ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         5. Hatthakasuttavaṇṇanā
    [35] Pañcame āḷaviyanti āḷaviraṭṭhe. Gomaggeti gunnaṃ gamanamagge.
Paṇṇasanthareti sayaṃ patitapaṇṇasanthare. Athāti evaṃ gunnaṃ gamanamaggaṃ ujumahāpathaṃ
nissāya sīsapāvane sayaṃ patitapaṇṇāni saṅkaḍḍhitvā katasanthare sugatamahācīvaraṃ
santharitvā 5- pallaṅkaṃ ābhujitvā nisinne tathāgate. Hatthako āḷavakoti hatthato
hatthaṃ gatattā evaṃladdhanāmo āḷavako rājaputto. Etadavocāti etaṃ "kacci bhante
bhagavā"tiādivacanaṃ avoca. Kasmā pana sammāsambuddho taṃ ṭhānaṃ gantvā nisinno,
kasmā rājakumāro tattha gatoti? sammāsambuddho tāva atthuppattikāya dhammadesanāya
@Footnote: 1 cha.Ma.,i. mohajañcāpaviddasūti    2 cha.Ma. mohajañcāti  3 cha.Ma.....dosañcāti
@4 Sī.,Ma. suttantesupi                          5 cha.Ma.,i.  pattharitvā
Samuṭṭhānaṃ disvā tattha nisinno, rājakumāropi pātova uṭṭhāya pañcaupāsakasatehi
parivuto buddhassa upaṭṭhānaṃ gacchanto mahāmaggā okkamma gopathaṃ gahetvā
"buddhānaṃ pūjanatthāya missakamālaṃ ocināmī"ti 1- gacchanto satthāraṃ disvā
upasaṅkamitvā vanditvā ekamantaṃ nisīdi, evaṃ so tattha gatoti.  sukhamasayitthāti
sukhaṃ sayittha.
     Antaraṭṭhakoti māghaphagguṇānaṃ antare aṭṭhadivasaparimāṇo kālo. Māghassa hi avasāne
cattāro divasā, phagguṇassa ādimhi cattāroti ayaṃ "antaraṭṭhako"ti vuccati.
Himapātasamayoti himassa patanasamayo. Kharāti pharusā kakkhaḷā vā. Gokaṇṭakahatāti
navavuṭṭhadeve 2- gāvīnaṃ akkantakkantaṭṭhāne khurantarehi kaddamo uggantvā
tiṭṭhati, so vātātapena sukkho kakacadantasadiso hoti dukkhasamphasso. Taṃ sandhāyāha
"gokaṇṭakahatā bhūmī"ti. Gunnaṃ khurantarehi chinnātipi attho. Verambo vāto vāyatīti
catūhi disāhi vāyanto vāto vāyati. Ekāya vā disāya dvīhi vā disāhi
tīhi vā disāhi vāyanto vāto veramboti na vuccati.
     Tenahi rājakumārāti idaṃ satthā "ayaṃ rājakumāro lokasmiṃ neva sukhavāsino,
na dukkhavāsino jānāti, ājānāpessāmi 3- nan"ti upari desanaṃ vaḍḍhento āha.
Tattha yathā te khameyyāti yathā tuyhaṃ rucceyya. Idhassāti imasmiṃ loke assa.
Goṇakatthatoti caturaṅgulādhikalomena kāḷakojavena atthato. Paṭikatthatoti uṇṇāmayena
setattharaṇena atthato. Paṭalikatthatoti ghanapupphauṇṇāmayaattharaṇena atthato.
Kadalimigapavarapaccattharaṇoti kadalimigacammamayena uttamapaccattharaṇena atthato. Taṃ kira
paccattharaṇaṃ setavatthassa upari kadalimigacammaṃ attharitvā sibbitvā karonti.
Sauttaracchadoti saha uttaracchadena, upari baddhena rattavitānena saddhinti attho.
Ubhato lohitakūpadhānoti sīsūpadhānañca pādūpadhānañcāti pallaṅkassa ubhato
ṭhapitalohitakūpadhāno. Pajāpatiyoti bhariyāyo. Manāpena paccupaṭṭhitā assūti manāpena
upaṭṭhānavidhānena paccupaṭṭhitā bhaveyyuṃ.
@Footnote: 1 cha.Ma. ocinissāmīti   2 Sī. navavaṭṭhe, cha.Ma.,i. navavuṭṭhe deve
@3 cha.Ma.,i. jānāpessāmi
     Kāyikā vāti pañcadvārikakāyaṃ khobhayamānā. Cetasikā vāti manodvāraṃ
khobhayamānā. So rāgo tathāgatassa pahīnoti tathārūpo rāgo tathāgatassa pahīnoti
attho. Yo pana tassa rāgo, na so tathāgatassa  pahīno nāma. Dosamohesupi
eseva nayo.
     Brāhmaṇoti bāhitapāpo khīṇāsavabrāhmaṇo. Parinibbutoti kilesaparinibbānena
parinibbuto. Na lippati 1- kāmesūti vatthukāmesu kilesakāmesu ca taṇhādiṭṭhilepehi
2- na lippati. Sītibhūtoti abbhantare tāpanakilesānaṃ abhāvena sītibhūto.
Nirūpadhīti kilesūpadhīnaṃ abhāvena nirūpadhi. Sabbā āsattiyo chetvāti āsattiyo
vuccanti taṇhāyo, tā sabbāpi rūpādīsu ārammaṇesu āsattavisattā āsattiyo
chinditvā. Vineyya hadaye haranti hadayanissitadarathaṃ vinayitvā vūpasametvā. Santiṃ
pappuyya cetasoti cittassa kilesanibbānaṃ pāpuṇitvā. Karaṇavacanaṃ vā etaṃ
"sabbacetasā samannāharitvā"tiādīsu viya, cetasā nibbānaṃ pāpuṇitvāti attho.



             The Pali Atthakatha in Roman Book 15 page 130-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2946              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2946              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=474              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3596              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3596              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]