ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 15 : PALI ROMAN An.A. (manoratha.2)

                          7. 2. Mahavagga
                       1. Titthayatanasuttavannana
     [62] Dutiyassa pathame titthayatananiti titthabhutani ayatanani, titthiyanam
va ayatanani. Tattha tittham janitabbam, titthakara janitabba, titthiya janitabba,
titthiyasavaka janitabba. Tittham nama dvasatthi ditthiyo. Titthakara nama tasam
ditthinam uppadaka. Titthiya nama yesam ta ditthiyo nama ruccanti khamanti.
Titthiyasavaka nama tesam paccayadayaka. Ayatananti "assanam kambojo 4- ayatanam,
gunnam dakkhinapatho ayatanan"ti ettha sanjatitthanam ayatanam nama.
             "manorame ayatane       sevanti nam vihangama
              chayam chayatthika yanti     phalattha phalabhojino"ti 5-
ettha samosaranatthanam. "pancimani bhikkhave vimuttayatanani"ti 6- ettha karanam. Tam
idha sabbampi labbhati. Sabbepi hi ditthigatika sanjayamana imesuyeva tisu thanesu
@Footnote: 1 Ma. anavasesam   2 ka. tyahanti    3 Ma. tassa aham   4 cha.Ma. kambojo assanam
@5 an.pancaka. 22/26/22 pancangikavagga (sya)   6 an.pancaka. 22/38/46
@sumanavagga (sya)
Sanjayanti, samosaramanapi etesuyeva tisu thanesu samosaranti sannipatanti,
ditthigatikabhave panesam 1- etaneva tini karanani 2- titthabhutani sanjatiadina
atthena ayatananitipi titthayatanani. Tenevatthena titthiyanam ayatananitipi
titthayatanani. Samanuyunjiyamananiti ka nameta ditthiyoti evam pucchiyamanani.
Samanuggahiyamananiti kimkarana eta ditthiyo uppannati evam samma
anuggahiyamanani. Samanubhasiyamananiti patinissajjatha tani papakani ditthigataniti
evam samma anubhasiyamanani. Apica tinipi etani anuyogapucchavevacananeva. Tena
vuttam atthakathayam "samanuyunjatiti va samanuggahatiti va samanubhasatiti va esese
ekatthe same samabhage tajjate tanneva"ti.
     Parampi gantvati acariyaparampara laddhiparampara attabhavaparamparati etesu
yankinci paramparam gantvapi. Akiriyaya santhahantiti akiriyamatte santitthanti.
"amhakam acariyo pubbekatavadi, amhakam pacariyo pubbekatavadi, amhakam acariya-
pacariyo pubbekatavadi. Amhakam acariyo issaranimmanavadi, amhakam pacariyo
issaranimmanavadi, amhakam acariyapacariyo issaranimmanavadi. Amhakam acariyo
ahetukaapaccayavadi amhakam pacariyo ahetukaapaccayavadi. Amhakam acariyapacariyo
ahetukaapaccayavadi"ti evam gacchantani hi etani acariyaparampara 3- gacchanti nama.
"amhakam acariyo pubbekataladdhiko, amhakam pacariyo .pe. Amhakam acariya-
pacariyo ahetukaapaccayaladdhiko"ti evam gacchantani laddhiparampara gacchanti nama.
"amhakam acariyassa attabhavo pubbekatahetu, amhakam pacariyassa .pe. Amhakam
acariyapacariyassa attabhavo ahetukaapaccayo"ti evam gacchantani attabhavaparampara
gacchanti nama. Evam pana suvidurampi gacchantani akiriyamatteva santhahanti, ekopi
etesam ditthigatikanam katta va kareta va na pannayati.
@Footnote: 1 cha.Ma.,i. ca nesam   2 cha.Ma.,i. karananiti  3 cha.Ma.....paramparam. evamuparipi
      Purisapuggaloti satto. Kamanca purisotipi vutte puggalotipi vutte
sattoyeva vutto hoti, ayam pana sammatikatha nama yo yatha janati, tassa tatha vuccati.
Patisamvedetiti attano santane uppannam janati patisamveditam karoti, anubhavati
va. Pubbekatahetuti pubbekatakarana, pubbekatakammapaccayeneva patisamvedetiti attho.
Imina kammavedananca kiriyavedananca patikkhipitva ekam vipakavedanameva sampaticchanti-
yeva. 1- Ime pittasamutthana abadha semhasamutthana vatasamutthana sannipatika
utuparinamaja visamapariharaja opakkamika abadha kammavipakaja abadhati attharoga
vutta, tesu satta  patikkhipitva atthamamyeva 2- sampaticchanti. Yepime
ditthadhammavedaniyam upapajjavedaniyam aparapariyayavedaniyanti tayo kammarasayo vutta,
tesupi dve patibahitva ekam aparapariyayakammamyeva sampaticchanti. Yepime
ditthadhammavedaniyo vipako upapajjavedaniyo aparapariyayavedaniyoti tayo vipakarasayo
vutta, tesupi dve patibahitva ekam aparapariyayavipakameva sampaticchanti. Yepime
kusalacetana akusalacetana vipakacetana kiriyacetanati cattaro cetanarasayo vutta,
tesupi tayo patibahitva ekam vipakacetanamyeva sampaticchanti.
     Issaranimmanahetuti issaranimmanakarana, issarena nimmitatta patisamvedetiti
attho. Ayam hi tesam adhippayo:- ima tisso vedana paccuppanne attana
katamulakena va anattimulakena va pubbekatena va ahetuapaccaya va patisamvedetum
nama na sakka, issaranimmanakaranayeva pana ima patisamvedetiti. Evamvadino
panete hettha vuttesu atthasu rogesu ekampi asampaticchitva sabbe patibahanti,
hettha vuttesu ca tisu kammarasisu tisu vipakarasisu catusu cetanarasisu ekampi
asampaticchitva sabbe patibahanti.
     Ahetuapaccayati hetunca paccayanca vina, akaraneneva patisamvedetiti attho.
Ayanhi nesam adhippayo:- ima tisso vedana paccuppanne attana katamulakena
@Footnote: 1 cha.Ma.,i. sampaticchanti. ye va        2 cha.Ma.,i. ekam vipakavedanamyeva
Va anattimulakena va pubbekatena va issaranimmanahetuna va patisamvedetum
nama na sakka, ahetuapaccayayeva pana ima patisamvedetiti. Evamvadino panete
hettha vuttesu rogadisu ekampi asampaticchitva sabbam patibahanti.
     Evam sattha matikam nikkhipitva idani tam vibhajitva dassetum tatra
bhikkhavetiadimaha. Tattha evam vadamiti laddhipatitthapanattham evam vadamiti dasseti.
Laddhinhi apatitthapetva niggayhamana laddhito laddhim sankamanti, bho gotama
kim 1- pubbekatavadam vadamatiadini vadanti. Laddhiya pana patitthapitaya sankamitum
alabhanta suniggahita hontiti, 2- iti nesam laddhipatitthapanattham evam vadamiti
aha. Tenahayasmantoti tenahi ayasmanto. Kim vuttam hoti:- yadi etam saccam, evam
sante tena tumhakam vadena. Panatipatino bhavissanti pubbekatahetuti ye
keci loke panam atipatenti, sabbe te pubbekatahetu panatipatino bhavissanti.
Kimkarana? na hi panatipatakammam attana katamulakena na anattimulakena
Na issaranimmanahetuna na ahetuapaccaya sakka patisamvedetum, pubbekatahetuyeva
patisamvedetiti ayam  vo laddhi. Yatha ca panatipatino, evam panatipata viramantapi
pubbekatahetuyeva viramissantiti. Iti bhagava tesamyeva laddhim gahetva tesam niggaham
aropeti. Imina nayena adinnadayinotiadisupi yojana veditabba.
     Sarato paccagacchatanti sarabhavena ganhantanam. Chandoti kattukamyatachando.
Idam va karaniyam idam va akaraniyanti ettha ayamadhippayo:- idam va karaniyanti
kattabbassa karanatthaya, idam va akaraniyanti akattabbassa akaranatthaya kattukamyata
va paccattapurisakaro va na hoti. Chandavayamesu va asantesu "idam kattabban"tipi
"idam na kattabban"tipi na hoti. Iti karaniyakaraniye kho pana saccato thetato
anupalabbhiyamaneti evam kattabbe ca akattabbe ca bhutato thirato apannayamane
alabbhamane. Yadi hi kattabbam katum akattabbato ca viramitum
@Footnote: 1 Si.,i. kim mayam, cha.Ma. na mayam   2 cha.Ma.,i. honti
Labheyya, karaniyakaraniyam saccato thetato upalabbheyya.  yasma pana ubhayampi evam
nupalabbhati, 1- tasma tam saccato thetato na upalabbhati,  evam tasmim ca
anupalabbhiyamanepiti 2- attho. Mutthassatinanti natthassatinam vissatthassatinam.
Anarakkhanam viharatanti chasu dvaresu nirarakkhanam viharantanam. Na hoti paccattam
sahadhammiko samanavadoti evambhutanam tumhakam va annesam va mayam samanati paccattam
sakarano samanavado na hoti na ijjhati. Samanapi hi pubbekatakaranayeva honti,
assamanapi pubbekatakaranayevati. Sahadhammikoti sakarano. Niggaho hotiti mama niggaho
hoti, te pana niggahita hontiti.
     Evam pubbekatavadino niggahitva idani issaranimmanavadino niggahetum
tatra bhikkhavetiadimaha. Tassattho pubbekatavade vuttanayena veditabbo, tatha
ahetukavadepi.
     Evam imesam titthayatananam parampi gantva 3- akiriyaya santhahanabhavena
tucchabhavam aniyyanikabhavam, asarabhavena thusakottanasadisatam apajjanabhavena
aggisannaya dhamamanakhajjupanakasarikkhatam tanditthikanam purimassapi majjhimassapi
pacchimassapi atthadassanataya abhavena andhavenupamatam saddamatteneva tani
gahetva saraditthikanam pathaviyam patitassa veluvapakkassa daddahayitasaddam 4- sutva
"pathavi samvattamana agacchati"ti sannaya palayantena 5- sasakena sarikkhabhavanca
dassetva idani attana desitassa dhammassa sarabhavanceva niyyanikabhavanca
dassetum ayam kho pana bhikkhavetiadimaha. Tattha aniggahitoti annehi aniggahito
niggahetum asakkuneyyo. Asankilitthoti nikkileso parisuddho, "sankilittham nam
karissama"ti pavattehipi tatha katum asakkuneyyo. Anupavajjoti upavadavinimutto.
Appatikutthoti "kim imina haratha nan"ti evam appatibahito, anupakkuttho va.
Vinnuhiti panditehi. Apanditananhi ajanitva kathentanam
@Footnote: 1 Si. ubhayampi tam esa na labbhati, cha.Ma. tam esa nupalabbhati
@2 cha.Ma.,i. anupalabbhiyamaneti   3 Ma. manasikatva   4 Ma. daddurasaddam,
@cha.,i. daddabhayitasaddam   5 Ma. bhayante
Vacanam appamanam. Tasma vinnuhiti aha.
     Idani tassa dhammassa dassanattham "katamo ca bhikkhave"ti  panham pucchitva
"ima cha dhatuyo"tiadina nayena matikam nikkhipitva yathapatipatiya
vibhajitva dassento puna ima cha dhatuyotiadimaha. Tattha dhatuyoti sabhava.
Nijjivanissattabhavapakasako hi sabhavattho dhatvattho nama. Phassayatananiti
vipakaphassanam akaratthena ayatanani. Manopavicarati vitakkavicarapadehi 1- attharasasu
thanesu manassa upavicaRa.
     Pathavidhatuti patitthadhatu. Apodhatuti abandhanadhatu. Tejodhatuti paripacana-
dhatu. Vayodhatuti vitthambhanadhatu. Akasadhatuti asamputthadhatu. Vinnanadhatuti
vijananadhatu. Evamidam dhatukammatthanam agatam. Tam kho panetam sankhepato agatatthane
sankhepatopi vittharatopi kathetum vattati. Vittharato agatatthane sankhepato kathetum
na  vattati, vittharatova vattati. Imasmim pana titthayatanasutte idam sankhepato
chadhatuvasena kammatthanam agatam. Tam ubhayathapi kathetum vattati.
     Sankhepato chadhatuvasena kammatthanam parigganhantopi  evam parigganhati:-
pathavidhatu apodhatu tejodhatu vayodhatuti imani cattari mahabhutani, akasadhatu
upadarupam. Ekasminca upadarupe ditthe sesani tevisati ditthanevati
sallakkhetabbani. Vinnanadhatuti cittam vinnanakkhandho hoti, tena sahajata vedana
vedanakkhandho, sanna sannakkhandho, phasso ca cetana ca sankharakkhandhoti
ime cattaro  arupakkhandha nama. Cattari pana mahabhutani catunnanca mahabhutanam
upadarupam rupakkhandho nama. Tattha cattaro arupakkhandha  namam, rupakkhandho
rupanti namanca rupancati dveyeva dhamma honti, tato uddham satto va jivo
va natthiti evam ekassa bhikkhuno sankhepato chadhatuvasena arahattasampapakam kammatthanam
veditabbam.
@Footnote: 1 cha.Ma. vitakkavicarapadehi
     Vittharato parigganhanto pana cattari mahabhutani parigganhitva akasadhatu-
pariggahanusarena tevisati upadarupani parigganhati. Atha nesam paccayam
upaparikkhanto puna cattareva mahabhutani disva tesu pathavidhatu visatikotthasa,
apodhatu dvadasa, tejodhatu cattaro, vayodhatu chakotthasati kotthasavasena
samodhanetva dvacattalisa mahabhutani ca vavatthapetva tevisati upadarupani
pakkhipitva pancasatthi rupani vavatthapeti. Tani ca vatthurupena saddhim ca chasatthi
hontiti chasatthi rupani passati. Vinnanadhatu pana lokiyacittavasena ekasiti
cittani. Tani sabbanipi vinnanakkhandho nama hoti. Tehi sahajata vedanadayopi
tattakayevati ekasiti vedana vedanakkhandho, ekasiti sanna sannakkhandho,
ekasiti cetana sankharakkhandhoti ime cattaro arupakkhandha tebhumikavasena
gayhamana catuvisadhikani tini dhammayatanasatani honti. Iti 1- ime ca arupadhamma
chasatthi ca rupadhammati sabbepi samodhanetva namanca rupancati dveva dhamma honti,
tato uddham satto va jivo va natthiti namarupavasena pancakkhandhe vavatthapetva
tesam paccayam pariyesanto avijjapaccaya tanhapaccaya kammapaccaya aharapaccayati
evam paccayam disva "atitepi imehi paccayehi idam namarupam pavattittha, 2-
anagatepi etehi paccayehi  pavattissati, etarahipi etehiyeva pavattatiti tisu
kalesu kankham vitaritva anukkamena patipajjamano arahattam papunati. Evam
vittharatopi chadhatuvasena arahattasampapakam kammatthanam veditabbam.
     Cakkhum phassayatananti suvannadinam suvannadiakaro viya dve cakkhuvinnanani
dve sampaticchannani tini santirananiti imehi sattahi vinnanehi sahajatanam
sattannam phassanam samutthanatthena akaroti ayatanam. Sotam phassayatanantiadisupi
eseva nayo. Mano phassayatananti ettha pana dvavisati vipakaphassa veditabba. 3-
Iti hidam chaphassayatanavasena kammatthanam agatam. Tam
@Footnote: 1 cha.Ma.,i. dhammasatani hontiti  2 Ma. namarupam pavattitam, cha. idam vattam
@pavattittha, i. namarupavattam pavattittha    3 cha.Ma. yojetabba
Sankhepatopi vittharatopi kathetabbam. Sankhepato tava:- ettha hi purimani panca
ayatanani upadarupam, tesu ditthesu avasesam upadarupam ditthameva hoti. Chattham
ayatanam cittam, tam vinnanakkhandho hoti, tena sahajata vedanadayo sesa
tayo arupakkhandhati hettha vuttanayeneva sankhepato ca vittharato ca arahattasampapakam
kammatthanam veditabbam.
     Cakkhuna rupam disvati cakkhuvinnanena rupam passitva. Somanassatthaniyanti
somanassassa karanabhutam. Upavicaratiti ettha manam carento upavicarati. Sesapadesupi
eseva nayo. Ettha ca ittham va hotu anittham va, yam rupam disva somanassam
uppajjati, tam somanassatthaniyam nama. Yam disva domanassam uppajjati, tam
domanassatthaniyam nama. Yam disva upekkha uppajjati, tam upekkhatthaniyam
namati veditabbam. Saddadisupi eseva nayo. Iti idam sankhepato kammatthanam
agatam. Tam kho panetam sankhepato agatatthane sankhepatopi vittharatopi kathetum
vattati. Vittharato agatatthane sankhepato kathetum na vattati. Imasmim pana
titthayatanasutte idam sankhepato attharasamanopavicaravasena kammatthanam agatam. Tam
sankhepatopi vittharatopi kathetum vattati.
     Tattha sankhepato tava:- cakkhu sotam ghanam jivha kayo rupam saddo
gandho rasoti imani nava upadarupani, tesu ditthesu sesaupadarupam ditthameva
hoti. Photthabbam tini mahabhutani, tesu ditthesu 1- catuttham ditthameva hoti.
Manovinnanakkhandho, tena sahajata vedanadayo tayo arupakkhandhati hettha
vuttanayeneva sankhepato ca vittharato ca arahattasampapakam kammatthanam veditabbam.
     Ariyasaccaniti ariyabhavakarani, ariyapatividdhani va saccani. Ayamettha sankhepo,
vittharato panetam padam visuddhimagge 2- pakasitam. Channam bhikkhave dhatunanti idam
kimattham
@Footnote: 1 cha.Ma.,i. tehi ditthehi       2 visuddhi. 3/76 indriyasaccaniddesa
Araddham? sukhavabodhanattham. Yassa hi tathagato dvadasapadam paccayavattam
kathetukamo hoti, tassa gabbhavakkantivattam dasseti. Gabbhavakkantivattasmim hi
dassite kathetumpi sukham hoti param avabodhetumpiti. Sukhavabodhanattham idamaraddhanti
veditabbam. Tattha channam dhatunanti hettha vuttanamyeva pathavidhatuadinam. Upadayati
paticca. Etena paccayamattam dasseti. Idam vuttam hoti "../../bdpicture/chadhatupaccaya gabbhassa
avakkanti hoti"ti. Kassa channam dhatunam paccayena, kim matu, udahu pituti?
na matu na pitu, patisandhigganhanakasattasseva pana channam dhatunam paccayena
gabbhassa avakkanti nama hoti. Gabbho ca namesa nirayagabbho tiracchanagabbho 1-
pittivisayagabbho manussagabbho devagabbhoti nanappakaro hoti. Imasmim pana
thane manussagabbho adhippeto. Avakkanti hotiti okkanti nibbatti patubhavo
hoti, katham hotiti? tinnam sannipatena. 2- Vuttanhetam:-
            "tinnam kho pana bhikkhave sannipata gabbhassavakkanti hoti.
        (katamesam tinnam) 3- idha matapitaro ca sannipatita 4- honti, mata
        ca na utuni 5- hoti, gandhabbo ca na paccupatthito 6- hoti. Neva tava
        gabbhassavakkanti hoti. Idha matapitaro ca sannipatita honti, mata
        ca utuni hoti, gandhabbo ca na paccupatthito hoti, neva tava
        gabbhassavakkanti hoti. Yato ca kho bhikkhave matapitaro ca
        sannipatita honti, mata ca utuni hoti, gandhabbo ca paccupatthito
        hoti. Evam tinnam sannipata gabbhassavakkanti hoti"ti. 7-
     Okkantiya sati namarupanti "vinnanapaccaya namarupan"ti vuttatthane
vatthudasakam kayadasakam bhavadasakam tayo arupino khandhati tettimsa dhamma gahita,
@Footnote: 1 cha.Ma.,i. tiracchanayonigabbho  2 Ma. sannipata  3 cha.Ma. ime patha paliyam
@na dissanti    4 Si.,i.,Ma. na sannipatita     5 Si.,Ma. mata ca utuni
@6 Si.,Ma. paccupatthito     7 Ma.mu. 12/408/364 mahatanhasankhayasutta
Imasmim pana "okkantiya sati namarupan"ti vuttatthane vinnanakkhandhampi
pakkhipitva gabbhaseyyakanam patisandhikkhane catuttimsa dhamma gahitati veditabba.
Namarupapaccaya salayatanantiadihi yatheva okkantiya sati namarupapatubhavo
dassito, evam namarupe sati salayatanapatubhavo, salayatane sati phassapatubhavo,
phasse sati vedanapatubhavo dassito.
     Vediyamanassati ettha vedanam anubhavantopi vediyamanoti vuccati janantopi.
"vediyamaham bhante, vediyatiti mam samgho dharetu"ti ettha hi anubhavanto vediyamano
nama, "sukham vedanam vediyamano sukham vedanam vediyamiti pajanati"ti 1- ettha jananto.
Idhapi janantova adhippeto. Idam dukkhanti pannapemiti evam janantassa
sattassa "idam dukkham ettakam dukkham, natthi ito uddham dukkhan"ti pannapemi
bodhemi janapemi. Ayam dukkhasamudayotiadisupi eseva nayo.
     Tattha dukkhadisu ayam sannitthanakatha:- thapetva hi tanham tebhumika
pancakkhandha dukkhannama, tasseva pabhavika pubbatanha dukkhasamudayo nama,
tesam dvinnampi saccanam anuppattinirodho dukkhanirodho nama, ariyo atthangiko
maggo dukkhanirodhagamini patipada nama. Iti bhagava okkantiya sati namarupanti
kathentopi vediyamanassa janamanasseva kathesi, namarupapaccaya salayatananti
kathentopi, salayatanapaccaya phassoti kathentopi, phassapaccaya vedanati
kathentopi, vediyamanassa kho panaham bhikkhave idam dukkhanti pannapemiti
kathentopi, ayam dukkhasamudayoti, ayam dukkhanirodhoti, ayam dukkhanirodhagamini
patipadati pannapemiti kathentopi vediyamanassa janamanasseva kathesi.
     Idani tani patipatiya thapitani saccani vittharento katamanca
@Footnote: 1 di.Ma. 10/380/254 mahasatipatthanasutta, Ma.mu. 12/113/83 mahasatipatthanasutta,
@abhi.vi. 35/363/232 vedananupassananiddesa
Bhikkhavetiadimaha. Tattha 1- tam sabbam sabbakarena visuddhimagge 2- vittharitameva.
Tattha vuttanayeneva veditabbam. Ayam pana viseso:- tattha "dukkhasamudayam ariyasaccam yayam
tanha ponobbhavika"ti 3- imaya tantiya agatam, idha "avijjapaccaya sankhara"ti
paccayakaravasena. Tattha ca dukkhanirodham ariyasaccam "yo tassayeva tanhaya
asesaviraganirodho"ti 4- imaya tantiya agatam, idha "avijjayatveva
asesaviraganirodha"ti paccayakaranirodhavasena.
     Tattha asesaviraganirodhati asesaviragena ca asesanirodhena ca. Ubhayampetam
annamannavevacanameva. Sankharanirodhoti sankharanam anuppattinirodho hoti.
Sesapadesupi eseva nayo. Imehi pana padehi yam agamma avijjadayo nirujjhanti,
atthato tam nibbanam dipitam hoti. Nibbananhi avijjanirodhotipi sankharanirodhotipi
evam tesam tesam dhammanam nirodhanamena kathiyati. Kevalassati sakalassa. Dukkhakkhandhassati
vattadukkharasissa. Nirodho hotiti appavatti 5- hoti. Tattha yasma avijjadinam
nirodho nama khinakaropi vuccati arahattampi nibbanampi, tasma idha
khinakaradassanavasena dvadasasu thanesu arahattam, dvadasasuyeva nibbanam kathitanti
veditabbam. Idam vuccatiti ettha nibbanameva sandhaya idanti vuttam. Atathangikoti
na atthahi angehi vinimutto anno maggo  nama atthi. Yatha pana pancangikaturiyanti
vutte pancangamattameva turiyanti vuttam hoti, evamidhapi atthangikamattameva maggo
hotiti veditabbo. Aniggahitoti na niggahito. Nigganhanto hi parihapetva
va dasseti vaddhetva tam parivattetva va. Tattha yasma cattari ariyasaccani
"na imani cattari, dve va tini va"ti evam hapetvapi "panca va cha
va"ti evam vaddhetvapi "na imani cattari ariyasaccani, annaneva cattari
ariyasaccani"ti dassetum na sakka. Tasma ayam dhammo aniggahito nama. Sesam
sabbattha uttanamevati.
@Footnote: 1 cha.Ma. ayam patho na dissati         2 visuddhi. 3/80 indriyasaccaniddesa
@1 di.Ma. 10/400/262 samudayasaccaniddesa, Ma.mu. 12/133/90 samudayasaccaniddesa,
@abhi.vi. 35/203/120 samudayasacca    2 di.Ma. 10/401/264 nirodhasaccaniddesa,
@Ma.mu. 12/134/92 nirodhasaccaniddesa, abhi.vi. 35/204/122 nirodhasacca
@3 Si. appavattiko



             The Pali Atthakatha in Roman Book 15 page 173-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3965&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3965&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=501              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4571              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4631              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]