ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       7. Catumahārājasuttavaṇṇanā
     [37] Sattame amaccā pārisajjāti paricārikadevatā. Imaṃ lokaṃ anuvicarantīti
aṭṭhamīdivase kira sakko devarājā cattāro mahārājāno 1- āṇāpesi 2- "tātā
ajja aṭṭhamīdivase manussalokaṃ 3- anuvicaritvā puññāni karontānaṃ nāmagottaṃ
uggaṇhitvā āgacchathā"ti. Te gantvā attano paricārake pesenti "gacchatha
tātā manussalokaṃ anuvicaritvā puññakārakānaṃ nāmagottāni suvaṇṇapaṭṭe likhitvā
ānethā"ti. Te tathā karonti. Tena vuttaṃ "imaṃ lokaṃ anuvicarantī"ti. Kacci
bahūtiādi tesaṃ upaparikkhākāradassanatthaṃ vuttaṃ. Evaṃ upaparikkhantā hi te
anuvicaranti. Tattha uposathaṃ upavasantīti māsassa aṭṭha vāre uposathaṅgāni
adhiṭṭhahanti. Paṭijāgarontīti paṭijāgarauposathakammaṃ nāma karonti. Taṃ karontā
ekasmiṃ aḍḍhamāse catunnaṃ uposathadivasānaṃ paccuggamanānuggamanavasena karonti.
Pañcamīuposathaṃ paccuggacchantā catutthiyaṃ uposathikā honti, anugacchantā
chaṭṭhiyaṃ. Aṭṭhamīuposathaṃ paccuggacchantā sattamiyaṃ, anugacchantā navamiyaṃ,
cātuddasīuposathaṃ 4- paccuggacchantā terasiya, paṇṇarasīuposathaṃ anugacchantā
cātuddasiyaṃ pāṭipade uposathikā honti. Puññāni
@Footnote: 1 Sī. mahārāje  2 cha.Ma. āṇāpeti  3 Ma. manussaloke  4 cha.Ma. cātuddasiṃ

--------------------------------------------------------------------------------------------- page138.

Karontīti saraṇagamananiccasīlapupphapūjādhammassavanadīpasahassaāropanavihārakaraṇādīni nānappakārāni puññāni karonti. Te evaṃ anuvicaritvā puññakammakārakānaṃ nāma gottāni suvaṇṇamaye paṭṭe likhitvā āharitvā catunnaṃ mahārājānaṃ denti. Puttā imaṃ lokaṃ anuvicarantīti catūhi mahārājehi purimanayeneva pahitattā anuvicaranti. Tadahūti taṃ divasaṃ. Uposatheti uposathadivase. Sace bhikkhave appakā hontīti catunnaṃ mahārājānaṃ amaccā pārisajjā tā tā gāmanigamarājadhāniyo upasaṅkamanti, tā tā pana nissāya 1- adhivatthā devatā "mahārājānaṃ amaccā āgatā"ti paṇṇākāraṃ gahetvā tesaṃ santikaṃ gacchanti. Te paṇṇākāraṃ gahetvā "kacci nu kho mārisā bahū manussā matteyyā"ti vuttanayena manussānaṃ puññapaṭipattiṃ pucchitvā "āma mārisā imasmiṃ gāme asuko ca asuko ca puññāni karontī"ti vutte tesaṃ nāmagottaṃ likhitvā aññattha gacchanti. Atha cātuddasiyaṃ catunnaṃ mahārājānaṃ puttāpi tameva suvaṇṇapaṭṭaṃ gahetvā teneva nayena anuvicarantā nāmagottāni likhanti. Tadahuposathe paṇṇarase cattāropi mahārājāno teneva nayena tasmiṃyeva suvaṇṇapaṭṭe nāmagottāni likhanti. Te suvaṇṇapaṭṭaparimāṇena "imasmiṃ kāle manussā appakā, imasmiṃ kāle bahukā"ti jānanti. Taṃ sandhāya "sace bhikkhave appakā honti manussā"tiādi vuttaṃ. Devānaṃ tāvatiṃsānanti paṭhamaṃ abhinibbatte tettiṃsa devaputte upādāya evaṃladdhanāmānaṃ. Tesaṃ pana uppattikathā dīghanikāye sakkapañhasuttavaṇṇanāyaṃ 2- vitthāritā. Tenāti tena ārocanena, tena vā puññakārakānaṃ appakabhāvena. Dibbā vata bho kāyā parihāyissantīti navanavānaṃ devaputtānaṃ apātubhāvena devakāyā parihāyissanti, ramaṇīyaṃ dasayojanasahassaṃ devanagaraṃ suññaṃ bhavissati. Paripūrissanti asurakāyāti cattāro apāyā paripūrissanti. Iminā 3- "mayaṃ paripuṇṇadevanagare devasaṅghamajjhe @Footnote: 1 cha.Ma.,i. tato taṃ upanissāya 2 Sī.,i. mahāgovindasuttavaṇṇanāya, @su.vi. 2/355 maghamāṇavavatthuvaṇṇanā 3 Sī.,i. iti

--------------------------------------------------------------------------------------------- page139.

Nakkhattaṃ kīḷituṃ na labhissāmā"ti anattamanā honti. Sukkapakkhepi imināva upāyena attho veditabbo. Bhūtapubbaṃ bhikkhave sakko devānamindoti attano sakkadevarājakālaṃ sandhāya katheti. Ekassa vā sakkassa ajjhāsayaṃ gahetvā kathetīti vuttaṃ. Anunayamānoti 1- anubodhayamāno. Tāyaṃ velāyanti tasmiṃ kāle. Pāṭihāriyapakkhañcāti ettha pāṭihāriyapakkho nāma antovasse temāsaṃ nibaddhuposatho, tampi 2- asakkontassa dvinnaṃ pavāraṇānaṃ antare ekamāsaṃ nibaddhuposatho, tampi asakkontassa paṭhamapavāraṇāto paṭṭhāya eko aḍḍhamāso pāṭihāriyapakkhoyeva nāma. Aṭṭhaṅgasusamāgatanti aṭṭhahi guṇaṅgehi samannāgataṃ. Yopissa mādiso naroti yopi satto mādiso bhaveyya. Sakkopi kira vuttappakārassa uposathakammassa guṇaṃ jānitvā devalokasampattiyo pahāya māsassa aṭṭha divase 3- uposathaṃ upasavati. Tasmā evamāha. Aparo nayo:- yopissa mādiso naroti yopi satto mādiso assa, mahāsampattiṃ sampāpuṇituṃ 4- iccheyyāti attho. Sakkā hi evarūpena uposathakammena sakkasampattiṃ pāpuṇitunti ayamettha adhippāyo. Vusitavāti vuṭṭhavāso. katakaraṇīyoti catūhi maggehi kattabbaṃ kiccaṃ katvā ṭhito. Ohitabhāroti khandhabhārakilesabhāraabhisaṅkhārabhāre otāretvā ṭhito. Anuppattasadatthoti sadattho vuccati arahattaṃ, taṃ anuppatto. Parikkhīṇabhavasaṃyojanoti yena saṃyojanena baddho bhavesu ākaḍḍhiyati, tassa khīṇattā parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti hetunā nayena kāraṇena jānitvā vimutto. Kallaṃ vacanāyāti yuttaṃ vattuṃ. @Footnote: 1 Sī.,i. anasaññāyamānoti 2 cha.Ma. taṃ, i.taṃ na @3 cha.Ma.,i. vāre 4 cha.Ma.,i. mayā pattaṃ sampattiṃ pāpuṇituṃ

--------------------------------------------------------------------------------------------- page140.

Yopissa mādiso naroti yopi mādiso khīṇāsavo assa. Sopi evarūpaṃ uposathaṃ upavaseyyāti uposathassa kammassa guṇaṃ jānanto evaṃ vaseyya. Aparo nayo:- yopissa mādiso naroti yopi satto mādiso assa, mahāsampattiṃ pāpuṇituṃ iccheyyāti attho. Sakkā hi evarūpena uposathakammena khīṇāsavasampattiṃ pāpuṇitunti ayamettha adhippāyo. Aṭṭhamaṃ uttānameva.


             The Pali Atthakatha in Roman Book 15 page 137-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3107&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3107&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=476              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3717              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3742              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]