ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       3. Venāgapurasuttavaṇṇanā
     [64] Tatiye kosalesūti evaṃnāmake janapade. Cārikaṃ caramānoti addhānagamanaṃ
gacchanto. Cārikā ca nāmesā bhagavato dvidhā hoti turitacārikā ca aturitacārikā
cāti. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ
turitacārikā nāma. Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yaṃ pana gāmanigamapaṭipāṭiyā
devasikaṃ yojanavasena dviyojanavasena 1- piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa
gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ sandhāyetaṃ vuttaṃ "cārikañcaramāno"ti.
Vitthārena pana cārikākathā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ambaṭṭhasuttavaṇṇanāyaṃ
2- vuttā. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti
vuccati brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo brāhmaṇagāmoti 3-
adhippeto. Tadavasarīti tattha avasari, sampattoti attho. Vihāro panettha
aniyāmito. Tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo atthi, 4-
satthā taṃ vanasaṇḍaṃ gatoti veditabbo.
     Assosunti suṇiṃsu upalabhiṃsu, sotadvāraṃ sampattavacananigghosānusārena
jāniṃsu. Khoti avadhāraṇatthe, padapūraṇamatte vā nipāto.  tattha avadhāraṇatthena
"assosuṃyeva, na tesaṃ koci savanantarāyo ahosī"ti ayamattho veditabbo. Padapūraṇena
byañjanasiliṭṭhatāmattameva.
     Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu bho gotamotiādi vuttaṃ.
Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavanatthe 5- nipāto. Bhoti
tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ, tasmā
"samaṇo khalu bho gotamo"ti ettha samaṇo kira bho gotamagottoti evamattho
daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti
@Footnote: 1 cha.Ma.,i. yojanaaddhayojanavasena   2 su.vi. 1/254/215 addhānagamanavaṇṇanā
@3 Sī.,i. brāhmaṇānaṃ vasanagāmo  4 sī,i. bhavissati  5 cha.Ma.i. anussavatthe
Saddhāpabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ
kulaṃ pahāya saddhāpabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānatthe
upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇa-
guṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso
vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? itipi so
bhagavā .pe. Buddho bhagavāti. Tatrāyaṃ padasambandho:- so bhagavā itipi arahaṃ,
itipi sammāsambuddho .pe. Itipi bhagavāti. Iminā ca iminā ca kāraṇenāti
vuttaṃ hoti.
     Tattha "ārakattā, arīnañca arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe
rahābhāvāti imehi kāraṇehi so bhagavā arahanti veditabbo"tiādinā 1- nayena
mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge 2- buddhānussati-
niddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.
     So imaṃ lokanti so bhavaṃ gotamo imaṃ lokaṃ, idāni vattabbaṃ nidasseti.
Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā
sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ.
Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ
veditabbaṃ. Samārakavacanena aṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādi-
brahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇa-
brāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena
sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha  tīhi
padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti
veditabbo.
@Footnote: 1 Sī.,i. iminā              2 visuddhi. 1/253 chaanussatiniddesa
     Aparo nayo:- sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena
chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpībrahmaloko, sassamaṇabrāhmaṇā-
diggahaṇena catuparisavasena, sammatidevehi vā saha manussaloko, avasesasabbasattaloko
vā. Porāṇā panāhu:- sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti
mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ
sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi
pariyādātuṃ sassamaṇabrāhmaṇiṃ paj sadevamanussanti vuttaṃ. Evaṃ pañcahi padehi
tena tenākārena tedhātukameva pariyādinnanti.
     Sayaṃ abhiññā sacchikatvā pavedetīti sāmaṃ, aparaneyyo hutvā. Abhiññāti
abhiññāya, adhikena ñāṇena ñatvāti 1- attho. Sacchikatvāti paccakkhaṃ katvā,
etena anumānādipaṭikkhepo kato. Pavedetīti bodheti ñāpeti pakāseti.
     So dhammaṃ deseti ādikalyāṇaṃ .pe. Pariyosānakalyāṇanti so    bhagavā
sattesu kāruññaṃ 2- paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho
appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti, ādimhipi
kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi kalyāṇaṃ
bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.
     Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva
catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante
eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti
pariyosānaṃ, ubhinnamantarāmajjhe 3- anekānusandhikassa suttassa paṭhamānusandhi ādi,
ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.
@Footnote: 1 Sī.,i. sacchikatvāti      2 cha.Ma.,i. kāruññataṃ    3 cha.Ma.,i. majjhaṃ
     Sāsanassa sīlasamādhivipassanā ādi nāma. Vuttaṃpi cetaṃ "ko cādi kusalānaṃ
dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā"ti. 1- "atthi bhikkhave majjhimā
paṭipadā tathāgatena abhisambuddhā"ti 2- evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva
nibbānañca pariyosānaṃ nāma "tasmātiha tvaṃ brāhmaṇa brahmacariyaṃ etaṃpāraṃ
etaṃpariyosānan"ti 3- ettha phalaṃ pariyosānanti vuttaṃ. "nibbānogadhamhi āvuso
visākha brahmacariyaṃ vussati nibbānaparāyanaṃ nibbānapariyosānanti 4- ettha nibbānaṃ
pariyosānanti vuttaṃ. Idha pana desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā
hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne  nibbānaṃ
deseti. Tena vuttaṃ "so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosāna-
kalyāṇan"ti. Tasmā aññopi dhammakathiko dhammaṃ kathento:-
          ādimhi sīlaṃ dasseyya       majjhe maggaṃ vibhāvaye
          pariyosānhi nibbānaṃ        esā kathikasaṇṭhitīti.
     Sātthaṃ sabyañjananti yassa hi yāgubhattaitthīpurisādivaṇṇanānissitā desanā
hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādi-
nissitaṃ desanaṃ deseti. Tasmā "sātthaṃ desetī"ti vuccati. Yassa pana desanā
ekabyañjanādiyuttā vā sabbanirodhabyañjanā vā sabbavisaṭṭhasabbaniggahita-
byañjanā vā, tassa damiḷakirāyatakayonakādimilakkhānaṃ bhāsā viya byañjana-
pāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana:-
         "sithilaṃ dhanitañca dīgharassaṃ       lahukaṃ garukañca niggahītaṃ
          sambandhaṃ vavaṭṭhitaṃ vimuttaṃ      dasadhā byañjanabuddhiyā pabhedo"ti
@Footnote: 1 saṃ.Ma. 19/369/125 bhikkhusutta
@2 saṃ.Ma. 19/1081/267 dhammacakkappavattanasutta, vi.mahā. 4/13/13 pañcavaggiyakathā
@3 Ma.mū. 12/324/288 cūḷasāropamasutta    4 Ma.mū. 12/466/416 cūḷavedallasutta
Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti.
Tasmā "sabyañjanaṃ katvā desetī"ti vuccati. Kevalaparipuṇṇanti ettha  kevalanti
sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti:- sakalaparipuṇṇameva
deseti, ekadesanāpi aparipuṇṇā natthīti. Parisuddhanti nirupakkilesaṃ. Yo hi
"imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmī"ti deseti, tassa
aparisuddhā desanā nāma hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇeneva
mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā
parisuddhaṃ desetīti vuccati. Brahmacariyaṃ pakāsetīti ettha brahmacariyanti
sikkhāttayasaṅgahitaṃ sakalasāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti
ādikalyāṇaṃ .pe. Parisuddhaṃ, evaṃ desento ca sikkhāttayasaṅgahitaṃ sakalasāsana-
brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena
brahmabhūtaṃ cariyaṃ, brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.
     Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti.
Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappa-
koṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanapaṭi-
maṇḍitehi dvattiṃsamahāpurisalakkhaṇavarehi 1- samākiṇṇamanoramasarīrānaṃ anappakadassanānaṃ
atimadhuradhammanigghosānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ.
Dassanaṃ hotīti pasādasommāni akkhīni ummiletvā dassanamattampi sādhu hoti.
Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekapadampi
sotuṃ labhissāmi, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā yena bhagavā
tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā agamaṃsu. Añjalimpaṇāmetvāti
ettha ye ubhatopakkhikā, 2- te evaṃ cintesuṃ  "sace no micchādiṭṭhikā codessanti
`kasmā tumhe samaṇaṃ gotamaṃ vanditthā'ti tesaṃ `kiṃ añjalikaraṇamattenāpi vanditaṃ
hotī'ti vakkhāma. Sace no sammādiṭṭhikā codessanti `kasmā na bhagavantaṃ
@Footnote: 1 Ma....lakkhaṇāvaḷīhi  2 Ma. ettha ye ubhayapakkhikā, cha. ete ubhatopakkhikā
Vanditthā'ti, `kiṃ sīsena  bhūmiṃ paharanteneva vanditaṃ hoti. Nanu añjalikammaṃpi
vandanā evā'ti vakkhāmā"ti. Nāmagottanti "bho gotama ahaṃ asukassa putto
datto nāma mitto nāma idhāgato"ti vadantā nāmaṃ sāventi nāma. "bho
gotama ahaṃ vāseṭṭho nāma kaccāno nāma idhāgato"ti vadantā gottaṃ sāventi
nāma. Ete kira daliddā jiṇṇakulaputtā "parisamajjhe nāmagottavasena pākaṭā
bhavissāmā"ti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva
andhabālā ca. Tattha kerāṭikā "ekaṃ dve kathāsallāpe karonte vissāsiko
hoti, vissāse sati ekaṃ dve bhikkhā adātuṃ na yuttan"ti tato attānaṃ
mocentā tuṇhībhūtā nisīdanti. Andhabālā aññāṇatāyeva  avakkhittamattikāpiṇḍā
viya yattha katthaci tuṇhībhūtā nisīdanti.
     Venāgapurikoti venāgapuravāSī. Etadavocāti pādantato paṭṭhāya yāva
kesantā tathāgatassa sarīraṃ olokento asītianubyañjanasamujjalehi dvattiṃsa-
mahāpurisalakkhaṇehi paṭimaṇḍitaṃ sarīrā nikkhamitvā samantato asītihatthaṃ padesaṃ
ajjhottharitvā ṭhitāhi chabbaṇṇāhi ghanabuddharaṃsīhi samparivāritaṃ tathāgatassa sarīraṃ
disvā sañjātavimhayo vaṇṇaṃ bhaṇanto etaṃ "acchariyaṃ bho gotamā"tiādivacanaṃ avoca.
     Tattha yāvañcidanti adhimattappamāṇaparicchedavacanametaṃ. Tassa vippasannapadena
saddhiṃ sambandho. Yāvañca vippasannāni adhimattavippasannāni ativippasannānīti 1-
attho. Indriyānīti cakkhādīni cha indriyāni. Tassa hi pañcannaṃ indriyānaṃ
patiṭṭhitokāsassa vippasannataṃ disvā tesaṃ vippasannatā pākaṭā ahosi. Yasmā
pana sā mane vippasanneyeva  hoti, avippasannacittānañhi indriyappasādo nāma
natthi, tasmāssa manindriyappasādopi pākaṭo ahosi. Taṃ esa vippasannataṃ
@Footnote: 1 cha.Ma. "ativippasannānī"ti pāṭho na dissati
Gahetvā "vippasannāni indriyānī"ti āha. Parisuddhoti nimmalo. Pariyodātoti
pabhassaro. Sāradaṃ badarapaṇḍunti saradakāle jātaṃ nātisuparipakkabadaraṃ. Tañhi
parisuddhaṃ ceva hoti pariyodātaṃ ca. Tālapakkanti suparipakkatālaphalaṃ. Sampati bandhanā
pamuttanti 1- taṃkhaṇaññeva bandhanā pamuttaṃ. Tassa hi bandhanamūlaṃ apanetvā paraṃ mukhaṃ 2-
katvā phalake ṭhapitassa caturaṅgulamattaṃ ṭhānaṃ olokentānaṃ parisuddhaṃ pariyodātaṃ
hutvā khāyati. Taṃ sandhāyevamāha.  nekkhaṃ jambonadanti surattavaṇṇassa 3- jambonada-
suvaṇṇassa ghaṭikā. Dakkhakammāraputtasuparikammakatanti dakkhena suvaṇṇakāraputtena
suṭṭhu kataparikammaṃ. Ukkāmukhe sukusalasampahaṭṭhanti suvaṇṇakārauddhane pacitvā
sukusalena suvaṇṇakārena ghaṭṭanaparimajjanapahaṃsanena suṭṭhu suparimadditanti attho.
Paṇḍukambale nikkhittanti agginā pacitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ
katvā rattakambale ṭhapitaṃ. Bhāsateti sañjātaobhāsatāya bhāsate. Tapateti
andhakāraviddhaṃsanatāya tapate. Virocatīti vijjotamānaṃ pharitvā 4- virocati, sobhatīti
attho.
     Uccāsayanamahāsayanānīti ettha atikkantappamāṇaṃ uccāsayanaṃ nāma, āyataṃ
vitthataṃ akappiyabhaṇḍaṃ mahāsayanaṃ nāma. Idāni tāni dassento seyyathīdaṃ,
āsandītiādimāha. Tattha āsandīti atikkantappamāṇaṃ āsanaṃ. Pallaṅkoti pādesu
vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo. Caturaṅgulādhikāni
kira tassa lomāni. Cittakoti ratanavicitrauṇṇāmayattharaṇaṃ. 5- Paṭikāti uṇṇāmayo
setattharako. Paṭalikāti ghanapuppho uṇṇāmayattharako, yo āmalakapaṭṭotapi vuccati.
Tūlikāti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikāti sīhabyagghādirūpavicitro
uṇṇāmayattharako. Uddhalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Keci ekato
uggatapupphanti vadanti. Ekantalomīti ekatodasaṃ  uṇṇāmayattharaṇaṃ. Keci ubhato
uggatapupphanti vadanti. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ
paccattharaṇaṃ.
@Footnote: 1 Sī.Ma.,i. muttanti  2 Ma. parimukhaṃ, cha. paramukhaṃ  3 Sī.,i. rattasuvaṇṇassa
@4 cha.Ma.,i. hutvā                5 cha.Ma. vānacittaṃ uṇṇāmayattharaṇaṃ
Koseyyanti ratanaparisibbitameva kosiyasuttamayaṃ paccattharaṇaṃ. Kuttakanti soḷasannaṃ
nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharādayo hatthapiṭṭhādīsu
attharaṇakaattharakā ceva hatthirūpādīni dassetvā katattharakā ca. Ajinappaveṇīti
ajinacammehi mañcappamāṇena sibbitvā katappaveṇi. Sesaṃ heṭṭhā vuttatthameva.
     Nikāmalābhītiatikāmalābhī 1- icchiticchitalābhī. Akicchalābhīti adukkhalābhī.
Akasiralābhīti vipulalābhī, mahantalābhī, oḷāruḷārāneva labhati 2- maññeti sandhāya vadati.
Ayaṃ kira brāhmaṇo sayanagaruko, so bhagavato vippasannindriyāditaṃ disvā
"addhā esa evarūpesu uccāsayanamahāsayanesu nisīdati ceva nipajjati ca. Tenassa
vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto"ti maññamāno imaṃ
senāsanavaṇṇaṃ kathesi.
     Laddhā ca pana na kappantīti ettha kiñci kiñci kappati. Suddhakoseyyañhi
mañcepi attharituṃ vaṭṭati, goṇakādayo ca bhummattharaṇaparibhogena, āsandiyā
pāde chinditvā, pallaṅkassa vāḷe bhinditvā, tūlikaṃ vijṭetvā "bimbohanañca
kātun"ti 3- vacanato imānipi ekena vidhānena kappanti. Akappiyaṃ pana upādāya
sabbāneva na kappantīti  vuttāni.
     Vanantaṃyeva pacārayāmīti 4- araññaṃyeva pavisāmi. Yadevāti yāniyeva. Pallaṅkaṃ
ābhujitvāti samantā 5- ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti aṭṭhārasa-
piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādento ujuṃ kāyaṃ ṭhapetvā. Parimukhaṃ satiṃ
upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapetvā, pariggahitaniyyānaṃ vā katvāti
attho. Vuttañhetaṃ "parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti
upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā"ti. 6- Upasampajja viharāmīti
paṭilabhitvā
@Footnote: 1 Sī.,i. kāmalābhī, su.vi. 3/160/85  2 Ma. lābhīti
@3 vi.cu 7/297/65  senāsanakkhandhaka    4 cha.Ma. pavisāmīti
@5 cha.Ma.,i. samantato  6 khu.paṭi. 31/388/264 ānāpānakathā (syā)
Paccakkhaṃ katvā viharāmi. Evambhūtoti evaṃ paṭhamajjhānādīsu aññatarasamaṅgī
hutvā. Dibbo me eso tasmiṃ samaye caṅkamo hotīti cattāri hi rūpajjhānāni
samāpajjitvā caṅkamantassa me 1- caṅkamo dibbacaṅkamoyeva. 2- Ṭhānādīsupi
eseva nayo. Tathā itaresu dvīsu vihāresu.
     So evaṃ pajānāmi "rāgo me pahīno"ti mahābodhipallaṅke arahattamaggena
pahīnarāgameva dassento "so evaṃ pajānāmi rāgo me pahīno"ti āha. Sesapadesupi
eseva  nayo. Iminā pana kiṃ kathitaṃ hotīti? paccavekkhaṇā kathitā, paccavekkhaṇāya
phalasamāpatti kathitā. Phalasamāpattiñhi samāpannassapi samāpattito vuṭṭhitassapi
caṅkamādayo ariyacaṅkamādayo honti. Sesamettha uttānamevāti. 3-



             The Pali Atthakatha in Roman Book 15 page 185-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4248              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4248              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=503              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4842              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4842              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]