ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        9. Akusalamūlasuttavaṇṇanā
     [70] Navame akusalamūlānīti akusalānaṃ mūlāni, akusalāni ca tāni mūlāni
cāti vā akusalamūlāni. Yadipi bhikkhave lobhoti yopi bhikkhave lobho. Tadapi
akusalanti sopi akusalamūlaṃ. Akusalamūlaṃ vā sandhāya 1- idha tampīti attho vaṭṭatiyeva.
Etenupāyena sabbattha nayo netabbo. Abhisaṅkharotīti āyūhati sampiṇḍeti
rāsiṃ karoti. Asatā dukkhaṃ uppādayatīti abhūtena avijjamānena yaṅkiñci
tassa abhūtaṃ dosaṃ vatvā dukkhaṃ uppādeti. Vadhena vātiādi yenākārena
dukkhaṃ uppādeti, taṃ dassetuṃ vuttaṃ. Tattha jāniyāti dhanajāniyā. Pabbājanāyāti
gāmato vā araññato vā 2- raṭṭhato vā pabbājanīyakammena. Balavamhīti ahamasmi
balavā. Balattho itipīti balena me attho itipi, bale vā ṭhitomhītipi vadati.
     Akālavādīti kālasmiṃ na vadati, akālasmiṃ vadati nāma. Abhūtavādīti bhūtaṃ
na vadati, abhūtaṃ vadati nāma. Anatthavādīti atthaṃ na vadati, anatthaṃ vadati nāma.
Adhammavādīti dhammaṃ na vadati, adhammaṃ vadati nāma. Avinayavādīti vinayaṃ na vadati,
avinayaṃ vadati nāma.
     Tathāhāyanti tathā hi ayaṃ. Na ātappaṃ karoti tassa nibbeṭhanāyāti
tassa abhūtassa nibbeṭhanatthāya viriyaṃ na karoti. Itipetaṃ agacchanti imināpi
kāraṇena etaṃ agacchaṃ. Itaraṃ tasseva vevacanaṃ.
     Duggati pāṭikaṅkhāti nirayādikā duggati icchitabbā, sā assa avassabhāvinī,
tatthānena nibbattetabbanti attho. Uddhastoti upari dhaṃsito. Pariyonaddhoti
samantā onaddho. Anayaṃ āpajjatīti avuḍḍhiṃ āpajjatīti. Byasanaṃ āpajjatīti
vināsaṃ āpajjati. Gimhakālasmiṃ hi māluvāsipāṭikāya phalitāya bījāni
uppajjitvā 3- vaṭarukkhādīnaṃ mūle patanti. Tattha yassa rukkhassa mūle tīsu disāsu
@Footnote: 1 ka. akusalamūlaṃ vā akusalaṃ. taṃ sandhāya  2 cha.Ma. "araññatovā"tipāṭho na dissati
@3 cha.Ma. uppatitvā
Tīṇi bījāni patitāni  honti, tasmiṃ rukkhe pāvussakena meghena abhivuṭṭhe
tīhi bījehi tayo aṅkurā uṭṭhahitvā taṃ rukkhaṃ allīyanti. Tato paṭṭhāya
rukkhadevatāyo sakabhāvena saṇṭhātuṃ na sakkonti. Tepi aṅkurā vaḍḍhamānā
latābhāvaṃ āpajjitvā taṃ rukkhaṃ abhiruhitvā sabbaviṭapasākhāpasākhā saṃsibbitvā
taṃ rukkhaṃ upari pariyonaddhanti. So māluvālatāhi saṃsibbito ghanehi mahantehi
māluvāpattehi sañchanno deve vā vassante vāte vā vāyante tattha tattha
palujjitvā patitvā 1- khāṇumattameva avasissati. Taṃ sandhāyetaṃ vuttaṃ.
     Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ:- sālādīsu aññatararukkho
viya hi ayaṃ satto daṭṭhabbo, tisso māluvālatā viya tīṇi akusalamūlāni, yāva
rukkhasākhā asampattā, tāva tāsaṃ latānaṃ ujukaṃ rukkhārohanaṃ viya lobhādīnaṃ
dvāraṃ asampattakālo, sākhānusārena gamanakālo viya dvāravasena gamanakālo,
pariyonaddhakālo viya lobhādīhi pariyuṭṭhitakālo, khuddakasākhānaṃ palujjanakālo viya
dvārappattānaṃ kilesānaṃ vasena khuddānukhuddakā āpattiyo āpannakālo,
mahāsākhānaṃ palujjanakālo viya garukāpattiṃ āpannakālo, latānusārena otiṇṇena
udakena mūlesu tintesu rukkhassa bhūmiyaṃ patanakālo viya kamena cattāri pārājikāni
āpajjitvā catūsu apāyesu nibbattanakālo daṭṭhabbo.
     Sukkapakkho vuttavipallāsena veditabbo. Evameva khoti ettha pana idaṃ
opammasaṃsandanaṃ:- sālādīsu aññatararukkho viya ayaṃ satto daṭṭhabbo, tisso
māluvālatā viya tīṇi akusalamūlāni, tāsaṃ appavattiṃ kātuṃ āgatapuriso viya
yogāvacaro, kuddālo viya paññā, kuddālapiṭakaṃ viya saddhāpiṭakaṃ, palikhaṇanakhaṇitti
viya vipassanākhaṇitti, khaṇittiyā mūlacchedanaṃ viya vipassanāñāṇena avijjāmūlassa
chinnakālo, 2- khaṇḍākhaṇḍikaṃ chinnakālo viya khandhavasena diṭṭhakālo, phālanakālo
viya maggañāṇena kilesānaṃ samugghātitakālo, masikaraṇakālo viya
@Footnote: 1 Sī. patati, cha.Ma. ayaṃ pāṭho na dissati        2 cha.Ma. chindanakālo
Dharamānakapañcakkhandhakālo, mahāvāte opuṇitvā appavattanakaraṇakālo 1- viya
upādinnakakkhandhānaṃ appaṭisandhikanirodhena nirujjhitvā punabbhave paṭisandhiagahaṇakālo
daṭṭhabboti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 15 page 214-216. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4947              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4947              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=509              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5320              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5435              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5435              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]