ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          2. Dutiyapaṇṇāsaka
                         6. 1. Brāhmaṇavagga
                     1. Paṭhamadvebrāhmaṇasuttavaṇṇanā
     [52] Brāhmaṇavaggassa paṭhame jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā.
Mahallakāti jātimahallakā. Addhagatāti tayo addhe 1- atikkantā. Vayoanuppattāti
pacchimavayaṃ 2- anuppattā. Yena bhagavā tenupasaṅkamiṃsūti puttadāre attano vacanaṃ
akaronte disvā "samaṇassa gotamassa santikaṃ gantvā niyyānikaṃ maggaṃ
gavesessāmā"ti cintetvā upasaṅkamiṃsu.
     Mayamassu bho gotama brāhmaṇāti bho gotama mayaṃ brāhmaṇā na khattiyā
nāmaccā na gahapatikāti brāhmaṇabhāvaṃ jānāpetvā jiṇṇātiādimāhaṃsu.
Akatabhīrutāṇāti akatabhayaparittāṇā. Avassayabhūtaṃ patiṭṭhānakammaṃ amhehi na katanti
dassenti. Tagghāti ekaṃsatthe nipāto, sampaṭicchanatthe vā. Ekantena tumhe
evarūpā, ahampi kho ekaṃ sampaṭicchāmīti ca dasseti. Upanīyatīti upasaṃharīyati.
Ayaṃ hi jātiyā jaraṃ upanīyati, jarāya byādhiṃ, byādhinā maraṇaṃ, maraṇena puna
jātiṃ. Tena vuttaṃ "upanīyatī"ti.
     Idāni yasmā te brāhmaṇā mahallakattā pabbajitvāpi vattaṃ pūretuṃ
na sakkhissanti, tasmā ne pañcasu sīlesu patiṭṭhāpento bhagavā yodha kāyena
saññamoti āha. Tattha kāyena saññamoti kāyadvārena saṃvaro. Sesesupi eseva
nayo. Taṃ tassa petassāti taṃ puññaṃ tassa paralokaṃ gatassa tāyanaṭṭhena tāṇaṃ
nilīyanaṭṭhena 3- leṇaṃ patiṭṭhānaṭṭhena dīpo avassayanaṭṭhena saraṇaṃ uttamagativasena
parāyanañca hotīti dasseti. Gāthā uttānatthāyeva. Evaṃ te brāhmaṇā tathāgatena
pañcasu sīlesu samādapitā yāvajīvaṃ pañca sīlāni rakkhitvā sagge nibbattiṃsu.
@Footnote: 1 Sī. tayo vaye     2 cha.Ma. tatiyaṃ vayaṃ      3 Sī. līyanaṭṭhena



             The Pali Atthakatha in Roman Book 15 page 157. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3580              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3580              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=491              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4031              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4083              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4083              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]