ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        7. Kathāvatthusuttavaṇṇanā
     [68] Sattame kathāvatthūnīti kathākāraṇāni, kathāya bhūmiyo patiṭṭhāyoti
attho. Atītaṃ vā bhikkhave addhānanti atītaddhānaṃ nāma kālopi vaṭṭati
khandhāpi. Anāgatapaccuppannesupi eseva nayo. Tattha atīte kassapo nāma
sammāsambuddho ahosi, tassa kikī nāma kāsirājā aggupaṭṭhāko ahosi,
vīsativassasahassāni āyu ahosīti iminā nayena kathento atītaṃ ārabbha kathaṃ katheti
nāma. Anāgate metteyyo nāma buddho bhavissati. Tassa saṅkho nāma rājā
aggupaṭṭhāko bhavissati, asītivassasahassāni āyu bhavissatīti iminā nayena
kathento  anāgataṃ ārabbha kathaṃ katheti nāma. Etarahi asuko nāma rājā
dhammikoti iminā nayena kathento paccuppannaṃ ārabbha kathaṃ katheti nāma.
     Kathāsampayogenāti kathāya samāgamena. Kacchoti kathetuṃ yutto. Akacchoti
kathetuṃ na yutto. Ekaṃsabyākaraṇīyaṃ pañhantiādīsu "cakkhu aniccan"ti puṭṭhena
"āma aniccan"ti ekaṃseneva byākātabbaṃ. Eseva nayo sotādīsu. Ayaṃ

--------------------------------------------------------------------------------------------- page206.

Ekaṃsabyākaraṇīyo pañho. "aniccaṃ nāma cakkhun"ti puṭṭhena pana "na cakkhumeva, sotaṃpi aniccaṃ, ghānaṃpi aniccan"ti evaṃ vibhajitvā byākātabbaṃ. Ayaṃpi vibhajjabyākaraṇīyo pañho. "yathā cakkhuṃ, tathā sotaṃ. Yathā sotaṃ, tathā cakkhuna"ti puṭṭhena "kenaṭṭhena pucchasī"ti paṭipucchitvā "dassanaṭṭhena pucchāmī"ti vutte "na hī"ti byākātabbaṃ. "aniccaṭṭhena pucchāmī"ti vutte "āmā"ti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. "taṃ jīvaṃ taṃ sarīran"tiādīni puṭṭhena pana "abyākatametaṃ bhagavatā"ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho. Ṭhānāṭhāne na saṇṭhātīti kāraṇākāraṇe na saṇṭhāti. Tatrāyaṃ nayo:- sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ, ucchedavādī niggayhamāno "kiṃ panāhaṃ ucchedaṃ vadāmī"ti sassatavādibhāvameva dīpeti, attano vāde patiṭṭhātuṃ na sakkoti. Evaṃ ucchedavādimhi pahonte sassatavādī, puggalavādimhi pahonte suññatavādī suññatavādimhi pahonte puggalavādīti evaṃ ṭhānāṭhāne na saṇṭhāti nāma. Parikappe na saṇṭhātīti idaṃ pañhāpucchanepi pañhākathanepi labbhati. Kathaṃ? Ekacco hi "pañhaṃ pucchissāmī"ti kaṇṭhaṃ sodheti, so itarena "idaṃ nāma tvaṃ pucchissasī"ti vutto ñātabhāvaṃ ñtavā "na etaṃ aññaṃ pucchissāmī"ti vadati. Pañhaṃ puṭṭhopi "pañhaṃ kathessāmī"ti hanuṃ saṃsodheti, so itarena "idaṃ nāma kathessasī"ti vutto ñātabhāvaṃ ñatvā "na etaṃ, aññaṃ kathessāmī"ti vadati. Evaṃ parikappe na saṇṭhāti nāma. Aññavāde 1- na saṇṭhātīti ñātavāde jānitavāde na saṇṭhāti. Kathaṃ? Ekacco pañhaṃ pucchati, taṃ itaro "manāpo tayā pañho pucchito, kahaṃ te @Footnote: 1 cha.Ma. aññātavāde

--------------------------------------------------------------------------------------------- page207.

Esa uggahito"ti vadati. Itaropi 1- pucchitabbaniyāmeneva pañhaṃ pucchitvāpi tassa kathāya "apañhaṃ nu kho pucchitan"ti vimatiṃ karoti. Aparo pañhaṃ puṭṭho katheti, tamañño "suṭṭhu 2- te pañho kathito, kattha te uggahito, pañhaṃ kathentena nāma evaṃ kathetabbo"ti vadati. Itaro kathetabbaniyāmeneva pañhaṃ kathetvāpi tassa kathāya "apañho nu kho mayā kathito"ti vimatiṃ karoti. Paṭipadāya na saṇṭhātīti paṭipattiyaṃ na tiṭṭhati, vattaṃ ajānitvā apucchitabbaṭṭhāne pucchatīti attho. Ayaṃ hi 3- pañho nāma cetiyaṅgaṇe pucchitena na kathetabbo, tathā bhikkhācāramagge gāmaṃ piṇḍāya caraṇakāle. Āsanasālāya nisinnakāle yāguṃ vā bhattaṃ vā gahetvā 4- nisinnakālepi paribhuñjitvā nisinnakālepi divāvihāraṭṭhānagamanakālepi. Divāṭṭhānepi nisinnakāle pana okāsaṃ kāretvā pucchantassa kathetabbo, akāretvā pucchantassa na kathetabbo. Idaṃ vattaṃ ajānitvā pucchanto paṭipadāya na saṇṭhāti nāma. Evaṃ santāyaṃ bhikkhave puggalo akaccho hotīti bhikkhave etaṃ imasmiñca kāraṇe sati ayaṃ puggalo na kathetuṃ yutto nāma hoti. Ṭhānāṭhāne saṇṭhātīti sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ ucchedavādī tena niggayhamānopi "ahaṃ tayā satakkhattuṃ niggayhamānopi ucchedavādīyevā"ti vadati. Iminā nayena sassatapuggalasuññatavādīsupi nayo netabbo. Evaṃ ṭhānāṭhāne saṇṭhāti nāma. Parikappe saṇṭhātīti "pañhaṃ pucchissāmī"ti kaṇṭhaṃ saṃsodhento "tvaṃ imaṃ nāma pucchissasī"ti vutte "āma etaṃyeva pucchissāmī"ti vadati. "pañhaṃ kathessāmī"ti hanuṃ saṃsodhentopi "tvaṃ imaṃ nāma kathessasī"ti vutte "āma etaṃyeva kathessāmī"ti vadati. Evaṃ parikappe saṇṭhāti nāma. @Footnote: 1 cha.Ma.,i. itaro 2 Ma. suddho @3 cha.Ma. ayaṃ saddo na dissati 4 Sī. agahetvā

--------------------------------------------------------------------------------------------- page208.

Aññavāde na saṇṭhātīti imaṃ pañhaṃ pucchitvā "suṭṭhu te pañho pucchito, 1- pucchantena 2- nāma evaṃ pucchitabban"ti vutte sampaṭicchati, vimatiṃ na uppādeti. Pañhaṃ kathetvāpi "suṭṭhu te pañho kathito, kathentena nāma evaṃ kathetabban"ti vutte sampaṭicchati, vimatiṃ na uppādeti. Paṭipadāya saṇṭhātīti gehe nisīdāpetvā yāgukhajjakādīni datvā yāva bhattaṃ niṭṭhāti, tasmiṃ antare nisinno pañhaṃ pucchati. Sappiādīni bhesajjāni aṭṭhavidhāni pānakāni vatthacchādanamālāgandhādīni vā ādāya vihāraṃ gantvā tāni datvā divāṭṭhānaṃ pavisitvā okāsaṃ kāretvā pañhaṃ pucchati. Evañhi vattaṃ ñatvā pucchanto paṭipadāya saṇṭhāti nāma. Tassa pañhaṃ kathetuṃ vaṭṭati. Aññenaññaṃ paṭicaratīti aññena vacanena aññaṃ paṭicchādeti, aññaṃ vā pucchito aññaṃ katheti. Bahiddhā kathaṃ apanāmetīti āgantukakathaṃ otārento purimakathaṃ bahiddhā apanāmeti. Tatridaṃ vatthu:- bhikkhū kira sannipatitvā ekaṃ daharaṃ "āvuso tvaṃ imañca imañca āpattiṃ āpanno"ti āhaṃsu. So āha "bhante nāgadīpaṃ gatomhī"ti. Āvuso na mayaṃ tava nāgadīpagamanena atthikā, āpattiṃ pana āpannoti pucchāmāti. Bhante nāgadīpaṃ gantvā macche khādinti. Āvuso tava macchakhādanena kammaṃ natthi, āpattiṃ kirasi āpannoti. So "nātisupakko maccho mayhaṃ aphāsukamakāsi bhante"ti. Āvuso tuyhaṃ phāsukena vā aphāsukena vā kammaṃ natthi, āpattiṃ āpannosīti. Bhante yāva tattha vasiṃ, tāva me aphāsukameva jātanti. Evaṃ āgantukakathāvasena bahiddhā kathaṃ apanāmetīti veditabbaṃ. Abhirahatīti ito cito ca suttaṃ āharitvā avattharati tepiṭakatissatthero viya. Pubbe kira bhikkhū mahācetiyaṅgaṇe sannipatitvā saṃghakiccaṃ katvā bhikkhūnaṃ ovādaṃ datvā aññamaññaṃ pañhāsākacchaṃ karonti. Tatthāyaṃ thero tīhi piṭakehi @Footnote: 1 i. kathito 2 i. kathentena

--------------------------------------------------------------------------------------------- page209.

Tato tato suttaṃ āharitvā divasabhāge ekaṃpi pañhaṃ niṭṭhāpetuṃ na deti. Abhimaddatīti kāraṇaṃ āharitvā maddati. Anupajagghatīti parena pañhe pucchitepi kathitepi pāṇiṃ paharitvā mahāhasitaṃ hasati, yena parassa "apucchitabbaṃ nu kho pucchiṃ, akathetabbaṃ nu kho kathesin"ti vimati uppajjati. Khalitaṃ gaṇhātīti appamattakaṃ mukhadosamattaṃ gaṇhāti, akkhare vā pade vā byañjane vā durutte "evaṃ nāmetaṃ vattabban"ti ujjhāyamāno vicarati. Saupanisoti saupanissayo sapaccayo. Ohitasototi ṭhapitasoto. Abhijānāti ekaṃ dhammanti ekaṃ kusaladhammaṃ abhijānāti ariyamaggaṃ. Parijānāti ekaṃ dhammanti ekaṃ dukkhasaccadhammaṃ tīraṇapariññāya parijānāti. Pajahati ekaṃ dhammanti ekaṃ sabbākusaladhammaṃ pajahati vinodeti byantīkaroti. Sacchikaroti ekaṃ dhammanti ekaṃ arahattaphaladhammaṃ nirodhameva vā paccakkhaṃ karoti. Sammāvimuttiṃ phusatīti sammā hetunā nayena kāraṇena arahattaphalavimokkhaṃ ñāṇaphassena phusati. Etadatthā bhikkhave kathāti bhikkhave yā esā kathāsampayogenāti kathā dassitā, sā etadatthā, ayaṃ tassā kathāya bhūmi patiṭṭhā, idaṃ vatthu yadidaṃ anupādā cittassa vimokkhoti evaṃ sabbapadesu yojanā veditabbā. Etadatthā mantanāti yā ayaṃ kacchākacchesu puggalesu kacchena saddhiṃ mantanā, sāpi etadatthāyeva. Etadatthā upanisāti ohitasoto saupanisoti evaṃ vuttā upanisāpi etadatthāyeva. Etadatthaṃ sotāvadhānanti tassa saupanissayaṃ sotaṭṭhapanaṃ, 1- taṃpi etadatthameva. Anupādāti catūhi upādānehi agahetvā. Cittassa vimokkhoti arahattaphalavimokkho. Arahattaphalatthāya hi sabbametanti suttantaṃ vinivattetvā uparigāthāhi kūṭaṃ gaṇhanto ye viruddhātiādimāha. Tattha viruddhāti virodhasaṅkhātena kopena viruddhā. Sallapantīti tassa 2- allāpasallāpaṃ 3- karonti. Viniviṭṭhāti abhiniviṭṭhā hutvā. Samussitāti mānussayena suṭaṭhu @Footnote: 1 cha.Ma. tassā upanisāya sotāvadhānaṃ 2 cha.Ma.,i. ayaṃ pāṭho na dissati @3 cha.Ma. sallāpaṃ

--------------------------------------------------------------------------------------------- page210.

Ussitā. Anariyaguṇamāsajjāti anariyaṃ guṇakathaṃ guṇamāsajja kathenti. Guṇaṃ ghaṭṭetvā kathā hi anariyakathā nāma, na ariyakathā, taṃ kathentīti attho. Aññoññavivaresinoti aññamaññassa chiddaṃ aparādhaṃ gavesamānā. Dubbhāsitanti dukkathitaṃ. Vikkhalitanti appamattakaṃ mukhadosakhalitaṃ. Sampamohaṃ parājayanti aññamaññassa appamattena mukhadosena sampamohañca parājayañca. Abhinandantīti tussanti. Nācareti na carati na katheti. 1- Dhammaṭṭhapaṭisaṃyuttāti yā ca dhammaṭṭhitena kathitakathā, sā dhammaṭṭhā ceva hoti tena ca dhamme paṭisaṃyuttāti dhammaṭṭhapaṭisaṃyuttā. Anuttiṇṇena 2- manasāti anuddhatena cetasā. Apaḷāsoti yugaggāhapaḷāsavasena apaḷāso hutvā. Asāhasoti rāgadosamohaasāhasānaṃ 3- vasena asāhaso hutvā. Anussuyyamānoti na usūyamāno. Dubbhaṭṭhe nāpasādayeti 4- dukkathitasmiṃ na apasādeyya. Upārambhaṃ na sikkheyyāti kāraṇuttariyalakkhaṇaṃ upārambhaṃpi na sikkheyya. Jalitañca na gāhayeti appamattakaṃ mukhakhalitaṃ "ayaṃ te doso"ti na gāheyya. 5- Nābhihareti nāvatthareyya. Nābhimaddeti ekaṃ kāraṇaṃ āharitvā na maddeyya. Na vācaṃ payutaṃ bhaṇeti saccālikapaṭisaṃyuttaṃ vācaṃ na bhaṇeyya. Aññātatthanti jananatthaṃ. Pasādatthanti pasādajananatthaṃ. Na samusseyya mantayeti na mānussayena samussito bhaveyya. Na hi mānussitā hutvā paṇḍitā kathayanti, mānena pana anussitova hutvā mantaye katheyya bhāseyyāti.


             The Pali Atthakatha in Roman Book 15 page 205-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4736&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4736&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=507              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5215              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5315              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5315              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]