ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         8. Tikaṇṇasuttavaṇṇanā
     [59] Aṭṭhame tikaṇṇoti tassa nāmaṃ. Upasaṅkamīti "samaṇo kira gotamo
paṇḍito, gacchissāmi tassa 3- santikan"ti cintetvā bhuttapātarāso mahājanaparivuto
upasaṅkami. Bhagavato sammukhāti dasabalassa purato nisīditvā. Vaṇṇaṃ bhāsatīti kasmā
bhāsati? so kira ito pubbe tathāgatassa santikaṃ agatapubabo. Athassa etadahosi
"buddhā nāma durāsadā, mayi paṭhamataraṃ akathente 4- katheyya vā na vā. Sace
na kathessati, atha maṃ samāgamaṭṭhāne kathentaṃ evaṃ vakkhanti `tvaṃ idha kasmā
kathesi, yena te samaṇassa gotamassa santikaṃ gantvā vacanamattampi na laddhan"ti.
Tasmā "evaṃ me ayaṃ garahā muccissatī"ti maññamāno bhāsati. Kiñcāpi brāhmaṇānaṃ
@Footnote: 1 Ma. tīraṇapāraṃ                       2 cha.Ma.,i. sambhāvite
@3 Sī.,i. gacchissāmissa                 4 Ma. kathetvā

--------------------------------------------------------------------------------------------- page162.

Vaṇṇaṃ bhāsati, tabhāgatassa pana ñāṇaṃ ghaṭṭessāmīti evampi tevijjaṃ 1- adhippāyeneva bhāsati. Evampi tevijjā brāhmaṇāti tevijjakabrāhmaṇā evaṃpaṇḍitā evaṃdhīrā evaṃbyattā evaṃbahussutā evaṃvādino, evaṃsammatāti attho. Itipīti iminā tesaṃ paṇḍitādiākāraparicchedaṃ dasseti. Ettakena kāraṇena paṇḍitā .pe. Ettakena kāraṇena sammatāti ayañhi ettha attho. Yathākathaṃ pana brāhmaṇāti ettha yathāti kāraṇavacanaṃ, kathaṃ panāti pucchāvacanaṃ. Idaṃ hi 2- vuttaṃ hoti:- kathaṃ pana brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti. Yathā etaṃ 3- sakkā hoti jānituṃ, taṃ kāraṇaṃ vadehīti. Taṃ sutvā brāhmaṇo "jānanaṭṭhāneyeva dhamme 4- sammāsambuddho pucchi, no ajānanaṭṭhāne"ti attamano hutvā idha bho gotamātiādimāha. Tattha ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa mātā brāhmaṇī, mātu mātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitu pitā brāhmaṇo, tassapi pitā brāhmaṇo, so ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti yassa saṃsuddhā mātugahaṇī, kucchīti attho. "samavepākiniyā gahaṇiyā"ti pana ettha kammajatejodhātugahaṇīti vuccati. Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, athavā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhittoti "apanetha etaṃ, kiṃ iminā"ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? jātivādena. "itipi hīnajātiko eso"ti evarūpena vacanenāti Attho. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma.,i. evaṃ @4 cha.Ma.,i. maṃ

--------------------------------------------------------------------------------------------- page163.

Ajjhāyakoti idaṃ "na dānime jhāyanti, na dānime jhāyantīti kho vāseṭṭhā ajjhāyakā ajjhāyakāteva dutiyaṃ 1- akkharaṃ upanibbattan"ti 2- evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni pana taṃ ajjhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante dhāretīti mantadharo. Tiṇṇaṃ vedānanti irubbedayajubbedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nāmanighaṇḍu rukkhādīnaṃ 3- vevacanapakāsakaṃ satthaṃ. Keṭukanti kiriyākappavikappo kavīnaṃ upakārakaṃ 4- satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto khattavijjāsaṅkhāto vā itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ vedānaṃ. Padaṃ tadavasesañca byākaraṇaṃ adhiyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhānaṃ 5- lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ, yattha soḷasasahassagāthāpadaparimāṇā buddhamantā nāma ahesuṃ, yesaṃ vasena "iminā lakkhaṇena samannāgatā buddhā nāma honti. Iminā paccekabuddhā, dve aggasāvakā, asīti mahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhākā, aggupaṭṭhāyikā, rājā cakkavattī"ti ayaṃ viseso paññāyati. 6- Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrako, 7- avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Athavā anavayoti anu avayo, sandhivasena ukāraloPo. Anu avayo paripuṇṇasippoti attho. @Footnote: 1 cha.Ma. tatiyaṃ 2 dī.pā. 11/132/80 brāhmaṇamaṇḍala @3 Ma. nighaṇḍurukkhādīnaṃ, su.vi. 1/256/222 ambaṭṭhamāṇavakathā @4 cha.Ma.,i. upakārāya 5 cha.Ma.,i. buddhādīnaṃ 6 cha.,i. viseso ñāyati @7 cha.Ma.,i. paripūrakārī

--------------------------------------------------------------------------------------------- page164.

Tenahīti idaṃ bhagavā naṃ āyācantaṃ 1- disvā "idānissa pañhaṃ kathetuṃ kālo"ti ñatvā āha. Tassattho:- yasmā maṃ āyācasi, tasmā suṇāhīti. Vivicceva kāmehītiādi visuddhimagge 2- vitthāritameva. Idha panetaṃ dvinnaṃ 3- vijjānaṃ pubbabhāgapaṭipattidassanatthaṃ vuttanti veditabbaṃ. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge 4- vitthāritova. Paṭhamā vijjāti paṭhamaṃ uppannāti paṭhamā, viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karotīti 5-? pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhenapi tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena ālokoti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayamassa vijjā adhigatā, athassa adhigatavijjassa avijjā vihatā vinaṭṭhāti attho. Kasmā? yasmā vijjā uppannā. Itarasmiṃpi padadvaye eseva nayo. Yathātanti ettha yathāti opammaṃ, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Viriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassāti. 6- Pesitattassāti attho. Idaṃ vuttaṃ hoti:- yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya. Evametassa 7- avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno. Etassa tena padhānānuyogassa anurūpameva phalaṃ laddhanti. Pubbenivāsakathā niṭṭhitā. Cutūpapātakathāyaṃ vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhicchādikā 8- avijjā. Sesaṃ vuttanayameva. @Footnote: 1 Sī.,i. āyācanaṃ 2 visuddhi. 1/177 paṭhavīkasiṇaniddesa 3 cha. tissannaṃ @4 visuddhi. 2/250abhiññāniddesa 5 cha.Ma.,i. karoti 6 cha.Ma. iti-saddo na @dissati 7 cha.Ma. evameva tassa 8 cha.Ma.,i. cutipaṭisandhippaṭicchādikā

--------------------------------------------------------------------------------------------- page165.

Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ tattha pariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu ettakaṃ dukkhaṃ, na ito bhiyyoti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati, tassa ca dukkhassa nibbattikaṃ taṇhaṃ "ayaṃ dukkhasamudayo"ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ "ayaṃ dukkhanirodho"ti. Tassa ca sampāpakaṃ ariyamaggaṃ "ayaṃ dukkhanirodhagāminī paṭipadā"ti sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo. Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ katheti. 1- Kāmāsavāti kāmāsavato. Cittaṃ vimuccatīti iminā maggakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe cittaṃ vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto khīṇā jātītiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatu- pañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto pajānāti. @Footnote: 1 cha.Ma.,i. kathesi

--------------------------------------------------------------------------------------------- page166.

Vusitanti vutthaṃ parivutthaṃ, kataṃ pariniṭṭhitanti 1- attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇehi 2- hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanta nāma, khīṇāsavo vutthavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto "vusitaṃ brahmacariyan"ti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena 3- soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto "kataṃ karaṇīyan"ti pajānāti. Nāparaṃ itthattāyāti puna itthabhāvāya, evaṃ soḷasavidhakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Athavā itthattāyāti itthabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti. Idha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ vuttanayameva. Anuccāvacasīlassāti yassa sīlaṃ kālena hāyati, kālena vaḍḍhati, so uccāvacasīlo nāma hoti. Khīṇāsavassa pana sīlaṃ ekantavaḍḍhitameva. Tasmā so anuccāvacasīlo nāma hoti. Vasībhūtanti vasippattaṃ. Susamāhitanti suṭṭhu samāhitaṃ, ārammaṇamhi suṭṭhapitaṃ. Dhīranti dhitisampannaṃ. Maccuhāyinanti maccuṃ jahitvā ṭhitaṃ. Sabbappahāyinanti sabbe pāpadhamme pajahitvā ṭhitaṃ. Buddhanti catusaccabuddhaṃ. Antimasārīranti sabbapacchimasarīraṃ. 4- Taṃ namassanti gotamanti taṃ gotamagottaṃ buddhasāvakā namassanti. Athavā gotamabuddhassa sāvakopi gotamo, taṃ gotamaṃ devamanussā namassantīti attho. @Footnote: 1 cha.Ma.,i. kataṃ caritaṃ niṭṭhitanti 2 cha.Ma.,i. puthujjanakalyāṇakena. evamuparipi @3 Ma......bhāvanāvasena 4 cha.Ma. antimadehinanti pabbapacchimasarīradhārinaṃ

--------------------------------------------------------------------------------------------- page167.

Pubbenivāsanti pubbenivutthakkhandhaparamparaṃ. Yovetīti yo aveti avagacchati. Yovedītipi pāṭho. Yo avedi, viditaṃ pākaṭaṃ katvā ṭhitoti attho. Saggāpāyañca passatīti so 1- cha kāmāvacare nava brahmaloke cattāro ca apāye passati. Jātikkhayaṃ pattoti arahattaṃ patto. Abhiññāvositoti jānitvā kiccavosānena vusito. 2- Munīti moneyyena samannāgato khīṇāsavamuni. Etāhīti heṭṭhā niddiṭṭhāhi pubbenivāsañāṇādīhi. Nāññaṃ lapitalāpananti yo panañño tevijjoti aññehi lapitavacanamattameva lapati, tamahaṃ tevijjoti na vadāmi, attapaccakkhato ñatvā parassapi 3- tisso vijjā kathentamevāhaṃ tevijjoti vadāmīti attho. Kalanti koṭṭhāsaṃ. Nāgghatīti na pāpuṇāti. Idāni brāhmaṇo bhagavato kathāya pasanno pasannākāraṃ karonto abhikkantantiādimāha.


             The Pali Atthakatha in Roman Book 15 page 161-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3683&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3683&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=498              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4285              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4314              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]