ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       10. Saṅgāravasuttavaṇṇanā
     [61] Dasame saṅgāravoti evaṃnāmako rājagahanagare jiṇṇapaṭisaṅkharaṇakārako
āyuttakabrāhmaṇo. Upasaṅkamīti bhuttapātarāso hutvā mahājanaparivuto upasaṅkami,
mayamassūti ettha assūti nipātamattaṃ, mayaṃ bho gotama brāhmaṇā nāmāti
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati                 2 cha.Ma.,i. vosito
@3 ka. yassāpi                             4 cha.Ma.,i. dātabbayuttaṃ

--------------------------------------------------------------------------------------------- page168.

Idameva atthapadaṃ. Yaññaṃ yajāmāti bāhirasamaye sabbacatukkena sabbaṭṭhakena sabbasoḷasakena sabbadvattiṃsāya sabbacatusaṭṭhiyā sabbasatena sabbapañcasatenāti ca evaṃ pāṇaghātapaṭisaṃyutto yañño nāma hoti. Taṃ sandhāyevamāha. Anekasārīrikanti anekasarīrasambhavaṃ. Yadidanti yā esā. Yaññādhikaraṇanti yaññakāraṇā ca yajanakāraṇā cāti 1- attho. Ekasmiṃ hi bahunnaṃ dadantepi dāpentepi bahūsupi bahunnaṃ dadantesupi dāpentesupi puññapaṭipadā anekasārīrikā nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Tuyhañca tuyhañca yajāmīti vadantassāpi tvañca tvañca yajāhīti āṇāpentassāpi ca anekasārīrikāyeva hoti. tampi sandhāyetaṃ vuttaṃ. Yassa vā tassa vāti yasmā vā tasmā vā. Ekamattānaṃ dametīti attano indriyadamanavasena ekaṃ attānaṃ 2- dameti. Ekamattānaṃ sametīti attano rāgādiupasamavasena 3- ekaṃ attānameva sameti. Parinibbāpetīti rāgādiparinibbāneneva parinibbāpeti. Evamassāyanti evaṃ santepi ayaṃ. Evamidaṃ brāhmaṇassa kathaṃ sutvā satthā cintesi "ayaṃ brāhmaṇo pasughātakasaṃyuttamahāyaññaṃ anekasārīrikaṃ puññapaṭipadaṃ vadeti, pabbajjāmūlakaṃ pana puññuppattipakipadaṃ 4- ekasārīrikanti vadeti, nevāyaṃ ekasārīrikaṃ jānāti, na anekasārīrikaṃ, handassa ekasārīrikañca anekasārīrikañca paṭipadaṃ desessāmī"ti upari desanaṃ vaḍḍhento tenahi brāhmaṇātiādimāha. Tattha yathā te khameyyāti yathā tuyhaṃ rucceyya. Idha tathāgato loke uppajjatītiādi visuddhimagge 5- vitthārita- meva. Etthāyaṃ 6- maggoti ettha 7- tumhe, ahaṃ anusāsāmi, ayaṃ maggo. Ayaṃ paṭipadāti tasseva vevacanaṃ. Yathā paṭipannoti yena maggena paṭipanno. Anuttaraṃ brahmacariyogadhanti arahattamaggasaṅkhātassa brahmacariyassa anuttaraṃ ogadhaṃ uttamapatiṭṭhābhūtaṃ nibbānaṃ. Iccāyanti iti ayaṃ. @Footnote: 1 cha.,i. yajanakāraṇā ceva yājanakāraṇā cāti 2 cha.Ma.,i. attānameva @3 cha.,i. rāgādisamanavasena 4 Ma. puññasampattipaṭipadaṃ @5 visuddhi. 1/253 6 cha.Ma.,i. ethāyaṃ 7 cha.Ma.,i. etha

--------------------------------------------------------------------------------------------- page169.

Appaṭṭhatarāti 1- yattha bahūhi veyyāvaccakaraṇehi upakaraṇehi vā attho natthi. Appasamārambhatarāti yattha bahunnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho natthi. Seyyathāpi bhavaṃ gotamo bhavañcānando, ete me pujjāti yathā bhavaṃ gotamo bhavañca ānando, evarūpā mama pūjitā, tumheyeva dve janā mayhaṃ pujjā ca pāsaṃsā cāti imamatthaṃ sandhāyeva taṃ vadati. Tassa kira evaṃ ahosi "ānandatthero maṃyeva imaṃ pañhaṃ kathāpetukāmo, attano kho pana vaṇṇe vutte atussanako 2- nāma natthī"ti. Tasmā pañhaṃ kathetukāmo 3- vaṇṇabhaṇanena vikkhepaṃ karonto evamāha. Na kho tyāhanti na kho te ahaṃ. Theropi kira cintesi "ayaṃ brāhmaṇo pañhaṃ kathetukāmo parivattati, imaṃ pañhaṃ etaṃyeva kathāpessāmī"ti. Tasmā naṃ evamāha. Sahadhammikanti sakāraṇaṃ. Saṃsādetīti saṃsīdāpeti. No vissajjetīti na katheti. Yannūnāhaṃ parimoceyyanti yannūna ahaṃ ubhopete vihesato parimoceyyaṃ. Brāhmaṇo hi ānandena pucchitaṃ pañhaṃ akathento vihesati, 4- ānandopi brāhmaṇaṃ akathentaṃ kathāpento. Iti ubhopete vihesato mocessāmīti cintetvā evamāha. Kānujjāti kā nu ajja. Antarākathā udapādīti aññissā kathāya antarantare katarā kathā uppajjīti pucchati. Tadā kira rājantepure 5- tīṇi pāṭihāriyāni ārabbha kathā udapādīti, 6- taṃ pucchāmīti sutvā 7- evamāha. Atha brāhmaṇo "idāni vattuṃ sakkhissāmī"ti rājantepure uppannaṃ kathaṃ āropento ayaṃ khvajja bho gotamāti- ādimāha. Tattha ayaṃ khvajjāti ayaṃ kho ajja. Pubbe sudanti ettha sudanti nipātamattaṃ. Uttarimanussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttari. Iddhipāṭihāriyaṃ dassesunti bhikkhācāraṃ gacchantā ākāseneva gamiṃsu ceva āgamiṃsu cāti evaṃ pubbe pavattaṃ ākāsagamanaṃ sandhāyevamāha. Etarahi pana bahutarā @Footnote: 1 Ma. appatthatarāti 2 cha.Ma.,i. padussanako 3 cha.Ma.,i. akathetukāmo. @evamuparipi 4 cha.Ma.,i. viheseti 5 Ma. antepure 6 cha.Ma.,i. udapādi @7 cha.Ma.,i. satthā

--------------------------------------------------------------------------------------------- page170.

Ca bhikkhūti idaṃ so brāhmaṇo "pubbe bhikkhū `cattāro paccaye uppādessāmī'ti maññe evamakaṃsu, idāni paccayānaṃ uppannabhāvaṃ ñatvā mohena 1- ceva pamādena ca vītināmentī"ti laddhiyā evamāha. Pāṭihāriyānīti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena iddhi, paṭiharaṇavasena pāṭihāriyaṃ, iddhiyeva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresupi eseva nayo. Anekavihitaṃ iddhividhantiādīnaṃ attho ceva bhāvanānayo ca visuddhimagge 2- vitthāritova. Nimittena ādisatīti āgatanimittena vā gatanimittena vā ṭhitanimittena vā "idaṃ nāma bhavissatī"ti katheti. Tatridaṃ vatthu:- eko kira rājā tisso muttā gahetvā purohitaṃ pucchi "kiṃ me ācariya hatthe"ti. So ito cito ca olokesi, tena ca samayena ekā sarabū "makkhikaṃ gahessāmī"ti pakkhantā, 3- gahaṇakāle makkhikā palātā. So makkhikāya muttattā "muttā mahārājā"ti āha. Muttā tāva hontu, kati muttāti. So puna nimittaṃ olokesi. Avidūre 4- kukkuṭo tikkhattuṃ saddaṃ nicchāresi. Brāhmaṇo "tisso mahārājā"ti āha. Evaṃ ekacco āgatanimittena katheti. Etenupāyena gataṭṭhitanimittehipi kathanaṃ veditabbaṃ. Evampi te manoti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisaṃyutto vāti. Dutiyaṃ tasseva vevacanaṃ. Itipi te cittanti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattanti 5- attho. Bahuñcepi ādisatīti bahuñcepi katheti. Tatheva taṃ hotīti yathā kathitaṃ, tatheva hoti. Amanussānanti yakkhapisācādīnaṃ. Devatānanti cātummahārājikādīnaṃ. Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ sutvā. Vitakkavipphārasaddanti 6- @Footnote: 1 cha.Ma.,i. soppena 2 visuddhi. 2/200 iddhividhaniddesa 3 Ma. pakkhandā @4 cha.Ma.,i. athāvidūre 5 cha.Ma.,i. pavattatīti @6 ka. vitakkavicārasaddanti. evamuparipi

--------------------------------------------------------------------------------------------- page171.

Vitakkavipphāravasena uppannaṃ 1- vippalapantānaṃ suttappamattādīnaṃ saddaṃ. Sutvāti taṃ sutvā. Yaṃ vitakkayato tassa so saddo uppanno, tassa vasena uppannaṃ "evampi te mano"ti ādisati. Tatrimāni vatthūni:- eko kira manusso "aṭṭaṃ karissāmī"ti gāmato nagaraṃ gacchanto nikkhantaṭṭhānato paṭṭhāya "vinicchayasabhāyaṃ rañño ca rājamahāmattānañca idaṃ kathessāmi idaṃ kathessāmī"ti vitakkento rājakulaṃ gato viya rañño purato ṭhito viya aṭṭakārakena saddhiṃ kathento viya ca ahosi, tassa taṃ vitakkavipphāravasena niccharantaṃ saddaṃ sutvā eko puriso "kenatthena āgacchasī"ti āha. Aṭṭakammenāti. Gaccha, jayo te bhavissatīti. So gantvā aṭṭaṃ katvā jayameva pāpuṇi. Aparopi thero poliyavāsī gāme 2- piṇḍāya vicari. Atha naṃ nikkhantaṃ ekā dārikā aññāvihitā na addasa. So gāmadvāre ṭhatvā nivattitvā oloketvā taṃ disvā vitakkayanto agamāsi. Gacchantoyeva ca "kiṃ nu kho kurumānā dārikā na addasā"ti vacībhedaṃ akāsi. Passe ṭhito eko puriso sutvā "tumhe bhante poliyagāme caritthā"ti āha. Manosaṅkhārā paṇihitāti cittasaṅkhārā suṭṭhapitā. Vitakkessatīti vitakkayissati pavattayissatīti pajānāti. Pajānanto ca āgamaneneva pajānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ apaloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva "yenākāreneva 3- kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā .pe. Catutthajjhānaṃ vā aṭṭha vā samāpattiyo nibbattessatī"ti jānāti. Pubbabhāgena jānāti nāma samathavipassanāya 4- āraddhāyeva jānāti, "yenākārena esa vipassanaṃ āraddho sotāpattimaggaṃ vā nibbattessati .pe. Arahattamaggaṃ vā @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 cha.Ma.,i. moliyagāme @3 cha.Ma.,i. yenākārenesa 4 cha.Ma.,i. paṭhamavipassanāya

--------------------------------------------------------------------------------------------- page172.

Nibbattessatī"ti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma "yenākārena imassa manosaṅkhārā suṭṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati, ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā, abhiññāsacchikiriyā 1- vā nibbattessatī"ti jānāti. Tattha puthujjano cetopariyañāṇalābhī puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. Ariyesupi heṭṭhimo uparimassa cittaṃ na jānāti, uparimo pana heṭṭhimassa jānāti. Etesu ca sotāpanno sotāpattiphalasamāpattiṃ samāpajjati. .pe. Arahā arahattaphalasamāpattiṃ samāpajjati. Uparimo heṭṭhimaṃ na samāpajjati. Tesañhi heṭṭhimā heṭṭhimā samāpatti tatravattiyeva hoti. Tatheva taṃ hotīti etaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvaṃ nāma natthi. Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasikarothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasikarotha. Mā evanti niccantiādinā nayena mā manasā karittha. Idanti idaṃ pañcakāmaguṇarāgaṃ pajahatha. Idaṃ pana upasampajjāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha. Māyāsahadhammarūpaṃ viya khāyatīti māyāsamānakāraṇajātikaṃ viya hutvā upaṭṭhāti. Māyākāropi hi udakaṃ gahetvā telaṃ karoti, telaṃ gahetvā udakanti evaṃ anekarūpaṃ māyaṃ dasseti. Idampi pāṭihāriyaṃ tathārūpamevāti. Idampime bho gotama pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyatīti cintāmaṇikavijjāsarikkhataṃ sandhāya evamāha. Cintāmaṇikavijjaṃ jānantāpi hi āgacchantameva disvā "ayaṃ idaṃ nāma vitakkento āgacchatī"ti jānanti. Tathā "idaṃ nāma vitakkento ṭhito, idaṃ nāma vitakkento nisinno, idaṃ nāma vitakkento nipanno"ti jānanti. @Footnote: 1 cha.Ma.,i. abhiññāyo

--------------------------------------------------------------------------------------------- page173.

Abhikkantataranti sundarataraṃ. Paṇītataranti uttamataraṃ. bhavañhi gotamo avitakkaṃ avicāranti idha brāhmaṇo avasesaṃ 1- ādesanāpāṭihāriyaṃ bāhirakanti na gaṇhi. Idañca pana sabbampi so brāhmaṇo tathāgatassa vaṇṇaṃ kathentoyeva āha. Addhā kho tyāyanti 2- ekaṃseneva tayā ayaṃ. 3- Āsajja upanīya vācā bhāsitāti mama guṇe ghaṭṭetvā mameva guṇānaṃ santikaṃ upanītā vācā bhāsitā. Apica tyāhaṃ byākarissāmīti apica te ahameva kathessāmīti. Sesaṃ uttānatthamevāti. Brāhmaṇavaggo paṭhamo. -----------------


             The Pali Atthakatha in Roman Book 15 page 167-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3830&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3830&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=500              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4426              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4471              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4471              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]