ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        10. Cūḷanikāsuttavaṇṇanā
     [81] Dasame 3- duvidho nikkhepo atthuppattikopi pucchāvasikopi.
Kataraatthuppattiyaṃ kassa pucchāya kathitanti ce? aruṇavatīsuttantaatthuppattiyaṃ. 4-
Ānandattherassa pucchāya kathitaṃ. Aruṇavatīsuttanto kena kathitoti? dvīhi
Buddhehi kathito sikhinā ca bhagavatā amhākaṃ ca satthāRā. Imasmā hi kappā
ekatiṃsakappamatthake aruṇavatīnagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchimhi
nibbattitvā paripakke ñāṇe mahābhinikkhamanaṃ nikkhamitvā sikhī bhagavā bodhimaṇḍe
sabbaññutañāṇaṃ paṭivijjhitvā pavattitapavaradhammacakko aruṇavatiṃ nissāya viharanto
ekadivasaṃ pātova sarīrapaṭijagganaṃ katvā mahābhikkhusaṃghaparivāro "aruṇavatiṃ piṇḍāya
pavisissāmī"ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ
āmantesi "atippago kho bhikkhu aruṇavatiṃ piṇḍāya pavisituṃ yena aññataro brahma-
loko tenupasaṅkamissāmā"ti. Yathāha:-
              "athakho bhikkhave sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ
         āmantesi `āyāma brāhmaṇa yena aññataro brahmaloko
         tenupasaṅkamissāma, na yāva bhattakālo bhavissatī'ti. `evaṃ Bhante'ti
@Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati   2 Sī.,i. pavātīti
@3 cha.,i. dasamassa  4 saṃ.sa. 15/185/186 aruṇavatīsutta

--------------------------------------------------------------------------------------------- page231.

Kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. Athakho bhikkhave sikhī ca 1- bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu yena aññataro brahmaloko tenupasaṅkamiṃsū"ti. 2- Tattha mahābrahmā sammāsambuddhaṃ disvā attamano paccuggamanaṃ katvā brahmāsanaṃ paññāpetvā adāsi, therassāpi anucchavikaṃ āsanaṃ paññāpayiṃsu. Nisīdi bhagavā paññatte āsane, theropi attano paññattāsane nisīdi. Mahābrahmāpi dasabalaṃ vanditvā ekamantaṃ nisīdi. Athakho bhikkhave sikhī bhagavā abhibhuṃ bhikkhuṃ āmantesi "paṭibhātu taṃ brāhmaṇa brahmuno ca brahmaparisāya ca brahmapārisajjānaṃ ca dhammīkathāti. `evaṃ Bhante'ti kho bhikkhave abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissuṇitvā brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammīkathaṃ kathesi. There dhammaṃ kathente brahmagaṇā ujjhāyiṃsu "cirassaṃ vata 3- mayaṃ satthu brahmalokāgamanaṃ labhimhā, ayañca bhikkhu ṭhapetvā satthāraṃ sayaṃ dhammakathaṃ 4- ārabhī"ti. Satthā tesaṃ anattamanabhāvaṃ ñatvā abhibhuṃ bhikkhuṃ etadavoca "ujjhāyanti kho te brāhmaṇa brahmā ca brahmaparisā ca brahmapārisajjā ca. Tenahi tvaṃ brāhmaṇa bhiyyoso mattāya saṃvejehī"ti. Thero satthu vacanaṃ sampaṭicchitvā anekavihitaṃ iddhivikubbanaṃ katvā sahassīlokadhātuṃ sarena viññāpento "ārambhatha nikkamathā"ti 5- gāthādvayaṃ abhāsi. Kiṃ pana katvā thero sahassīlokadhātuṃ viññāpesīti? nīlakasiṇantāva samāpajjitvā sabbattha andhakāraṃ phari, 6- tato "kimidaṃ andhakāran"ti sattānaṃ ābhoge uppanne ālokaṃ dasseti. "kiṃ āloko ayan"ti vicinantānaṃ attānaṃ dassesi, sahassacakkavāḷe devamanussā añjaliṃ @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 saṃ.sa. 15/185/186 aruṇavatīsutta @3 cha.Ma.,i. cirassañca 4 Ma. sayañca kathaṃ @5 saṃ.sa. 15/185/188 aruṇavatīsutta 6 Sī.,i. patthari

--------------------------------------------------------------------------------------------- page232.

Paggahetvā 1- theraṃyeva namassamānā aṭṭhaṃsu. Thero "mahājano mayhaṃ dhammaṃ desentassa saraṃ suṇātū"ti imā gāthāyo abhāsi. Sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ assosuṃ. Atthopi nesaṃ pākaṭo ahosi. Athakho bhagavā saddhiṃ therena aruṇavatiṃ paccāgantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṃghaṃ pucchi "passatha 2- no tumhe bhikkhave abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā"ti. Te "āma bhante"ti paṭijānitvā sutabhāvaṃ āvīkarontā tadeva gāthādvayaṃ udāhariṃsu. Satthā "sādhu sādhū"ti sādhukāraṃ datvā desanaṃ niṭṭhapesi. 3- Evaṃ tāva idaṃ suttaṃ ito ekatiṃsakappamatthake sikhinā bhagavatā kathitaṃ. Amhākaṃ pana bhagavā sabbaññutaṃ patvā 4- pavattitapavaradhammacakko sāvatthiṃ upanissāya jetavane viharanto jeṭṭhamūlamāsapuṇṇamīdivase 5- bhikkhū āmantetvā imaṃ aruṇavatiṃ suttaṃ paṭṭhapesi. Ānandatthero vījaniṃ gahetvā vījamāno 6- ṭhitakova ādito paṭṭhāya yāva pariyosānā ekabyañjanaṃpi ahāpetvā sakalasuttantaṃ uggaṇhi. So punadivase piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā saddhivihārikantevāsikesu vattaṃ dassetvā pakkantesu hiyyo kathitaṃ aruṇavatiṃ suttaṃ āvajjento nisīdi. Athassa sabbaṃ suttaṃ vibhūtaṃ upaṭaṭhāsi. So cintesi "sikhissa bhagavato aggasāvako brahmaloke ṭhatvā cakkavāḷasahasse andhakāraṃ vidhamitvā sarīrobhāsaṃ dassetvā attano saddaṃ sāvento dhammakathaṃ kathesīti hiyyo satthārā kathitaṃ, sāvakassa tāva visayo evarūpo, dasa pāramiyo pūretvā sabbaññutaṃ patto pana sammāsambuddho kittakaṃ ṭhānaṃ sarena viññāpeyyā"ti. Evaṃ so 7- uppannāya vimatiyā vinodanatthaṃ taṃkhaṇaṃyeva 8- bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi. Etamatthaṃ dassetuṃ athakho āyasmā ānandoti vuttaṃ. @Footnote: 1 cha.Ma.,i. paggaṇhitvā paggaṇhitvā 2 cha.Ma.,i. assuttha 3 Ma. paṭṭhapesi @4 cha.Ma. patto 5 cha.Ma.,i.....puṇṇamadivase 6 cha.Ma. bījayamāno @7 cha.Ma.,i. so evaṃ 8 cha.Ma.taṅkhaṇeyeva

--------------------------------------------------------------------------------------------- page233.

Tattha sammukhāti sammukhe ṭhitena 1- mayā etaṃ suttaṃ, na anussavena, na suttaparamparāyāti 2- iminā adhippāyena evamāha. Kīvatakaṃ pahoti sarena viññāpetunti kittakaṃ ṭhānaṃ sarīrobhāsena vihatandhakāraṃ katvā sarena viññāpetuṃ sakkoti. Sāvako so ānanda, appameyyā tathāgatāti idaṃ bhagavāpi iminā adhippāyenāha:- ānanda tvaṃ kiṃ vadesi, so padesañāṇe ṭhito sāvako. Tathāgatā pana dasa pāramiyo pūretvā sabbaññutañāṇaṃ pattā appameyyā. So tvaṃ nakhasikhāya paṃsuṃ gahetvā mahāpaṭhavīpaṃsunā saddhiṃ upamento viya kiṃ nāmetaṃ vadesi. Añño hi sāvakānaṃ visayo, añño buddhānaṃ. Añño sāvakānaṃ gocaro, añño buddhānaṃ. Aññaṃ sāvakānaṃ balaṃ, aññaṃ buddhānanti. Iti bhagavā iminā adhippāyena appameyyabhāvaṃ vatvā tuṇhī ahosi. Thero dutiyampi pucchi. Satthā "ānanda tvaṃ tālacchiddaṃ gahetvā anantākāsena upamento viya, vāṭakasakuṇaṃ 3- gahetvā diyaḍḍhayojanasatikena supaṇṇarājena upamento viya, hatthisoṇḍāya udakaṃ gahetvā mahāgaṅgāya upamento viya, caturatanike āvāṭe udakaṃ gahetvā sattahi sarehi upamento viya, nāḷikodanamattalābhiṃ manussaṃ gahetvā cakkavattiraññā upamento viya, paṃsupisācakaṃ gahetvā sakkena devaraññā upamento viya, khajjopanakappabhaṃ gahetvā suriyappabhāya upamento viya kinnāmetaṃ vadesīti dīpento dutiyampi appameyyabhāvameva vatvā tuṇhī ahosi. Tato thero cintesi "satthā mayā pucchito na tāva katheti, 4- handāhaṃ 5- yāvatatiyaṃ yācitvā buddhasīhanādaṃ nadāpessāmī"ti. So tatiyampi yāci. Taṃ dassetuṃ tatiyampi khotiādi vuttaṃ. Athassa bhagavā byākaronto sutā te ānandātiādimāha. Thero cintesi "satthā me `sutā te ānanda sahassī cūḷanikā lokadhātū'ti ettakameva vatvā tuṇhī jāto, idāni buddhasīhanādaṃ nadissatī"ti so satthāraṃ yācanto etassa bhagavā kālotiādimāha. @Footnote: 1 cha.Ma. sammukhībhūtena 2 cha.Ma.,i. na dūtaparamparāyāti @3 cha.Ma.,i. cātakasakuṇaṃ 4 cha.Ma. kathesi 5 cha.Ma.,i. handanaṃ

--------------------------------------------------------------------------------------------- page234.

Bhagavāpissa vitthārakathaṃ kathetuṃ tenahānandātiādimāha. Tattha yāvatāti yattakaṃ ṭhānaṃ. Candimasuriyāti candimā ca suriyo ca. Pariharantīti vicaranti. Disā bhantīti sabbā disā obhāsanti. Virocanāti virocamānā. Ettāvatā ekacakkavāḷaṃ paricchinditvā dassitaṃ hoti. Idāni taṃ sahassaguṇaṃ katvā dassento tāva sahassadhā lokoti āha. Tasmiṃ sahassadhā loketi tasmiṃ sahassacakkavāḷe. Sahassaṃ cātummahārājikānanti sahassaṃ cātummahārājikānaṃ devalokānaṃ. 1- Yasmā pana ekekasmiṃ cakkavāḷe cattāro cattāro mahārājāno, tasmā cattāri mahārājasahassānīti vuttaṃ. Iminā upāyena sabbattha attho veditabbo. Cūḷanikāti khuddikā. Ayaṃ sāvakānaṃ visayo. Kasmā panesā ānītāti? majjhimikāya lokadhātuyā paricchedadassanatthaṃ. Yāvatāti yattakā. Tāva sahassadhāti tāva sahassabhāgena. Dvisahassī majjhimikā lokadhātūti ayaṃ sahassacakkavāḷāni sahassabhāgena gaṇetvā dasasahassacakkavāḷaparimāṇā 2- dvisahassī majjhimikā nāma lokadhātu. Ayaṃ sāvakānaṃ avisayo, buddhānameva visayo. Ettakepi hi ṭhāne tathāgatā andhakāraṃ vidhamitvā sarīrobhāsaṃ dassetvā sarena viññāpetuṃ sakkontīti dīpeti. Ettakena buddhānaṃ jātikkhettaṃ nāma dassitaṃ. Bodhisattānaṃ hi pacchimabhave devalokato cavitvā mātukucchiyaṃ paṭisandhigahaṇadivase ca kucchito nikkhamanadivase ca mahābhinikkhamanadivase ca sambodhidhammacakkappavattanaāyusaṅkhāravossajjanaparinibbānadivasesu ca ettakaṃ ṭhānaṃ kampati. Tisahassī mahāsahassīti sahassito paṭṭhāya tatiyāti tisahassī, sahassaṃ 3- sahassadhā katvā gaṇitaṃ majjhimikaṃ sahassadhā katvā gaṇitattā 3- mahantehi sahassehi gaṇitāti mahāsahasSī. Ettāvatā koṭisatasahassacakkavāḷaparimāṇo loko dassito hoti. Bhagavā ākaṅkhamāno ettake ṭhāne andhakāraṃ vidhamitvā sarīrobhāsaṃ dassetvā @Footnote: 1 Ma. devānaṃ 2 cha. dasasatasahassacakkavāḷaparimāṇā 3-3 Ma. sahassadhā katvā gaṇitattā

--------------------------------------------------------------------------------------------- page235.

Sarena viññāpeyyāti. Gaṇakaputtatissatthero pana evamāha "tisahassī- mahāsahassīlokadhātuyā 1- evaṃ parimāṇaṃ. Idaṃ hi ācariyānaṃ sajjhāyamūlakaṃ 2- vācāya pariharaṇaṭṭhānaṃ, 3- dasakoṭisatasahassacakkavāḷaparimāṇaṃ pana ṭhānaṃ tisahassī- mahāsahassīlokadhātu nāmā"ti ettāvatā hi bhagavatā āṇākkhettaṃ nāma dassitaṃ. Etasmiṃ hi antare āṭānāṭiyaparittaisigiliparittadhajaggaparittabojjhaṅgaparitta- khandhaparittamoraparittamettaparittaratanaparittānaṃ āṇā pharati. Yāvatā vā 4- pana ākaṅkheyyāti yattakaṃ vā ṭhānaṃ iccheyya, iminā visayakkhettaṃ dasseti. Buddhānañhi visayakkhettassa pamāṇaparicchedo nāma natthi, natthikabhāve cassa imaṃ opammaṃ āharanti:- koṭisatasahassacakkavāḷamhi 5- yāva brahmalokā sāsapehi pūretvā sace koci puriso 6- puratthimāya disāya ekacakkavāḷe ekaṃ sāsapaṃ pakkhipanto āgaccheyya, sabbepi te sāsapā parikkhayaṃ gaccheyyuṃ, na tveva puratthimāya disāya cakkavāḷāni. Dakkhiṇādīsupi eseva nayo. Tattha buddhānaṃ avisayo nāma natthi. Evaṃ vutte thero cintesi "satthā evamāha `ākaṅkhamāno ānanda tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya, yāvatā vā pana ākaṅkheyyā'ti. Visamo kho panāyaṃ loko, anantāni cakkavāḷāni, ekasmiṃpi ṭhāne suriyo uggato hoti, ekasmiṃ ṭhāne majjhe ṭhito, ekasmiṃ ṭhāne atthaṅgato. Ekasmiṃ ṭhāne paṭhamayāmo hoti, ekasmiṃ majjhimayāmo, ekasmiṃ pacchimayāmo. Sattāpi kammappasutā khiḍḍāppasutā āhārappasutāti evaṃ tehi tehi kāraṇehi vikkhitvā ca pamattā ca honti. Kathaṃ nu kho te satthā parena viññāpeyyā"ti. So evaṃ cintetvā vimaticchedanatthaṃ tathāgataṃ pucchanto yathākathaṃ panātiādimāha. Athassa satthā byākaronto idhānanda tathāgatotiādimāha. Tattha obhāsena phareyyāti sarīrobhāsena phareyya. Pharamāno panesa kiṃ kareyyāti? yasmiṃ ṭhāne @Footnote: 1 cha.Ma.,i. na tisahasSī... 2 cha.Ma.,i. sajjhāyamūḷhakaṃ @3 cha.Ma.,i. parihīnaṭṭhānaṃ 4 cha.Ma. ayaṃ saddo na dissati @5 Ma....cakkavāḷehi 6 cha.Ma.,i. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page236.

Suriyo paññāyati, tattha naṃ attano ānubhāvena atthaṅgameyya. Yattha pana na paññāyati, tattha naṃ upaṭṭhapetvā 1- majjhe ṭhapeyya. Tato yattha suriyo na 2- paññāyati, tattha manussā "adhunāva suriyo paññāyittha, so idāneva atthaṅgamito, nāgāvaṭṭo nu kho ayaṃ, bhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro"ti vitakkaṃ uppādeyyaṃ. Yattha na 3- paññāyati, tattha manussā "idāneva suriyo atthaṅgamito, svāyaṃ idameva uṭṭhito, kiṃ nu kho ayaṃ nāgāvaṭṭabhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro"ti vitakkaṃ uppādeyyuṃ. Tato tesu manussesu ālokañca andhakārañca āvajjitvā 4- "kiṃ paccayā nu kho idan"ti pariyesamānesu satthā nīlakasiṇaṃ samāpajjitvā bahalandhakāraṃ patthareyya. Kasmā? tesaṃ kammādippasutānaṃ sattānaṃ santāsajananatthaṃ. Atha nesaṃ santānaṃ āpannabhāvaṃ ñatvā odātakasiṇasamāpattiṃ samāpajjitvā paṇḍaraṃ ghanabuddharasmiṃ vissajjento candasahassasuriyasahassauṭṭhānakālo viya ekappahāreneva sabbaṃ ekālokaṃ kareyya. Tañca kho tilabījamattena kāyappadesena obhāsaṃ muñcanto. Yo hi cakkavāḷapaṭhaviṃ dīpakapallakaṃ katvā mahāsamudde udakaṃ telaṃ katvā sineruṃ vaṭṭiṃ katvā aññasmiṃ sinerumuddhani ṭhapetvā jāleyya, so ekacakkavāḷeyeva ālokaṃ kareyya. Tato paraṃ vidatthiṃpi obhāsetuṃ na sakkuṇeyya. Tathāgato pana tilaphalappamāṇena sarīrappadesena obhāsaṃ muñcitvā tisahassīmahāsahassīlokadhātuṃ ekobhāvaṃ kareyya tato vā pana bhiyyo, evaṃmahantāpi 5- buddhaguṇāti. Taṃ ālokaṃ sañjāneyyunti taṃ ālokaṃ disvā "yena suriyo atthañceva gato 6- uṭṭhāpito ca, bahalandhakārañca visaṭṭhaṃ, esa so puriso idāni ālokaṃ katvā ṭhito, aho acchariyapuriso"ti añjaliṃ paggayha namassamānā tiṭṭheyyuṃ. 7- Saddamanussāveyyāti dhammakathāsaddaṃ anussāveyya. Yo hi ekaṃ cakkavāḷapabbataṃ @Footnote: 1 Ma. uddhaṃsetvā, cha.,i.uṭṭhāpetvā 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma. yattha pana na, i.yattha pana 4 Sī.,i. āpajjitvā @5 cha.Ma.,i. evaṃ mahantā hi 6 cha.Ma.,i. gamito 7 cha.Ma. nisīdeyyuṃ

--------------------------------------------------------------------------------------------- page237.

Bheriṃ katvā mahāpaṭhaviṃ bhericammaṃ katvā sineruṃ daṇḍaṃ katvā aññasmiṃ sinerumatthake ṭhapetvā ākoṭeyya, so ekacakkavāḷeyeva taṃ saddaṃ sāveyya, parato vidatthiṃpi atikkamituṃ 1- na sakkuṇeyya. Tathāgato pana pallaṅke vā pīṭhe vā nisīditvā tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeti, tato vā pana bhiyyo, evaṃ pana 2- mahānubhāvā tathāgatāti. Iti bhagavā iminā ettakena ṭhānena 3- visayakkhettameva dassesi. Imañca pana buddhasīhanādaṃ sutvā therassa abbhantare balavapīti uppannā, so pītivasena udānaṃ udānento lābhā vata metiādimāha. Tattha yassa me satthā evaṃmahiddhikoti yassa mayhaṃ satthā evaṃmahiddhiko, tassa mayhaṃ evaṃmahiddhikassa satthu paṭilābho lābhā ceva suladdhañcāti attho. Athavā yvāhaṃ evarūpassa ca 4- satthuno pattacīvaraṃ gahetvā vicarituṃ, pādaparikammaṃ kātuṃ, 5- mukhadhovanaudakanhānodakāni dātuṃ, gandhakuṭipariveṇaṃ sammajjituṃ, uppannāya kaṅkhāya pañhaṃ pucchituṃ, madhuradhammakathañca sotuṃ labhāmi, ete sabbepi mayhaṃ lābhāpi 6- ceva suladdhañcāti taṃpi sandhāya 7- evamāha. Ettha ca bhagavato andhakārālokasaddasavana- saṅkhātānaṃ iddhīnaṃ mahantatāya mahiddhikatā, tāsaṃyeva anuppharaṇena mahānubhāvatā veditabbā. Udāyīti loludāyitthero. So kira pubbapaṭṭhanāya there 8- āghātaṃ bandhitvā carati. Tasmā idāni okāsaṃ labhitvā imasmiṃ buddhasīhanādapariyosāne jalamānaṃ dīpasikhaṃ nibbāpento viya carantassa goṇassa daṇḍena 9- pahāraṃ dento viya bhattabharitaṃ pātiṃ avakujjanto viya therassa pasādabhaṅgaṃ karonto evamāha. Evaṃ vutte bhagavāti evaṃ udāyittherena vutte bhagavā yathā nāma @Footnote: 1 cha.Ma. atikkāmetuṃ,i.atikkametuṃ 2 cha.Ma. ayaṃ saddo na dissati @3 cha.Ma.,i. ayaṃ pāṭho na dissati 4 cha.Ma. ayaṃ saddo na dissati @5 cha.Ma.,i. piṭṭhiparikammaṃ kātuṃ 6 cha.Ma.,i. lābhā @7 cha.Ma.,i. suladdhañcātipi sandhāya 8 Sī.,i. pubbe upaṭṭhāyatthere, @cha.Ma. pubbe upaṭṭhākatthere 9 cha.Ma., i.tuṇḍe

--------------------------------------------------------------------------------------------- page238.

Papātataṭe ṭhatvā pavedhamānaṃ purisaṃ ekamante ṭhito hitesī puriso "ito ehi ito ehī"ti punappunaṃ vadeyya, evameva 1- udāyittheraṃ tasmā vacanā nivārento mā hevaṃ udāyi, mā hevaṃ udāyīti āha. Tattha hīti nipātamattaṃ, mā evaṃ avacāti attho. Mahārajjanti cakkavattirajjaṃ. Nanu ca satthā ekassa sāvakassa dhammadesanāya uppannapasādassa 2- mahānisaṃsaṃ aparicchannaṃ akāsi, so kasmā imassa buddhasīhanādaṃ ārabbha uppannapasādassa ānisaṃsaṃ paricchindatīti? ariyasāvakassa ettakaattabhāvaparimāṇattā. Dandhapaññopi hi sotāpanno sattakkhattuṃ devesu ca manussesu ca attabhāvaṃ paṭilabhati, tenassa gatiṃ paricchindanto evamāha. Diṭṭheva dhammeti imasmiṃyeva attabhāve ṭhatvā. Parinibbāyissatīti apaccayaparinibbānena parinibbāyissati. Iti nibbānena kūṭaṃ gaṇhanto imaṃ sīhanādasuttaṃ niṭṭhāpesīti. Ānandavaggo tatiyo --------------


             The Pali Atthakatha in Roman Book 15 page 230-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5339&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5339&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=520              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5985              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6145              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6145              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]