ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       7. Vacchagottasuttavaṇṇanā
     [58] Sattame mahapphalanti mahāvipākaṃ. Dhammassa ca anudhammaṃ byākarontīti
ettha dhammo nāma kathitakathā, anudhammo nāma kathitassa paṭikathanaṃ. Sahadhammikoti
sakāraṇo sahetuko. Vādānupātoti vādassa anupāto, anupatanaṃ pavattīti attho.
@Footnote: 1 cha.Ma. duṭṭhattā       2 Sī. vāpitaṃ vāpitaṃ
Gārayhaṃ ṭhānanti garahitabbayuttakaṃ kāraṇaṃ. Idaṃ vuttaṃ hoti:- bhotā gotamena vuttā
sakāraṇā vādappavatti 1- kiñcipi gārayhaṃ kāraṇaṃ na āgacchatīti. Athavā tehi
parehi vuttā sakāraṇā vādappavatti kiñci gārayhakāraṇaṃ na āgacchatīti pucchati 1-.
     Antarāyakaro hotīti antarāyaṃ vināsaṃ kiñci lomakaṃ 2- vilomakaṃ karoti.
Pāripanthikoti panthadūhanacoro. 3- Khato ca hotīti guṇakhaṇanena khato hoti. Upahatoti
guṇūpaghāteneva upahato.
     Candanikāyāti asucikalalakūpe. Oḷigalleti niddhamanakalale. So cāti so sīlavāti
vuttakhīṇāsavo. Sīlakkhandhenāti sīlarāsinā. Sesapadesupi eseva nayo. Ettha ca
vimuttiñāṇadassananti 4- vuccati paccavekkhaṇañāṇaṃ, taṃ asekkhassa pavattattā
asekkhanti vuttaṃ. Itarāni sikkhāpariyosānappattatāya sayampi asekkhāneva. Tāni ca
pana lokuttarāni, paccavekkhaṇañāṇaṃ lokiyaṃ.
     Rohiṇīsūti rattavaṇṇāsu. Sarūpāsūti attano vacchakehi samānarūpāsu.
Pārevatāsūti kapotavaṇṇāsu. Dantoti nibbisevano. Puṅgavoti usabho. Dhorayhoti
dhuravāho. Kalyāṇajavanikkamoti kalyāṇena ujunā javena samannāgato 5-. Nāssa
vaṇṇaṃ parikkhareti assa goṇassa sarīravaṇṇaṃ na upaparikkhanti, dhuravahanakammameva
pana upaparikkhanti, yasmiṃ kasmiñci jātiyeti yattha katthaci kule jāte. Yāsu kāsuci
etāsūti etāsu khattiyādippabhedāsu yāsu kāsuci jātīsu.
     Brahmacariyassa kevalīti brahmacariyassa kevalena samannāgato, paripuṇṇabhāvena
yuttoti attho. Khīṇāsavo hi sakalabrahmacārī nāma hoti. Tenetaṃ vuttaṃ. Pannabhāroti
oropitabhāro, 6- khandhabhāraṃ kilesabhāraṃ kāmaguṇabhārañca oropetvā ṭhitoti attho.
@Footnote: 1-1 Sī. kacci gārayhaṃ kāraṇaṃ āgacchati nāgacchatīti pucchati
@2 cha.Ma. kicchalābhakaṃ, i. vilopaṃ  3 Ma. panthadūsanacoro    4 cha.Ma.,i....dassanaṃ
@5 cha.,i. gantā         6 Ma. ohitabhāro
Katakiccoti catūhi maggehi kiccaṃ katvā ṭhito. Pāragū sabbadhammānanti sabbadhammā
vuccanti pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, tesaṃ sabbadhammānaṃ
abhiññāpāraṃ pariññāpāraṃ pahānapāraṃ 1- bhāvanāpāraṃ sacchikiriyāpāraṃ
samāpattipārañcāti chabbidhaṃ pāraṃ gatattā pāragū. Anupādāyāti agahetvā. Nibbutoti
kilesasantāparahito. Virajeti rāgadosamoharajarahite.
     Avijānantāti khettaṃ ajānantā. Dummedhāti nippaññā. Assutāvinoti
khettavinicchayasavanena rahitā. Bahiddhāti imamhā sāsanā bahiddhā. Na hi sante
upāsareti buddhapaccekabuddhakhīṇāsave uttamapurise na upasaṅkamanti. Dhīrasammateti
paṇḍitehi sammate saṅkathite. 2- Mūlakhātā patiṭṭhitāti iminā sotāpannassa saddhaṃ
dasseti. Kule vā idha jāyareti idha vā manussaloke khattiyabrāhmaṇavessakule
jāyanti. Ayameva hi tividhā kulasampatti nāma. Anupubbena nibbānaṃ, adhigacchantīti
sīlasamādhipaññāti ime guṇe pūretvā anukkamena nibbānaṃ adhigacchantīti.



             The Pali Atthakatha in Roman Book 15 page 159-161. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3643              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3643              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=497              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4227              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4255              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]