ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         5. Hatthakasuttavaṇṇanā
     [128] Pañcame abhikkantāya rattiyāti ettha abhikkantasaddo khaya-
sundarābhirūpaabbhanumodanādīsu dissati. Tattha "abhikkantā bhante ratti, nikkhanto
paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ
pātimokkhan"ti 2- evamādīsu khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ
abhikkantataro ca paṇītataro cā"ti 3- evamādīsu sundare.
            "ko me vandati pādāni     iddhiyā yasasā jalaṃ
             abhikkantena vaṇṇena     sabbā obhāsayaṃ disā"ti 4-
evamādīsu abhirūpe. "abhikkantaṃ bho gotamā"ti 5- evamādīsu abbhanmodane idha
@Footnote: 1 Ma. āḷārakāḷāme kālaṅkate    2 vi.cu. 7/383/204 pātimokkhuddesayācana,
@khu.u. 25/45/164 uposathasutta, aṅ.aṭṭhaka. 23/110/207 uposathasutta (syā)
@3 aṅ.catukka. 21/100/114 potaliyasutta (syā)  4 khu.vimāna. 26/857/87
@maṇḍūkadevaputtavimānavatthu, sā.pa. 1/1/13  5 vi.mahāvi. 1/15/7 verañjakaṇḍa

--------------------------------------------------------------------------------------------- page268.

Pana sundare. Tena abhikkantāya rattiyāti iṭṭhāya kantāya manāpāya rattiyāti vuttaṃ hoti. Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe, vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānappamāṇarūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi bhagavā"ti 1- evamādīsu chaviyaṃ. "kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā"ti 2- evamādīsu thutiyaṃ. "cattāro me bho gotama vaṇṇā"ti 3- evamādīsu kulavagge. "atha kena nu vaṇṇena, gandhatthenoti vuccatī"ti 4- evamādīsu kāraṇe. "mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā"ti 5- evamādīsu saṇṭhāne. "tayo pattassa vaṇṇā"ti 6- evamādīsu pamāṇe. "vaṇṇo gandho raso ojā"ti 7- evamādīsu rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpacchavi, iṭṭhavaṇṇā manāpavaṇṇāti vuttaṃ hoti. Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatirekadaḷhattha- visaṃyogādianekattho. Tathā hissa "kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan"ti 8- evamādīsu anavaseso attho. 9- "kevalā 10- aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī"ti 11- evamādīsu yebhuyyatā. "kevalassa dukkhakkhandhassa samudayo hotī"ti 12- evamādīsu abyāmissatā. "kevalaṃ saddhāmattakaṃ nūna ayamāyasmā"ti 13- evamādīsu anatirekatā. "āyasmato bhante anuruddhassa bāhiko nāma saddhivihāriko kevalakappaṃ saṃghabhedāya ṭhito"ti 14- evamādīsu baḷhatthatā. "kevalī vusitavā uttamapurisoti vuccatī"ti 15- evamādīsu visaṃyogo. Idha panassa 16- anavasesatā atthoti adhippetā. @Footnote: 1 Ma.Ma. 13/399/384 selasutta, khu.su. 25/554/447 selasutta @2 Ma.Ma.13/77/54 upālivādasutta 3 dī.pā. 11/115/69 catuvaṇṇasuddhi @4 saṃ.sa. 15/234/246 padumapupphasutta 5 saṃ.sa. 15/138/124 nāgasutta @6 vi.mahāvi. 2/602/68 pattasikkhāpada 7 abhi.saṃ. 34/616-645/188-196 rūpakaṇḍa @8 vi.mahāvi. 1/1/1 verañjakaṇḍa 9 cha.Ma. anavasesatā attho, i. anavasesatanti @attho 10 cha.Ma. kevalakappā ca 11 vi.mahā. 4/43/37 uruvelapāṭihāriyakathā @12 abhi.vi. 35/225/160 paṭiccasamuppādavibhaṅga 13 vi.mahā. 5/244/6 @soṇakoḷivisavatthu 14 aṅ.catukka. 21/243/267 saṃghabhedakasutta @15 saṃ.kha. 17/57/50 sattaṭṭhānasutta 16 cha.Ma. idha pana

--------------------------------------------------------------------------------------------- page269.

Kappasaddo panāyaṃ abhisaddahanavohārakālapaññatticchedanavikappalesasamantabhāvādi- anekattho. Tathā hissa "okappaniyametaṃ bhoto gotamassa, yathātaṃ arahato sammāsambuddhassā"ti 1- evamādīsu abhisaddahanaṃ attho. "anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitun"ti 2- evamādīsu vohāro. "yena sudaṃ niccakappaṃ viharāmī"ti evamādīsu kālo. "iccāyasmā kappo"ti 3- evamādīsu paññatti. "alaṅkato kappitakesamassū"ti 4- evamādīsu chedanaṃ. "kappati dvaṅgulakappo"ti 5- evamādīsu vikapPo. "atthi kappo nipajjitun"ti 6- evamādīsu leso. "kevalakappaṃ jetavanaṃ 7- obhāsetvā"ti 8- evamādīsu samantabhāvo. Idha panassa samantabhāvo atthoti 9- adhippeto. Tasmā kevalakappaṃ jetavananti ettha anavasesaṃ samantato jetavananti attho. Obhāsetvāti ābhāya pharitvā. Vālikāyāti 10- saṇhavālukāyaṃ. Na saṇṭhāti na patiṭṭhāti. Oḷārikanti brahmadevatāya hi paṭhaviyaṃ patiṭṭhānakāle attabhāvo oḷāriko māpetuṃ vaṭṭati paṭhavī vā, tasmā evamāha. Dhammāti iminā pubbe uggahitabuddhavacanaṃ dasseti. Nappavattino ahesunti sajjhāyamūḷhakavācāya 11- parihīnā 12- ahesuṃ. Appaṭivāṇoti anivatto anukkaṇṭhito. Dassanassāti cakkhuviññāṇena dassanassa. Upaṭṭhānassāti catūhi paccayehi upaṭṭhānassa. Adhisīlanti dasavidhaṃ sīlaṃ. Tañhi pañcasīlaṃ upādāya adhisīlanti vuccati. Avihaṃ gatoti avihābrahmaloke nibbattosmīti dasseti. @Footnote: 1 Ma.mū. 12/387/345 mahāsaccakasutta 2 vi.cu. 7/250/7 khuddakavatthukhandhaka @3 khu.su. 25/1099/544 kappamāṇavakapañhā, khu. cūḷa. 30/372/181 @kappamāṇavakapañhaniddesa (syā) 4 khu.vimāna. 26/1094/121 paṭhamakuṇḍalīvimāna, @khu.jā. 28/911/319 vidhurajātaka (syā) 5 vi.cu. 7/446/286 sattasatikakkhandhaka @6 aṅ.aṭṭhaka. 23/185(95)/345 yamakavagga (syā) 7 cha.Ma.,i. veḷuvanaṃ @8 saṃ.sa. 15/92/61 candimasatta 9 cha.Ma. attho 10 cha.Ma. vālukāyāti @11 cha.Ma. sajjhāyamūḷhakā vācā 12 cha.Ma. pahīnāyeva


             The Pali Atthakatha in Roman Book 15 page 267-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6196&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6196&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=567              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=7337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=7595              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=7595              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]