ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         9. Andhasuttavaṇṇanā
      [29] Navame cakkhu na hotīti paññācakkhu na hoti. Phātiṃ kareyyāti
phītaṃ vaḍḍhitaṃ kareyya. Sāvajjānavajjeti sadosaniddose. Hīnappaṇīteti adhamuttame.
@Footnote: 1 cha.Ma. ñātīnaṃ  2 cha.Ma.,i. pucchanatthāyānīto  3 cha.Ma.,i. ehambho  4 cha.Ma. lañjo
@5 cha.Ma. nāssa  6 khu.u. 25/65/206 aparalakuṇḍakabhaddiyasutta  7 cha.Ma.,i. evarūpī

--------------------------------------------------------------------------------------------- page108.

Kaṇhasukkasappaṭibhāgeti kaṇhasukkāyeva aññamaññaṃ paṭibāhanato paṭipakkhavasena sappaṭibhāgāti vuccanti. Ayaṃ panettha saṅkhepo:- kusale dhamme "kusalā dhammā"ti jāneyya, akusale dhamme "akusalā dhammā"ti jāneyya. Sāvajjādīsupi eseva nayo. Kaṇhasukkasappaṭibhāgesu pana kaṇhadhamme "sukkasappaṭibhāgā"ti jāneyya, sukkadhamme kaṇhasappaṭibhāgā"ti yena paññācakkhunā jāneyya, tathārūpaṃpissa cakkhu na hotīti. Iminā nayena sesavāresupi attho veditabbo. Na ceva bhogā tathārūpāti tathājātikā bhogāpissa na honti. Na ca puññāni kubbatīti puññāni ca na karoti. Ettāvatā bhoguppādanacakkhuno ca ñāṇakaraṇacakkhuno 1- ca abhāvo vutto. Ubhayattha kaliggāhoti idha loke ca paraloke cāti ubhayasmiṃpi aparaddhaggāho, parādhaggāho 2- hotīti attho. Athavā ubhayattha kaliggāhoti ubhayesaṃpi diṭṭhadhammikasamparāyikānaṃ atthānaṃ kaliggāho, parādhassa gāhoti attho. Dhammādhammenāti dasakusalakammapathadhammenapi dasākusalakammapatha- adhammenapi. Saṭhoti kerāṭiko. Bhogāni pariyesatīti bhoge gavesati. Theyyena kūṭakammena, musāvādena cūbhayanti theyyādīsu ubhayena pariyesatīti attho. Kathaṃ? theyyena kūṭakammena ca pariyesati, theyyena musāvādena ca pariyesati, kūṭakammena ca musāvādena ca pariyesati. Saṅghātunti saṅgharituṃ. Dhammaladdhehīti dasakusalakammapatha- dhammaṃ 3- akopetvā laddhehi. Uṭṭhānādhigatanti viriyena adhigataṃ. Abyaggamānasoti nibbicikicchacitto. Bhaddakaṭṭhānanti seṭṭhaṃ devaṭṭhānaṃ. Na socatīti yasmiṃ ṭhāne antosokena na socati.


             The Pali Atthakatha in Roman Book 15 page 107-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2410&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2410&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=468              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3373              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3350              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3350              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]