ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      10. Ādhipateyyasuttavaṇṇanā
     [40] Dasame adhipateyyānīti jeṭṭhakakāraṇato nibbattāni. Attādhipateyyanti-
ādīsu attānaṃ jeṭṭhakaṃ katvā nibbattitaṃ guṇajātaṃ attādhipateyyaṃ. Lokaṃ jeṭṭhakaṃ
katvā nibbattitaṃ lokādhipateyyaṃ. Navavidhaṃ lokuttaradhammaṃ jeṭṭhakaṃ katvā
nibbattitaṃ dhammādhipateyyaṃ. Na iti bhavābhavahetūti iti bhavo, iti bhavoti evaṃ
āyatiṃ na tassa tassa sampati bhavassa hetu. Otiṇṇoti anupaviṭṭho. Yassa hi jāti
anto paviṭṭhā, so jātiyā otiṇṇo nāma. Jarādīsupi eseva nayo. Kevalassa
dukkhakkhandhassāti sakalassa vaṭṭadukkharāsissa. Antakiriyā paññāyethāti koṭikaraṇaṃ 2-
paricchedaparivaṭumakaraṇaṃ paññāyeyya. Ohāyāti pahāya. Pāpiṭṭhatareti lāmakatare.
Āraddhanti paggahitaṃ paripuṇṇaṃ, āraddhattā va asallīnaṃ. Upaṭṭhitāti
catusatipaṭṭhānavasena upaṭṭhitā. Upaṭṭhitā upaṭṭhitattāva asammuṭṭhā. Passaddho
kāyoti nāmakāyo ca karajakāyo ca passaddho vūpasantadaratho. Passaddhattāva asāraddho.
Samāhitaṃ
@Footnote: 1 Ma. pabbajitato ca, cha.pabbajjato ca             2 cha.Ma.,i. antakaraṇaṃ
Cittanti ārammaṇe cittaṃ sammā āhitaṃ suṭṭhu ṭhapitaṃ. Sammā āhitattāva ekaggaṃ.
Adhipatiṃ karitvāti jeṭṭhakaṃ karitvā. Suddhamattānaṃ pariharatīti suddhaṃ nimmalaṃ katvā
attānaṃ pariharati paṭijaggati, gopāyatīti attho. Ayañca yāva arahattamaggā pariyāyena
suddhamattānaṃ pariharati nāma, phalappattova pana nippariyāyena suddhamattānaṃ pariharati.
     Svākkhātotiādīni visuddhimagge 1- vitthāritāni. Jānaṃ passaṃ viharantīti taṃ
dhammaṃ jānantā passantā viharanti. Imāni kho bhikkhave tīṇi ādhipateyyānīti
ettha ca tāni 2- tīṇi ādhipateyyāni lokiyalokuttaramissakāni kathitāni.
     Pakubbatoti karontassa. Attā te purisa jānāti, saccaṃ vā yadi vā
musāti yaṃ tvaṃ karosi, taṃ yadi vā yathāsabhāvaṃ 3- yadi vā no yathāsabhāvaṃ taṃ tava
attā jānāti. Iminā ca kāraṇena veditabbaṃ. "pāpakammaṃ karontassa loke
paṭicchannaṭṭhānaṃ nāma natthī"ti. Kalyāṇanti sundaraṃ. Atimaññasīti atikkamitvā
maññasi. Atha naṃ parigūhasīti yathā me attāpi na jānāti, evaṃ naṃ parigūhāmīti
vāyamasi. Attādhipakoti attajeṭṭhako  lokādhipoti 4- lokajeṭṭhako. Nipakoti paññavā.
Jhāyīti jhāyanto. Dhammādhipoti dhammajeṭṭhako. Saccaparakkamoti thiraparakkamo
bhūtaparakkamo. Pasayha māranti māraṃ pasahitvā. Abhibhuyya antakanti idaṃ tasseva
vevacanaṃ. Yo ca phusī jātikhayaṃ padhānavāti yo jhāyī padhānavā māraṃ abhibhavitvā
jātikkhayaṃ arahattaṃ phusi. So tādisoti so tathāvidho tathā saṇṭhito. Lokavidūti
tayo loke vidite pākaṭe katvā ṭhito. Sumedhoti sundarapañño 5-. Sabbesu
dhammesu atammayo munīti sabbesu tebhūmikadhammesu taṇhāsaṅkhātāya tammayatāya 6-
abhāvena atammayo khīṇāsavamuni kadāci katthaci na hīyati na parihīyatīti vuttaṃ
hotīti.
                        Devadūtavaggo catuttho.
@Footnote: 1 suddhi. 1/273 chaanussatiniddesa   2 Ma. ettāvatā   3 cha.Ma.,i. yathāsabhāvanti
@4 cha.Ma. attādhipateyyakoti       5 cha.Ma. supañño    8 Sī.,i. tammatāya



             The Pali Atthakatha in Roman Book 15 page 146-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3328              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3328              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=479              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3827              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3872              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]