ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page184.

2. Bhayasuttavaṇṇanā [63] Dutiye amātāputtikānīti mātā ca putto ca mātāputtaṃ, parittātuṃ samatthabhāvena natthi ettha mātāputtanti amātāputtikāni. Yanti samaye. Tattha mātāpi puttaṃ na paṭilabhatīti tasmiṃ aggibhaye uppanne mātāpi puttaṃ passituṃ na labhati, puttopi mātaraṃ passituṃ na labhatīti attho. Bhayaṃ hotīti cittutrāsabhayaṃ hoti. Aṭavīsaṅkopoti aṭaviyā saṅkoPo. Aṭavīti cettha aṭavīvāsino corā veditabbā. Yadā hi te aṭavito janapadaṃ otaritvā gāmanigamarājadhāniyo paharitvā vilumpanti, tadā aṭavīsaṅkopo nāma hoti, taṃ sandhāyetaṃ vuttaṃ. Cakkasamārūḷhāti ettha iriyāpathacakkampi vattati yānacakkampi. Bhayasmiṃ hi sampatte yesaṃ yānakāni atthi, te attano parikkhārabhaṇḍaṃ tesu āropetvā palāyanti. Yesaṃ natthi, te kājena vā ādāya sīsena vā ukkhipitvā palāyantiyeva. Te cakkasamāruḷhā nāma honti. Pariyāyantīti ito cito ca gacchanti. Kadācīti kismiñcideva kāle. Karahacīti tasseva vevacanaṃ. Mātāpi puttaṃ paṭilabhatīti āgacchantaṃ vā gacchantaṃ vā ekasmiṃ ṭhāne nilīnaṃ vā passituṃ labhati. Udakavāhakoti nadīpūro. Mātāpi puttaṃ paṭilabhatīti kulle vā ulumpe vā mattikābhājane vā dārukhaṇḍe vā laggaṃ vuyhamānaṃ passituṃ paṭilabhati, sotthinā vā puna uttaritvā gāme vā araññe vā ṭhitaṃ passituṃ labhatīti. Evaṃ pariyāyato amātāputtikāni bhayāni dassetvā idāni nippariyāyena dassento tīṇimānītiādimāha. Tattha jarābhayanti jaraṃ paṭicca uppajjanakaṃ bhayaṃ. Itaresupi eseva nayo. Vuttaṃpi cetaṃ "jaraṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso. Byādhiṃ paṭicca, maraṇaṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso"ti. 1- Sesaṃ sabbattha uttānamevāti. @Footnote: 1 abhi.vi. 35/921/448 tikaniddesa


             The Pali Atthakatha in Roman Book 15 page 184. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4225&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4225&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=502              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4687              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4772              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4772              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]