ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        10. Uposathasuttavaṇṇanā
     [71] Dasame tadahuposatheti tasmiṃ ahu uposathe taṃdivasaṃ uposathe,
taṃdivasaṃ 2- paṇṇarasīuposathadivaseti vuttaṃ hoti. Upasaṅkamīti uposathaṅgāni adhiṭṭhāya
gandhamālādihatthā upasaṅkami. Handāti vavassaggatthe 3- nipāto. Divādivassāti
divasassa divā nāma majjhaṇho, imasmiṃ ṭhitamajjhantike kāleti attho. Kuto nu tvaṃ
āgacchasīti kiṃ karontī vicarasīti pucchati. Gopālakuposathoti aparisuddhavitakkatāya 4-
gopālakehi saddhiṃ upamitauposatho. Nigaṇṭhuposathoti nigaṇṭhānaṃ upavasanauposatho.
Ariyuposathoti ariyānaṃ upavasanauposatho. Seyyathāpi visākheti yathā nāma visākhe.
Sāyaṇhasamaye sāmikānaṃ gāvo niyyādetvāti gopālakā hi devasikavetanena
vā pañcāhadasāhaaḍḍhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā
rakkhanti. Idha pana devasikavetanena  rakkhantaṃ sandhāyetaṃ vuttaṃ. Niyyādetvāti
paṭicchāpetvā "etā vo gāvoti datvā. 5- Iti paṭisañcikkhatīti attano gehaṃ
gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati. Abhijjhāsahagatenāti
taṇhāsampayuttena. Evaṃ kho visākhe gopālakuposatho hotīti ariyuposathova ayaṃ,
aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito. Na mahapphaloti vipākaphalena
na mahāphalo. Na mahānisaṃsoti vipākānisaṃsena na mahānisaṃso. Na mahādhutikoti
vipākobhāsena na mahāokāso. Na mahāvipphāroti vipākavipphārassa amahantatāya
na mahāvipphāro.
@Footnote: 1 cha.Ma. appavattanakālo    2 cha.Ma. ayaṃ pāṭho na dissati   3 Ma. vossaggatthe
@4 cha.Ma. ayaṃ pāṭho na dissati   5 Ma. vatvā

--------------------------------------------------------------------------------------------- page217.

Samaṇajātikāti 1- samaṇanikāyā. 2- Paraṃ yojanasatanti yojanasataṃ atikkamitvā ta to paraṃ. Tesu daṇḍaṃ nikkhipāhīti tesu yojanasatato parabhāgesu ṭhitesu sattesu daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi. Nāhaṃ kvacini 3- kassaci kiñcanatasminti ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi. Kiñcanaṃ vuccati palibodho, palibodho na homīti vuttaṃ hoti. Na ca mama kvacini kismiñci 4- kiñcanatthīti mama kvacini anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho natthi, chinnapalibodhohamasmīti vuttaṃ hoti. Bhogeti mañcapīṭhayāgubhattādayo. Adinnaṃyeva paribhuñjatīti punadivase mañce nipajjantopi pīṭhe nisīdantopi yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati. Na mahapphaloti nipphalo. Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso. Evaṃ upavutthassa hi uposathassa appamattakaṃpi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ natthi. Tasmā nipphalotveva veditabbo. Sesapadesupi eseva nayo. Upakkiliṭṭhassa cittassāti idaṃ kasmā āha? saṅkiliṭṭhena hi cittena Upavuttho uposatho na mahapphalo hotīti dassitattā visuddhena cittena upavutthassa mahapphalatā anuññātā hoti. Tasmā yena kammaṭṭhānena cittaṃ visujjhati, taṃ cittavisodhanakammaṭṭhānaṃ dassetuṃ idamāha. Tattha upakkamenāti paccattapurisakārena upāyena vā. Tathāgataṃ anussaratīti aṭṭhahi kāraṇehi tathāgatassa guṇe anussarati. Ettha hi itipi so bhagavāti so bhagavā itipi sīlena, itipi samādhināti sabbe lokiyalokuttarā buddhaguṇā saṅgahitā. Arahantiādīhi pāṭiekkaguṇova niddiṭṭho. 5- Tathāgataṃ anussarato cittaṃ pasīdatīti lokiyalokuttare tathāgataguṇe anussarantassa cittuppādo pasanno hoti. Cittassa upakkilesāti pañca nīvaraṇā. Kakkanti āmalakakakkaṃ. Tajjaṃ vāyāmanti tajjātikaṃ tadanucchavikaṃ kakkena makkhanaghaṃsanadhovanavāyāmaṃ. Pariyodapanā @Footnote: 1 Sī. samaṇajātīti 2 samaṇāyeva 3 cha.Ma. kvacani @4 cha.Ma. katthaci 5 cha.Ma. pāṭiyekkaguṇāva niddiṭṭhā

--------------------------------------------------------------------------------------------- page218.

Hotīti suddhabhāvakaraṇaṃ hoti. Kiliṭṭhasmiṃ hi sīse pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno na sobhati, parisuddhe pana tasmiṃ pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno sobhati, evameva kiliṭṭhacittena 1- uposathaṅgāni adhiṭṭhāya uposatho upavuttho na mahapphalo hoti, parisuddhe pana citte uposathaṅgāni adhiṭṭhāya upavuttho uposatho mahapphalo hotīti adhippāyena evamāha. Brahmuposathaṃ upavasatīti brahmā vuccati sammāsambuddho, tassa guṇānussaraṇavasena ayaṃ uposatho brahmuposatho nāma, taṃ upavasati. Brahmunā saddhiṃ saṃvasatīti sammāsambuddhena saddhiṃ saṃvasati. Brahmañcassa ārabbhāti sammāsambuddhaṃ ārabbha. Dhammaṃ anussaratīti sahatantikaṃ lokuttaradhammaṃ anussarati. Sottinti kuruvindakasottiṃ. Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā vijjhitvā suttena āvuṇitvā taṃ maṇikalāpaṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti, taṃ sandhāya vuttaṃ "sottiñca paṭiccā"ti. Cuṇṇanti nahāniyacuṇṇaṃ. Tajjaṃ vāyāmanti ubbaṭṭhanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ. Dhammuposathanti sahatantikaṃ navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho "dhammuposatho"ti vutto. Idhāpi pariyodapanāti pade ṭhatvā purimanayeneva yojanā kātabbā. Saṃghaṃ anussaratīti aṭṭhannaṃ ariyapuggalānaṃ guṇe anussarati. Ūsañca 2- paṭiccāti dve tayo vāre 3- uddhanaṃ āropetvā sedanavasena gāhāpitaṃ 3- usumaṃ paṭicca. Ussañcātipi 4- pāṭho, ayamevattho. Khāranti chārikaṃ. Gomayanti gomuttaṃ vā ajalaṇḍikā vā. Pariyodapanāti idhāpi purimanayeneva yojanā kātabbā. Saṃghuposathanti aṭṭhannaṃ ariyapuggalānaṃ guṇe ārabbha upavutthattā ayaṃ uposatho "saṃghuposatho"ti vutto. Sīlānīti gahaṭṭho gahaṭṭhasīlāni, pabbajito pabbajitasīlāni. Akhaṇḍānītiādīnaṃ @Footnote: 1 Ma. kiliṭṭhe citte 2 cha.Ma.,i. usamañca 3-3 cha.Ma. ime pāṭhā na dissanti @4 Sī. ūñcātipi

--------------------------------------------------------------------------------------------- page219.

Attho visuddhimagge 1- vitthāritova. Vālaṇḍupakanti 2- assavālehi vā makacivālādīhi vā kataṃ vālaṇḍukaṃ. 3- Tajjaṃ vāyāmanti telena makkhetvā 4- malassa tintabhāvaṃ ñatvā chārikaṃ pakkhipitvā vālaṇḍupakena ghaṃsanavāyāmo. Idha pariyodapanāti pade ṭhatvā evaṃ yojanā kātabbā:- kiliṭṭhasmiṃ hi ādāse maṇḍitapasādhitopi attabhāvo olokiyamāno na sobhati, parisuddhe sobhati. Evameva kiliṭṭhena cittena upavuttho uposatho na mahapphalo hoti, parisuddhena pana mahapphalo hotīti. Sīluposathanti attano sīlānussaraṇavasena upavuttho uposatho sīluposatho nāma. Sīlena saddhinti attano pañcasīladasasīlena saddhiṃ. Sīlañcassa ārabbhāti pañcasīlaṃ dasasīlañca ārabbha. Devatā anussaratīti devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇe anussarati. Ukkanti uddhanaṃ. Loṇanti loṇamattikā. Gerukanti gerukacuṇṇaṃ. Nāḷikasaṇḍāsanti dhamananāḷikañceva parivattanasaṇḍāsañca. Tajjaṃ vāyāmanti uddhane pakkhipanadhamanaparivattanādikaṃ anurūpaṃ vāyāmaṃ. Idha pariyodapanāti pade ṭhatvā evaṃ yojanā veditabbā:- saṅkiliṭṭhasuvaṇṇamayena hi pasādhanabhaṇḍena 5- pasādhitā nakkhattaṃ kīḷamānā na sobhanti, parisuddhasuvaṇṇamayena sobhanti. Evameva saṅkiliṭṭhacittassa uposatho na mahapphalo hoti, parisuddhacittassa mahapphalo. Devatuposathanti devatā sakkhiṭṭhāne ṭhapetvā attano guṇe anussarantena upavutthauposatho devatuposatho nāma. Sesaṃ imesu buddhānussatiādīsu kammaṭṭhānesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge 6- vuttameva. Pāṇātipātanti pāṇavadhaṃ. Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva. @Footnote: 1 visuddhi. 1/66 2 Sī. vālaṇḍukanti @3 Sī. laṇḍukaṃ, cha.Ma. aṇḍupakaṃ 4 cha.temetvā @5 Sī. pasādhitabhaṇḍena 6 visuddhi. 1/252

--------------------------------------------------------------------------------------------- page220.

Nihitadaṇḍā nihitasatthāti parūpaghātatthāya 1- daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbaṃpi avasesaṃ upakaraṇaṃ sattānaṃ vināsanabhāvato 2- satthanti veditabbaṃ. Yaṃ pana bhikkhu kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhyaṃ gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā. Dayāpannāti dayaṃ mettacittataṃ āpannā. Sabbapāṇabhūtahitānukampīti sabbapāṇabhūte hitena anukampakā, tāyaeva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho. Ahampajjāti ahampi ajja. Imināpi aṅgenāti imināpi guṇaṅgena. Arahataṃ anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi. Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati. Adinnādānanti adinnassa parapariggahitassa ādānaṃ, theyyaṃ corikanti attho. Dinnameva ādiyantīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhantīti dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharantīti vuttaṃ hoti. Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ carantīti brahmacārī. Ārācārīti abrahmacariyato dūrācārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunoti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā. Musāvādāti alikavacanā tucchavacanā. Saccaṃ vadantīti saccavādī. Saccena saccaṃ sandahanti ghaṭṭentīti saccasandhā. Na antarantarā musā vadantīti attho. Yo @Footnote: 1 Ma. manussaghātatthāya 2 cha. vihiṃsanabhāvato

--------------------------------------------------------------------------------------------- page221.

Hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ. tassa musāvādena antarikattā saccaṃ saccena na ghaṭiyati. Tasmā na no saccasandho. Ime pana na tādisā, jīvitahetupi musā avatvā saccena saccaṃ sandahantiyevāti saccasandhā. Thetāti thirā, thirakathāti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍo 1- viya ca na ṭhitakatho hoti. Eko pāsāṇalekhā viya ca indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti. Ayaṃ vuccati theto. Paccayikāti pattiyāyitabbakā, saddhāyikāti attho. Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti 2- vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ natthi, evamevaṃ idan"ti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādakā lokassāti tāya saccavāditāya lokaṃ na visaṃvādentīti attho. Surāmerayamajjapamādaṭṭhānanti surāmerayamajjānaṃ pānacetanāsaṅkhātaṃ pamādakāraṇaṃ. Ekabhattikāti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato uddhaṃ antoaruṇena. 3- Tasmā antomajjhantike dasakkhattuṃ bhuñjamānāpi ekabhattikāva honti. Taṃ sandhāya vuttaṃ "ekabhattikā"ti. Rattibhojanaṃ 4- ratti, tato uparatāti rattūparatā. Atikkante majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paccanīkabhūtaṃ 5- dassananti visūkadassanaṃ, attanā naccananaccāpanādivasena naccañca gītañca vāditañca, antamaso mayūranaccanādi- vasenāpi pavattānaṃ naccādīnaṃ visūkabhūtaṃ dassanañcāti naccagītavāditavisūkadassanaṃ. @Footnote: 1 cha. ṭhapitakumbhaṇḍamiva 2 cha.Ma. nāmāti 3 Sī. antoaruṇaggena @4 rattiyā bhojanaṃ, su.vi. 1/10/75 cūḷasīlavaṇṇanā, pa.sū. 2/293/116 @5 cha.Ma. paṭāṇibhūtaṃ

--------------------------------------------------------------------------------------------- page222.

Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti. Mālādīsu mālāti yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha pilandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ, mahāsayanaṃ akappiyattharakaṃ, tato paṭiviratāti attho. Kīvamahapphaloti kittako 1- mahapphalo. Sesapadesupi eseva nayo. Pahūtarattaratanānanti 2- pahūtena rattasaṅkhātena ratanena samannāgatānaṃ, sakalajambūdīpatalaṃ bheritalasadisaṃ katvā katippamāṇehi sattahi ratanehi pūritānanti adhippāyo. 3- Issariyādhipaccanti 4- issarabhāvena ca adhipatibhāvena ca kuḍḍarājabhāvena issariyameva vā 4- ādhipaccaṃ, na ettha sāhasikakammantipi issariyādhipaccaṃ. Rajjaṃ kāreyyāti evarūpaṃ cakkavattirajjaṃ kāreyya. Aṅgānantiādīni tesaṃ janapadānaṃ nāmāni. Kalaṃ nāgghati soḷasinti ekaṃ ahorattaṃ upavutthauposathe puññaṃ soḷasabhāge katvā tato ekaṃ bhāgañca 5- na agghati. Ekarattuposathassa soḷasiyā kalāya yaṃ vipākaphalaṃ, taṃyeva tato bahutaraṃ hotīti attho. Kapaṇanti parittakaṃ. Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhateti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etañhi aṭṭhaṅgikamāhuposathanti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti. Taṃ pana upavasantena @Footnote: 1 cha. kittakaṃ 2 ka. pahūtasattaratanānanti 3 cha.Ma. attho @4-4 cha.Ma. issarabhāvena vā issariyameva vā 5 Sī. bhāgaṃ

--------------------------------------------------------------------------------------------- page223.

"sveva uposathiko bhavissāmī"ti ajjeva "idañcidañca kareyyāthā"ti āhārādi- vidhānaṃ vicāretabbaṃ. Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīla- lakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā uposathaṅgāni samādātabbāni. Pāliṃ ajānantena pana "buddhapaññattaṃ uposathaṃ adhiṭṭhāmī"ti adhiṭṭhātabbaṃ. Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo pana kātabboyeva. Uposathaṃ upavasantena paroparodhapaṭisaṃyuttaṃ 1- kammantaṃ na vicāretabbaṃ, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ. Sudassanāti sundaradassanā. Obhāsayanti obhāsamānā. Anupariyantīti vicaranti. Yāvatāti yattakaṃ ṭhānaṃ. Antalikkhagāti ākāsaṃ gamā. Pabhāsantīti jotanti pabhaṃ 2- muñcanti. Disāvirocanāti sabbadisāsu virocamānā. Athavā pabhāsantīti disāvidisā 3- obhāsanti. Virocanāti virocamānā. Veḷuriyanti maṇīti vatvāpi iminā jātimaṇibhāvaṃ dasseti. Ekavassikaveḷuvaṇṇaṃ hi veḷuriyaṃ jātimaṇi nāma. Taṃ sandhāyevamāha. Bhaddakanti laddhakaṃ. Siṅgisuvaṇṇanti gosiṅgasadisaṃ hutvā uppannattā evaṃ nāmakaṃ suvaṇṇaṃ. Kāñcananti pabbateyyaṃ pabbate jātasuvaṇṇaṃ. Jātarūpanti satthuvaṇṇasuvaṇṇaṃ. Haṭakanti kipillikāhi nīhaṭasuvaṇṇaṃ. Nānubhavantīti na pāpuṇanti. Candappabhāti sāmiatthe paccattaṃ. Candappabhāyāti attho. Upavassuposathanti upavasitvā uposathaṃ. Sukhudrayānīti sukhaphalāni sukhavedanīyāni. Saggamupenti ṭhānanti saggasaṅkhātaṃ ṭhānaṃ upagacchanti, kenaci aninditā hutvā devaloke uppajjantīti attho. Sesamettha yaṃ antarantarā na vuttaṃ, taṃ vuttānusāreneva veditabbanti. Mahāvaggo dutiyo. @Footnote: 1 cha.Ma. parūparodhapaṭisaṃyuttā 2 cha.Ma. pabhā 3 cha.Ma. disāhi disā


             The Pali Atthakatha in Roman Book 15 page 216-223. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4998&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4998&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=510              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5421              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5538              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5538              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]