ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         4. Nidānasuttavaṇṇanā
      [34] Catutthe nidānānīti kāraṇāni. Kammānanti vaṭṭagāmikakammānaṃ. Lobho
nidānaṃ kammānaṃ samudayāyāti lubbhanapalubbhanasabhāvo lobho vaṭṭagāmikakammānaṃ
samudayāya piṇḍikaraṇatthāya nidānaṃ kāraṇaṃ paccayoti attho. Dosoti dussana-
padussanasabhāvo doso. Mohoti muyhanapamuyhanasabhāvo 3- moho.
      Lobhapakatanti lobhena pakataṃ, lobhābhibhūtena luddhena hutvā katakammanti attho.
Lobhato jātanti lobhajaṃ. Lobho nidānamassāti lobhanidānaṃ. Lobho samudayo
assāti alobhasamudayaṃ. Samudayoti paccayo, lobhapaccayanti attho. Yatthassa
attabhāvo nibbattatīti yasmiṃ ṭhāne assa lobhajakammavato puggalassa attabhāvo
nibbattati, khandhā pātubhavanti. Tattha taṃ kammaṃ vipaccatīti tesu khandhesu taṃ
kammaṃ vipaccati. Diṭṭhe vā dhammetiādi yasmā taṃ kammaṃ diṭṭhadhammavedanīyaṃ vā
@Footnote: 1 cha.Ma.,i. vā vimokkhaṃ aññāvimokkhaṃ, paññāvimuttanti
@2 cha.Ma.,i. pabhedanasaṅkhātaṃ   3 Ma. muyhanasammuyhanasabhāvo

--------------------------------------------------------------------------------------------- page117.

Hoti upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā, tasmā taṃ pabhedaṃ dassetuṃ vuttaṃ. Sesadvayepi eseva nayo. Akhaṇḍānīti abhinnāni. apūtīnīti pūtibhāvena 1- abījattaṃ appattāni. Avātātapahatānīti na vātane na ca ātapena hatāni. Sārādānīti gahitasārāni sāravantāni na nissārāni. Sukhasayitānīti sannicayabhāvena sukhaṃ sayitāni. Sukkhetteti maṇḍakkhette. suparikammakatāya bhūmiyāti naṅgalakasanena ceva aṭṭhadantakena ca suṭṭhu parikammagatāya 2- khettabhūmiyā. Nikkhittānīti ṭhapitāni ropitāni. Anuppaveccheyyāti anuppaveseyya. Vuḍaḍhintiādīsu uddhaṅgamanena 3- vuḍḍhiṃ. Heṭṭhāmūlapatiṭṭhānena viruḷhiṃ, samantā vitthāritabhāvena vepullaṃ. Yaṃ panettha diṭṭhe vā dhammetiādi vuttaṃ, tattha asammohatthaṃ imasmiṃ ṭhāne kammavibhatti nāma kathetabbā:- suttantikapariyāyena hi ekādasa kammāni vibhattāni. Seyyathīdaṃ? diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyaṃ, yaṃ garukaṃ yaṃ bahulaṃ 4- yadāsannaṃ kaṭattā vā pana kammaṃ, janakaṃ upatthambhakaṃ upapīḷakaṃ upaghātakanti. Tattha ekajavanavīthiyaṃ sattasu cittesu kusalā vā akusalā vā paṭhamajavanacetanā diṭṭhadhammavedanīyakammaṃ nāma. Taṃ imasmiṃyeva attabhāve vipākaṃ deti kākavaṭiyapuṇṇakaseṭṭhiādīnaṃ 5- viya kusalaṃ, nandayakkhanandamāṇavakanandagoghātakakokālika- suppabuddhadevadattaciñcamāṇavikādīnaṃ 6- viya ca akusalaṃ. Tathā asakkontaṃ pana ahosikammaṃ nāma hoti, avipākaṃ sampajjati. Taṃ migaluddakopamāya sādhetabbaṃ. Yathā hi migaluddakena migaṃ disvā dhanuṃ ākaḍḍhitvā khitto saro sace na virajjhati, taṃ migaṃ tattheva pāteti, atha naṃ migaluddako niccammaṃ katvā khaṇḍākhaṇḍaṃ chetvā maṃsaṃ ādāya puttadāraṃ tosento gacchati. Sace pana virajjhati, migo palāyitvā @Footnote: 1 Ma. apūtibhāvena 2 cha.Ma.,i....katāya @3 cha.Ma. uddhaggamanena 4 cha.Ma.,i. yaggarukaṃ yabbahulaṃ @5 cha.Ma.,i....seṭṭhīnaṃ 6 cha.Ma....māṇavikānaṃ

--------------------------------------------------------------------------------------------- page118.

Puna taṃ disaṃ na oloketi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Sarassa avirajjhitvā migavijjhanaṃ viya hi diṭṭhadhammavedanīyassa kammassa vipākavārapaṭilābho, virajjhanaṃ viya avipākabhāvasampajjananti. Atthasādhikā pana sattamajavanacetanā upapajjavedanīyakammaṃ nāma. taṃ ananta re attabhāve vipākaṃ deti. Taṃ panettha 1- kusalapakkhe aṭṭhasamāpattivasena, akusalapakkhe pañcānantariyakammavasena veditabbaṃ. Tattha aṭṭhasamāpattilābhī ekāya samāpattiyā brahmaloke nibbattati, pañcannaṃpi ānantariyānaṃ kattā 2- ekena kammena niraye nibbattati, sesasamāpattiyo ca kammāni ca ahosikammabhāvaṃyeva āpajjanti, avipākāni hontīti. 3- Ayampi attho purimaupamāyayeva veditabbo. 4- Ubhinnaṃ anantare pana pañcajavanacetanā aparapariyāyavedanīyakammaṃ nāma. Taṃ anāgate yadā okāsaṃ labhati, tadā vipākaṃ deti. Sati saṃsārappavattiyā ahosikammaṃ nāma na hoti. Taṃ sabbaṃ sunakhaluddakena dīpetabbaṃ. yathā hi sunakhaluddakena migaṃ disvā sunakho vissajjito migaṃ anubandhitvā yasmiṃ ṭhāne pāpuṇāti, tasmiṃyeva bhusati, 5- evameva 6- idaṃ kammaṃ yasmiṃ ṭhāne okāsaṃ labhati, tasmiṃyeva vipākaṃ deti, tena mutto satto nāma natthi. Kusalākusalesu pana garukāgarukesu yaṃ garukaṃ hoti, taṃ yaggarukaṃ nāma. Tadetaṃ kusalapakkhe mahaggatakammaṃ, akusalapakkhe pañcānantariyakammaṃ veditabbaṃ. Tasmiṃ sati sesāni kusalāni vā akusalāni vā vipaccituṃ na sakkonti, tadeva duvidhampi paṭisandhiṃ deti. Yathā hi sāsapappamāṇāpi 7- sakkharā vā ayaguḷikā vā udakarahade pakkhittā udakapiṭṭhe uppilavituṃ na sakkoti, heṭṭhāva pavisati, evameva kusalepi akusalepi yaṃ garukaṃ, tadeva gaṇhitvā gacchati. @Footnote: 1 cha.Ma.,i. panetaṃ 2 Ma. katattā 3 cha.Ma.,i. honti @4 cha.Ma.,i. dīpetabbo 5 cha.Ma. ḍaṃsati, i. ḍasati @6 cha.Ma.,i. evamevaṃ 7 Sī.,i. māsappamāṇāpi

--------------------------------------------------------------------------------------------- page119.

Kusalākusalesu pana yaṃ bahulaṃ hoti, taṃ yabbahulaṃ nāma. Taṃ dīgharattaṃ laddhāsevanavasena veditabbaṃ. Yaṃ vā balavakusalakammesu somanassakaraṃ, akusalakammesu santāpakaraṃ, etaṃ yabbahulaṃ nāma. Yadetaṃ yathā nāma dvīsu mallesu yuddhabhūmiṃ otiṇṇesu yo balavā, so itaraṃ pātetvā gacchati, evameva itaraṃ dubbalakammaṃ avattharitvā yaṃ āsevanavasena vā bahulaṃ, mahāsantāpavasena 1- vā balavaṃ, taṃ vipākaṃ deti duṭṭhagāmaṇiabhayarañño kammaṃ viya. So kira cullaṅgaṇiyayuddhe parājito vaḷavaṃ āruyha palāyi. Tattha 2- cūḷupaṭṭhāko tissāmacco nāma ekakova pacchato ahosi. So 3- ekaṃ aṭaviṃ pavisitvā nisinno jighacchāya bādhayamānāya 4- "bhātikatissa ativiya no jighacchā bādhati, kiṃ karissāmā"ti āha. Atthi deva mayā sāṭakantare ṭhapetvā ekaṃ suvaṇṇasarakabhattaṃ ābhatanti. Tenahi āharāti. So nīharitvā rañño purato ṭhapesi. Rājā disvā "tāta cattāro koṭṭhāse karohī"ti āha. mayaṃ tayo janā, kasmā devo 5- cattāro koṭṭhāse kāretīti. Bhātikatissa yato paṭṭhāya ahaṃ attānaṃ sarāmi, na me ayyānaṃ adatvā āhāro paribhuttapubbo atthi, svāhaṃ ajjapi adatvā na paribhuñjissāmīti. So cattāro koṭṭhāse akāsi. Rājā "kālaṃ ghosehī"ti āha. Chaḍḍitāraññe kuto ayye labhissāmi 6- devāti. "nāyaṃ tava bhāro, sace mama saddhā atthi, ayye labhissāmi, vissaṭṭho kālaṃ ghosehī"ti āha. So "kālo bhante kālo bhante"ti tikkhattuṃ kālaṃ ghosesi. Athassa bodhayamālakamahātissatthero 7- taṃ saddaṃ dibbāya sotadhātuyā sutvā "katthāyaṃ saddo"ti taṃ āvajjento "ajja duṭṭhagāmaṇiabhayamahārājā yuddhaparājito aṭaviṃ pavisitvā nisinno ekaṃ sarakabhattaṃ cattāro koṭṭhāse kāretvā `ekaṃ @Footnote: 1 Sī.,i. santāpanavasena, cha.Ma. āsannavasena 2 cha.Ma.,i. tassa 3 Ma. rājā @4 Ma. bādhayamāno 5 Ma. deva 6 cha.Ma.,i. labhissāma @7 cha.Ma.,i. bodhimātumahātissatthero

--------------------------------------------------------------------------------------------- page120.

Koṭaṭhāsaṃ paribhuñjissāmī'ti 1- kālaṃ ghosāpesī"ti ñatvā "ajja mayā rañño saṅgahaṃ kātuṃ vaṭṭatī"ti manogatiyā āgantvā rañño purato aṭṭhāsi. Rājā disvā pasannacitto "passa bhātikatissā"ti vatvā theraṃ vanditvā "pattaṃ bhante dethā"ti āha. Thero pattaṃ nīhari. Rājā attano koṭṭhāsena saddhiṃ therassa koṭṭhāsaṃ patte pakkhipitvā "bhante āhāraparissayo nāma mā kadāci hotū"ti vanditvā aṭṭhāsi. 2- Tissāmaccopi "mama ayyaputte passante bhuñjituṃ na sakkhissāmī"ti attano koṭṭhāsaṃ therasseva patte ākiri. Vaḷavāpi cintesi "mayhampi koṭṭhāsaṃ therasseva dātuṃ vaṭṭatī"ti. Rājā vaḷavaṃ oloketvā "ayampi attano koṭṭhāsaṃ therasseva patte pakkhipanaṃ 3- paccāsiṃsatī"ti ñatvā tampi tattheva pakkhipitvā theraṃ vanditvā uyyojesi. Thero taṃ bhattaṃ ādāya gantvā ādito paṭṭhāya bhikkhusaṃghassa ālopasaṅkhepena adāsi. Atha 4- rājāpi cintesi "ativiyamhā jighacchitā, sādhu vatassa sace atirekabhattasitthāni pahiṇeyyā"ti. 5- Thero rañño cittaṃ ñatvā atirekabhattaṃ etesaṃ yāpanamattaṃ katvā pattaṃ ākāse khipi, patto āgantvā rañño hatthe patiṭṭhāsi. Bhattampi tiṇṇampi janānaṃ yāvadatthaṃ ahosi. Atha rājā pattaṃ dhovitvā "tucchapattaṃ na pesessāmī"ti uttarasāṭakaṃ mocetvā udakaṃ puñchitvā sāṭakaṃ 6- patte ṭhapetvā "patto gantvā mama ayyassa hatthe patiṭṭhātū"ti ākāse khipi. Patto gantvā therassa hatthe patiṭṭhāsi. Aparabhāge rañño tathāgatassa sarīradhātūnaṃ aṭṭhamaṃ bhāgaṃ patiṭṭhāpetvā vīsaratanasatikaṃ mahācetiyaṃ kārentassa cetiye apariniṭṭhiteyeva kālakiriyāsamayo anuppatto. Athassa mahācetiyassa dakkhiṇapasse nisinnassa pañcanikāyavasena bhikkhusaṃghe @Footnote: 1 cha.Ma. ekakova na paribhuñjissāmīti, i. ekako na bhuñjissāmīti @2 Sī.,i. adāsi 3 Sī.,i. pakkhipamānaṃ 4 cha.Ma.,i. ayaṃ saddo na dissati @5 Sī.,i. pahiṇeyyunti 7 Ma. udakapuñchena sāṭakaṃ

--------------------------------------------------------------------------------------------- page121.

Sajjhāyaṃ karonte chahi devalokehi cha rathā āgantvā purato 1- ākāse aṭṭhaṃsu. Rājā "puññapotthakaṃ āharathā"ti ādito paṭṭhāya puññapotthakaṃ vācāpesi. Atha naṃ kiñci kammaṃ na paritosesi. So "purato vācethā"ti āha. Potthakavācako "cūḷaṅgaṇiyayuddhaparājitena tadeva 2- aṭaviṃ pavisitvā nisinnena ekaṃ sarakabhattaṃ cattāro koṭṭhāse katvā 3- bodhiyamālakamahātissattherassa 4- bhikkhā dinnā"ti āha. Rājā "ṭhapehī"ti 5- vatvā bhikkhusaṃghaṃ pucchi "bhante kataro devaloko ramaṇīyo"ti. Sabbabodhisattānaṃ vasanaṭṭhānaṃ tusitabhavanaṃ mahārājāti. Rājā kālaṃ katvā tusitabhavanato āgate ratheva patiṭṭhāya tusitabhavanaṃ agamāsi. Idaṃ balavakammassa vipākadāne vatthu. Yaṃ pana kusalākusalesu āsannamaraṇe anussarituṃ sakkoti, taṃ yadāsannaṃ nāma. Tadeva yathā nāma gogaṇaparipuṇṇassa vajassa dvāre vivaṭe parabhāge dammagavabalavagavesu santesupi yo vajadvārassa āsanno hoti antamaso dubbalajaragavopi, soeva paṭhamataraṃ nikkhamati, evameva aññesu kusalākusalesu santesupi maraṇakālassa āsannattā vipākaṃ deti. Tatrimāni vatthūni:- madhuaṅgaṇagāme kira eko damiḷadovāriko pātova balisaṃ ādāya gantvā macche vadhitvā tayo koṭṭhāse katvā ekena taṇḍulaṃ gaṇhāti, 6- ekena dadhiṃ, ekaṃ pacati. Iminā nīhārena paññāsa vassāni pāṇātipātaṃ 7- katvā aparabhāge mahallako anuṭṭhānaseyyaṃ upagacchati. 8- Tasmiṃ khaṇe girivihāravāsī cūḷapiṇḍapātikatissatthero "mā ayaṃ satto mayi passante nassatū"ti gantvā tassa gehadvāre aṭṭhāsi. Athassa bhariyā "sāmi thero āgato"ti ārocesi. Ahaṃ paññāsa vassāni therassa santikaṃ na gatapubbo, katarena me guṇena thero āgamissati, gacchāti naṃ vadathāti. Sā "aticchatha bhante"ti āha. Thero naṃ "upāsakassa @Footnote: 1 cha.Ma.,i. parato 2 cha.Ma. te deva 3 cha.Ma.,i. kāretvā @4 cha.Ma.,i. bodhimātumahātissattherassa 5 ka. apehīti 6 Ma. taṇḍule gaṇhi @7 Ma. pāpaṃ, cha. pāṇātipātakammaṃ 8 Sī.,i. upagañchi

--------------------------------------------------------------------------------------------- page122.

Kā sarīrappavattī"ti pucchi. Dubbalo bhanteti. Thero gharaṃ pavisitvā satiṃ uppādetvā "sīlaṃ gaṇhissasī"ti āha. Āma bhante dethāti. Thero tīṇi saraṇāni datvā pañcasīlāni dātuṃ ārabhi. Tassa pañcasīlānīti vacanakāleyeva jivhā papati 1-. Thero "vaṭṭissati ettakan"ti nikkhamitvā gato. Sopi kālaṃ katvā cātummahārājikabhavane nibbatti. Nibbattakkhaṇeyeva 2- "kiṃ nu kho kammaṃ katvā mayā idaṃ laddhan"ti āvajjento theraṃ nissāya laddhabhāvaṃ ñatvā devalokato āgantvā theraṃ vanditvā ekamante 3- aṭṭhāsi. "ko eso"ti ca vutte "ahaṃ bhante damiḷadovāriko"ti āha. Kuhiṃ nibbattosīti. Cātummahārājikesu bhante, sace me ayyo pañcasīlāni adassa, uparidevaloke nibbatto assaṃ. Ahaṃ kiṃ karissāmīti, 4- tvaṃ gaṇhituṃ nāsakkhi puttakāti. So theraṃ vanditvā devalokameva gato. Idaṃ tāva kusalakamme vatthu. Anantaragaṅgāya pana mahāvātakālaupāsako 5- nāma ahosi. So tiṃsa vassāni sotāpattimaggatthāya dvattiṃsākāraṃ sajjhāyitvā "ahaṃ evaṃ dvattiṃsākāraṃ sajjhāyanto obhāsamattampi nibbattetuṃ nāsakkhiṃ, buddhasāsanaṃ aniyyānikaṃ bhavissatī"ti diṭṭhivipallāsaṃ patvā kālakiriyaṃ katvā mahāgaṅgāya navausabhiko suṃsumārapeto hutvā nibbatti. Ekaṃ samayaṃ kacchapatitthena 6- saṭṭhipāsāṇatthambhasakaṭāni agamaṃsu. So sabbepi te goṇe ca pāsāṇe ca khādi. Idaṃ akusalakamme vatthu. Etehi pana tīhi muttaṃ aññāṇavasena kataṃ kaṭattā vā pana kammaṃ nāma. Taṃ yathā nāma 7- ummattakena khittaṃ kaṇḍaṃ 8- yattha vā tattha vā gacchati, evameva tesaṃ abhāvena yattha katthaci vipākaṃ deti. Janakaṃ nāma ekaṃ paṭisandhiṃ janetvā pavattaṃ janeti, 9- pavatte aññaṃ kammaṃ @Footnote: 1 Ma. pacalati 2 cha.Ma.,i....yeva ca 3 Sī.,i. caṅkamane, cha.Ma. ekamantaṃ @4 cha.Ma.,i. karissāmi 5 cha.Ma. antaragaṅgāya pana mahāvācakālaupāsako @6 cha.Ma. kacchakatitthena 7 Ma. pana 8 cha.Ma. daṇḍaṃ 9 cha.Ma. pavattiṃ na janeti

--------------------------------------------------------------------------------------------- page123.

Vipākaṃ nibbatteti. Yathā hi mātā janetiyeva, dhātī 1- pana jaggati, evameva mātā viya paṭisandhinibbattakaṃ janakakammaṃ, dhātī viya pavatte pavattikaṃ 2- kammaṃ. Upatthambhakaṃ nāma kusalepi labbhati akusalepi. Ekacco hi kusalaṃ katvā sugatibhave nibbattati. Tattha ṭhito punappunaṃ kusalaṃ katvā taṃ kammaṃ upatthambhetvā anekāni vassasatasahassāni 3- sugatibhavasmiṃyeva vicarati. Ekacco akusalaṃ katvā duggatibhave nibbattati. So tattha ṭhito punappunaṃ akusalaṃ katvā taṃ kammaṃ upatthambhetvā bahūni vassasahassāni duggatibhavasmiṃyeva vicarati. Aparo nayo:- janakaṃ nāma kusalampi hoti akusalampi. Taṃ paṭisandhiyampi pavattepi rūpārūpavipākakkhandhe janeti. Upatthambhakaṃ pana vipākaṃ janetuṃ na sakkoti, aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakaṃ sukhadukkhaṃ upatthambheti, addhānaṃ pavatteti. Upapīḷakaṃ nāma aññena kammena dinnāya paṭisandhiyā janite vipāke uppajjanakaṃ sukhadukkhaṃ pīḷeti bādhati, addhānaṃ pavattetuṃ na deti. Tatrāyaṃ nayo:- kusalakamme vipaccamāne akusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti, akusalakammepi vipaccamāne kusalakammaṃ upapīḷakaṃ hutvā tassa vipaccituṃ na deti. Yathā vaḍḍhamānakaṃ rukkhaṃ vā gacchaṃ vā lataṃ vā kocideva daṇḍena vā satthena vā bhindeyya vā chindeyya vā, athakho 4- rukkho vā gaccho vā latā vā vaḍḍhituṃ na sakkuṇeyya, evameva kusalaṃ vipaccamānaṃ akusalena upapīḷitaṃ akusalaṃ vā pana vipaccamānaṃ kusalena upapīḷitaṃ vipaccituṃ na sakkoti. Tattha sunakkhattassa 5- akusalakammaṃ kusalaṃ upapīḷesi, coraghātakassa kusalakammaṃ akusalaṃ upapīḷesi. Rājagahe kira tāvakāḷako 6- paññāsa vassāni coraghātakammaṃ akāsi. Atha @Footnote: 1 cha.Ma. dhātiyeva 2 Sī.,i. sampattaṃ kammaṃ, Ma. sampattikammaṃ, cha.sampattakammaṃ @3 ka. vassahassāni 4 cha.Ma. atha so 5 Ma. dukkhavatthussa @6 cha.Ma. vātakāḷako. evamuparipi

--------------------------------------------------------------------------------------------- page124.

Naṃ rañño ārocesuṃ "deva tāvakāḷako mahallako core ghātetuṃ na sakkotī"ti. Apanetha naṃ tasmā ṭhānantarāti. Amaccā taṃ apanetvā aññaṃ tasmiṃ yāne ṭhapayiṃsu. Tāvakāḷakopi yāva taṃ kammaṃ akāsi, tāva ahatavatthāni vā acchādituṃ surabhipupphāni vā pilandhituṃ pāyāsaṃ vā bhuñjituṃ ucchādananhāpanaṃ vā paccanubhotuṃ nālattha. So "dīgharattaṃ me kiliṭṭhavesena caritan"ti cintetvā "pāyāsaṃ me pacāhī"ti bhariyaṃ āṇāpetvā nhāniyasambhārāni gāhāpetvā nhānatitthaṃ gantvā sīsaṃ nahātvā ahatavatthāni acchādetvā gandhena 1- vilimpitvā pupphāni pilandhitvā gharaṃ āgacchanto sāriputtattheraṃ disvā "saṅkiliṭṭhakammato camhi apagato, ayyo ca me diṭṭho"ti tuṭṭhamānaso theraṃ gharaṃ netvā navasappisakkaracuṇṇābhisaṅkhatena pāyāsena parivisi. Thero tassa anumodanaṃ akāsi. So anumodanaṃ sutvā anulomikakkhantiṃ paṭilabhitvā theraṃ anugantvā nivattamāno antarāmagge taruṇavacchāya gāviyā madditvā jīvitakkhayaṃ pāpito gantvā tāvatiṃsabhavane nibbatti. Bhikkhū tathāgataṃ pucchiṃsu "bhante coraghātako ajjeva kiliṭṭhakammato apanīto ajjeva kālakato, kahaṃ nu kho nibbatto"ti. Tāvatiṃsabhavane bhikkhaveti. Bhante coraghātako dīgharattaṃ purise ghātesi, tumhe ca evaṃ vadetha, natthi nu kho pāpakammassa phalanti. Mā bhikkhave evaṃ avacuttha, balavakalyāṇamittūpanissayaṃ labhitvā dhammasenāpatissa piṇḍapātaṃ datvā anumodanaṃ sutvā anulomikaṃ khantiṃ paṭilabhitvā so tattha nibbattoti. Subhāsitaṃ suṇitvāna nagare 2- coraghātako anulomakkhantiṃ laddhāna modatī tidivaṃ gato. Upaghātakaṃ pana sayaṃ kusalampi akusalampi samānaṃ aññaṃ dubbalakammaṃ ghātetvā tassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ pana kammena kate okāse taṃ vipākaṃ uppannaṃ nāma vuccati. Upacchedakantipi etasseva nāmaṃ. @Footnote: 1 cha.Ma. gandhe 2 Ma. nāgaro, cha.,i. nāgariyo

--------------------------------------------------------------------------------------------- page125.

Tatrāyaṃ nayo:- kusalakammassa vipaccanakāle ekaṃ akusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Akusalakammassāpi vipaccanakāle ekaṃ kusalakammaṃ uṭṭhāya taṃ kammaṃ chinditvā pāteti. Idaṃ upacchedakaṃ nāma. Tattha ajātasattuno kammaṃ kusalacchedakaṃ ahosi, aṅgulimālattherassa akusalacchedakanti. Evaṃ suttantikapariyāyena ekādasa kammāni vibhattāni. Abhidhammapariyāyena ca soḷasa kammāni vibhattāni, seyyathīdaṃ:- "atthekaccāni pāpakāni kammasamādānāni gatisampattiṃ paṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni upadhisampattiṃ paṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni kālasampattiṃ paṭibāḷhāni na vipaccanti, atthekaccāni pāpakāni kammasamādānāni payogasampattiṃ paṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti, upadhivipattiṃ, kālavipattiṃ payogavipattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gativipattiṃ paṭibāḷhāni na vipaccanti, upadhivipattiṃ, kālavipattiṃ, payogavipattiṃ paṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ āgamma vipaccanti, upadhisampattiṃ, kālasampattiṃ, payogasampattiṃ āgamma vipaccantī"ti 1-. Tattha pāpakānīti lāmakāni. Kammasamādānānīti kammagahaṇāni. Gahitasamādinnānaṃ kammānametaṃ adhivacanaṃ. Gatisampattiṃ paṭibāḷhāni na vipaccantītiādīsu aniṭṭhārammaṇānubhavanarase 2- kamme vijjamāneyeva sugatibhave nibbattassa taṃ kammaṃ gatisampattiṃ paṭibāḷhaṃ na vipaccati nāma. Gatisampattiyā paṭibāhitaṃ hutvā na vipaccatīti attho. Yo pana pāpakammena dāsiyā vā kammakāriniyā vā kucchiyaṃ nibbattitvā upadhisampanno hoti, attabhāvasamiddhiyaṃ tiṭṭhati. Athassa sāmikā taṃ 3- rūpasampattiṃ disvā "nāyaṃ kiliṭṭhakammassa anucchaviko"ti uppādetvā attanova @Footnote: 1 abhi.vi. 35/810/412 dasakaniddesa 2 cha.Ma.,i....rahe 3 cha.Ma. tassa

--------------------------------------------------------------------------------------------- page126.

Jātaputtaṃ 1- viya naṃ bhaṇḍāgārikādiṭṭhānesu ṭhapetvā sabbasampattiṃ 2- yojetvā pariharanti. Evarūpassa kammaṃ upadhisampattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo pana paṭhamakappikakālasadise sulabhasampannarasabhojane subhikkhakāle 3- nibbattati, tassa vijjamānampi pāpakammaṃ kālasampattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo pana sammāpayogaṃ nissāya jīvati, upasaṅkamitabbayuttakāle upasaṅkamati, paṭikkamitabbayuttakāle paṭikkamati, palāyitabbayuttakāle palāyati. Lañcadānayuttakāle lañcaṃ 4- deti, corikayuttakāle corikaṃ karoti. Evarūpassa pāpakammaṃ payogasampattiṃ paṭibāḷhaṃ na vipaccati nāma. Duggatibhave nibbattassa pana pāpakammaṃ gativipattiṃ āgamma vipaccati nāma. Yo pana dāsiyā vā kammakāriniyā vā kucchismiṃ nibbatto dubbaṇṇo hoti dussaṇṭhāno, "yakkho nu kho manusso nu kho"ti vimatiṃ uppādeti. So ce puriso hoti, atha naṃ "nāyaṃ aññassa kammassa anucchaviko"ti hatthiṃ vā rakkhāpenti assaṃ vā goṇaṃ 5- vā tiṇakaṭṭhādīni vā āharāpenti, kheḷasarakaṃ vā gaṇhāpenti. Sace itthī hoti, atha naṃ hatthīassādīnaṃ bhattamāsādīni vā pacāpenti, kacavaraṃ vā chaḍḍāpenti, aññaṃ vā pana jigucchanīyaṃ kammaṃ kārenti. Evarūpassa pāpakammaṃ upadhivipattiṃ āgamma vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā nibbattati, tassa pāpakammaṃ kālavipattiṃ āgamma vipaccati nāma. Yo pana payogaṃ sampādetuṃ na jānāti, upasaṅkamitabbayuttakāle upasaṅkamituṃ na jānāti .pe. Corikayuttakāle corikaṃ kātuṃ na jānāti, tassa pāpakammaṃ payogavipattiṃ āgamma vipaccati nāma. Yo pana iṭṭhārammaṇānubhavanarase kamme vijjamāneyeva gantvā duggatibhave nibbattati, tassa taṃ kammaṃ gativipattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo pana @Footnote: 1 Ma. attanova puttadhītaraṃ, cha. attano jātaputtaṃ 2 Sī. sabbasampattīhi, @cha.Ma. sampattiṃ 3 Sī. kule 4 cha.Ma. lañjaṃ 5 cha.Ma.,i. goṇe

--------------------------------------------------------------------------------------------- page127.

Puññakammānubhāvena rājarājamahāmattādīnaṃ gehe nibbattitvā kāṇo vā hoti kuṇī vā khañjo 1- vā pakkhahato vā, tassa uparājasenāpatibhaṇḍāgārikaṭṭhānādīni na anucchavikānīti na denti. Iccassa taṃ puññaṃ upadhivipattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo pana dubbhikkhakāle vā parihīnasampattikāle vā antarakappe vā manussesu nibbattati, tassa taṃ kalyāṇakammaṃ kālavipattiṃ paṭibāḷhaṃ na vipaccati nāma. Yo heṭṭhā vuttanayeneva payogaṃ sampādetuṃ na jānāti, tassa kalyāṇakammaṃ payogavipattiṃ paṭibāḷhaṃ na vipaccati nāma. Kalyāṇakammena pana sugatibhave nibbattassa taṃ kammaṃ gatisampattiṃ āgamma vipaccati nāma. Rājarājamahāmattādīnaṃ kule nibbattitvā upadhisampattiṃ pattassa 2- attabhāve samiddhiyaṃ ṭhitassa devanagare samussitaratanatoraṇasadisaṃ attabhāvaṃ disvā "imassa uparājasenā- patibhaṇḍāgārikaṭṭhānādīni anucchavikānī"ti daharasseva sato tāni ṭhānantarāni denti, evarūpassa kalyāṇakammaṃ upadhisampattiṃ āgamma vipaccati nāma. Yo paṭhamakappikesu vā sulabhannapānakāle 3- vā nibbattati, tassa kalyāṇakammaṃ kālasampattiṃ āgamma vipaccati nāma. Yo vuttanayeneva payogaṃ sampādetuṃ na jānāti, tassa kammaṃ payogasampattiṃ āgamma vipaccati nāma. Evaṃ abhidhammapariyāyena soḷasa kammāni vibhattāni. Aparānipi paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni. Seyyathīdaṃ:- "ahosi kammaṃ ahosi kammavipāko, ahosi kammaṃ nāhosi kammavipāko, ahosi kammaṃ atthi kammavipāko, ahosi kammaṃ natthi kammavipāko, ahosi kammaṃ bhavissati kammavipāko, ahosi kammaṃ na bhavissati kammavipāko, atthi kammaṃ atthi kammavipāko, atthi kammaṃ natthi kammavipāko, atthi kammaṃ bhavissati kammavipāko, atthi kammaṃ na bhavissati kammavipāko, bhavissati kammaṃ bhavissati kammavipāko, bhavissati kammaṃ na bhavissati kammavipāko"ti. 4- @Footnote: 1 Ma. khujjo 2 Ma. upadhisampattiladdhassa @3 ka. sulabhannapānesu 4 khu.paṭi. 31/523/414 kammakathā (syā)

--------------------------------------------------------------------------------------------- page128.

Tattha yaṃ kammaṃ atīte āyūhitaṃ atīteyeva vipākavāraṃ labhi, paṭisandhijanakaṃ paṭisandhiṃ janesi, rūpajanakaṃ pana 1- rūpaṃ, taṃ ahosi kammaṃ ahosi kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhi, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ nāhosi kammavipākoti vuttaṃ. Yaṃ pana atīte āyūhitaṃ etarahi laddhavipākavāraṃ 2- paṭisandhijanakaṃ paṭisandhiṃ janetvā rūpajanakaṃ vā rūpaṃ janetvā ṭhitaṃ, taṃ ahosi kammaṃ atthi kammavipākoti vuttaṃ. Yaṃ pana aladdhavipākavāraṃ paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ nāsakkhi, taṃ ahosi kammaṃ natthi kammavipākoti vuttaṃ. Yaṃ pana atīte āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ sakkhissati, taṃ ahosi kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ pana anāgate vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ ahosi kammaṃ na bhavissati kammavipākoti vuttaṃ. Yaṃ pana etarahi āyūhitaṃ etarahiyeva vipākavāraṃ labhati, taṃ atthi kammaṃ atthi kammavipākoti vuttaṃ. Yaṃ pana etarahi vipākavāraṃ na labhati, taṃ atthi kammaṃ natthi kammavipākoti vuttaṃ. Yaṃ pana etarahi āyūhitaṃ anāgate vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ sakkhissati, taṃ atthi kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ pana vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janetuṃ na sakkhissati, taṃ atthi kammaṃ na bhavissati kammavipākoti vuttaṃ. Yaṃ pana anāgate āyūhissati, anāgateyeva vipākavāraṃ labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ janessati, taṃ bhavissati kammaṃ bhavissati kammavipākoti vuttaṃ. Yaṃ pana 3- vipākavāraṃ na labhissati, paṭisandhijanakaṃ paṭisandhiṃ rūpajanakaṃ vā rūpaṃ @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 i. vipākavāraṃ 3 Sī.,i. yampi

--------------------------------------------------------------------------------------------- page129.

Janetuṃ na sakkhissati, taṃ bhavissati kammaṃ na bhavissati kammavipākoti vuttaṃ. Evaṃ paṭisambhidāmaggapariyāyena dvādasa kammāni vibhattāni. Iti imāni ceva dvādasa abhidhammapariyāyena vibhattāni soḷasa kammāni attano ṭhānā osakkitvā suttantikapariyāyena vuttāni ekādasa kammāniyeva bhavanti. Tānipi tato osakkitvā tīṇiyeva kammāni honti diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyanti. tesaṃ saṅkamanaṃ natthi, yathāṭṭhāneyeva tiṭṭhanti. Yadi hi diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, "diṭṭheva dhamme"ti satthā na vadeyya. Sacepi upapajjavedanīyaṃ diṭṭhadhammavedanīyaṃ vā aparapariyāyavedanīyaṃ vā bhaveyya, "upapajje vā"ti 1- satthā na vadeyya. Athāpi aparapariyāyavedanīyaṃ diṭṭhadhammavedanīyaṃ vā upapajjavedanīyaṃ vā bhaveyya, "apare vā pariyāye"ti satthā na vadeyya. Sukkapakkhepi imināva nayena attho veditabbo. Ettha pana lobhe vigateti loke apagate niruddhe. Tālāvatthukatanti tālavatthu viya kataṃ, matthakacchinnatālaṃ viya puna aviruḷhisabhāvaṃ katanti 2- attho. Anabhāvaṃkatanti anuabhāvaṃ kataṃ, yathā puna nuppajjati, evaṃ katanti attho. Evassūti evaṃ bhaveyyuṃ. Evameva khoti ettha bījāni viya kusalākusalakammaṃ daṭṭhabbaṃ, tāni agginā ḍahanapuriso viya yogāvacaro, aggi viya maggañāṇaṃ, aggiṃ datvā bījānaṃ ḍahanakālo viya maggañāṇena kilesānaṃ daḍḍhakālo, 3- masikatakālo viya pañcannaṃ khandhānaṃ chinnamūlake katvā ṭhapitakālo, mahāvāte vā odhunitvā nadiyā vā pavāhetvā appavattikatakālo viya upādinnakasantānassa nirodhena chinnamūlakānaṃ pañcannaṃ khandhānaṃ appaṭisandhikabhāvena nirujjhitvā puna bhavasmiṃ paṭisandhiagahitakālo 4- veditabbo. @Footnote: 1 cha.Ma.,i. upapajja vāti 2 ka. aviruḷhabhāvakatanti @3 Ma. vadhakakālo 4 Sī. agahaṇakālo

--------------------------------------------------------------------------------------------- page130.

Mohajañcāpi viddasūti 1- mohajañcāpi aviddasu. Idaṃ vuttaṃ hoti:- yaṃ so avidū andhabālo lobhajañca dosajañca mohajañcāpi 2- kammaṃ karoti, evaṃ. Karontena yaṃ tena pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ. Idheva taṃ vedaniyanti taṃ kammaṃ tena bālena idha sake attabhāveyeva vedanīyaṃ, tasseva taṃ attabhāve vipaccatīti attho. Vatthuṃ aññaṃ na vijjatīti tassa kammassa vipaccanatthāya aññaṃ vatthu natthi. Na hi aññena kataṃ kammaṃ na aññassa attabhāve vipaccati. Tasmā lobhañca dosañca, mohajañcāpi viddasūti tasmā yo vidū medhāvī paṇḍito taṃ lobhajādibhedaṃ kammaṃ na karoti, so vijjaṃ uppādayaṃ bhikkhu, sabbā duggatiyo jahe, arahattamaggavijjaṃ uppādetvā taṃ vā pana vijjaṃ uppādento sabbā duggatiyo jahati. Desanāsīsamevetaṃ, sugatiyopi pana so khīṇāsavo jahatiyeva. Yampi cetaṃ "tasmā lobhañca dosañca mohañcā"ti 3- vuttaṃ, etthāpi lobhadosasīsena lobhajañca dosajañca kammameva niddiṭṭhanti veditabbaṃ. Evaṃ suttantepi 4- gāthāsupi vaṭṭavivaṭṭameva kathitanti.


             The Pali Atthakatha in Roman Book 15 page 116-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2612&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2612&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=473              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3545              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3545              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]