlapuggalo. Daṭṭhabbaṃ. Gūthakūpato
uddhariyamānena tena ahinā purisassa sarīraṃ āruḷhenāpi adaṭṭhabhāvo viya
dussīlaṃ sevamānassāpi tassa kiriyāya akaraṇabhāvo. Sarīraṃ gūthena makkhitvā 3- ahinā
gahitakālo 4- viya dussīlaṃ sevamānassa pāpakittisaddaabbhuggamanakālo veditabbo.
@Footnote: 1 Sī. oṇamanto paṇamanto, cha.Ma. oṇamanto  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma.,i. makkhetvā  4 cha.Ma. gatakālo
       Tiṇḍukālātanti tiṇḍukarukkhaalātaṃ. Bhiyyoso mattāya ciciṭāyatīti 1- taṃ hi
jhāyamānaṃ pakatiyāpi pappaṭikāyo muñcantaṃ ciciṭāti "ciciṭā"ti 2- saddaṃ karoti,
ghaṭṭitaṃ pana adhimattaṃ karotīti attho. Evameva khoti evameva kodhano attano
dhammatāyapi uṭṭhito 3- caṇḍikato hutvā carati, appamattakaṃ pana vacanaṃ vuttakāle 4-
"mādisaṃ nāma evaṃ vadati evaṃ vadatī"ti atirekataraṃ uṭṭhito caṇḍikato hutvā
kujjhati. 5- Gūthakūpoti gūthapuṇṇakūpo, gūtharāsiyeva vā. Opammasaṃsandanaṃ panettha
purimanayeneva veditabbaṃ. Tasmā evarūpo puggalo ajjhupekkhitabbo na
sevitabboti yasmā kodhano atiseviyamāno atiupasaṅkamiyamānopi kujjhatiyeva, "kiṃ
iminā"ti paṭikkosantepi 6- kujjhatiyeva. Tasmā palālaggi viya ajjhupekkhitabbo
na sevitabbo na bhajitabbo. Kiṃ vuttaṃ hoti? 7- yo palālaggiṃ atiupasaṅkamitvā
tappati, tassa sarīraṃ jhāyati. Yo atipaṭikkamitvā tappati, tassa sītaṃ na
vūpasammati. Anupasaṅkamitvā appaṭikkamitvā pana majjhattabhāve 8- tappentassa sītaṃ
vūpasammati, tasmā palālaggi viya kodhano puggalo majjhattabhāve ajjhupekkhitabbo
na sevitabbo na bhajitabbo na payirupāsitabbo.
      Kalyāṇamittoti sucimitto. Kalyāṇasahāyoti sucisahāyo. Sahāyā nāma
sahagāmino saddhiṃ caRā. Kalyāṇasampavaṅkoti kalyāṇesu sucipuggalesu sampavaṅko,
tanninnatappoṇatappabbhāramānasoti attho.



             The Pali Atthakatha in Roman Book 15 page 105-106. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2360              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2360              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=466              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3270              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3270              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]