ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      10. Dutiyasikkhattayasuttavaṇṇanā
     [91] Dasame āsavānaṃ khayāti ettha arahattamaggo adhipaññāsikkhā nāma.
Phalaṃ pana sikkhitasikkhassa uppajjanato sikkhāti na vattabbaṃ.
@Footnote: 1 cha.Ma.,i. tīsu pana   2 Sī.,i. sabbavāresu
@3 cha.Ma.,i. navamaṃ     4 cha.Ma. kathitā
     Yathā pure tathā pacchāti yathā paṭhamaṃ tīsu sikkhāsu sikkhati, pacchā tatheva
sikkhatīti attho. Dutiyapadepi eseva nayo. Yathā adho tathā uddhanti yathā heṭṭhimakāyaṃ
asubhavasena passati, uparimakāyaṃpi tatheva passati. 1- Dutiyapadepi eseva nayo. Yathā
divā tathā rattinti yathā divā tissopi 2- sikkhā sikkhati, rattiṃpi tatheva sikkhatīti
attho. Abhibhuyya disā sabbāti sabbā disā ārammaṇe 3- abhibhavitvā.
Appamāṇasamādhināti arahattamaggasamādhinā.
     Sekkhanti sikkhamānaṃ 4- sakaraṇīyaṃ. Paṭipadanti paṭipannakaṃ. Saṃsuddhacārinanti 5-
saṃsuddhacaraṇaṃ parisuddhasīlaṃ. Sambuddhanti catusaccabuddhaṃ. Dhīraṃ 6- paṭipadantagunti
khandhadhīradhātudhīraāyatanadhīravasena dhīraṃ 7- dhitisampannaṃ vattapaṭipattiyā 8- antagataṃ.
Viññāṇassāti carimakaviññāṇassa. Taṇhakkhayavimuttinoti taṇhakkhayavimuttisaṅkhātāya
arahattaphalavimuttiyā samannāgatassa. Pajjotasseva nibbānanti padīpanibbānaṃ viya.
Vimokkho hoti cetasoti cittassa vimutti vimuccanā appavattibhāvo hoti.
Taṇhakkhayavimuttino hi khīṇāsavassa carimakaviññāṇanirodhena parinibbānaṃ viya cetaso
vimokkho hoti, gataṭṭhānaṃ na paññāyati, apaṇṇattikabhāvūpagamoyeva hotīti attho.



             The Pali Atthakatha in Roman Book 15 page 244-245. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5681              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5681              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6397              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6397              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]