ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      16. 6. Acelakavaggavaṇṇanā
     [157-163] Ito paresu āgāḷhā paṭipadāti gāḷhā kakkhaḷā lobhavasena
thiraggahaṇā. Nijjhāmāti attakilamathānuyogavasena suṭṭhu jhāmā santattaparitattā.
Majjhimāti neva kakkhaḷā na jhāmā majjhe bhavā. Acelakoti niccelo naggo.
Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito
ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāvalekhanoti 1- hatthe
piṇḍamhi niṭṭhite jivhāya hatthaṃ avalekhati, 2- uccāraṃ vā 3- katvā hatthasmiṃyeva
udakasaññī 4- hutvā hatthena apalikhati. Bhikkhāya gahaṇatthaṃ "ehi bhadante"ti vutte 5-
na etīti na ehibhadantiko. "tenahi tiṭṭha bhadante"ti vuttepi na tiṭṭhatīti
na tiṭṭhabhadantiko. Tadubhayaṃpi kira so "etassa vacanaṃ kataṃ bhavissatī"ti na karoti.
Abhihaṭanti puretaraṃ gahetvā āhaṭabhikkhaṃ. Uddissakatanti imehi 6- tumhe
uddissa katanti evaṃ ārocitabhikkhaṃ. Nimantananti "asukaṃ nāma kulaṃ vā
vīthiṃ vā gāmaṃ vā paviseyyāthā"ti evaṃ nimantito bhikkhaṃpi na sādiyati na
gaṇhāti. Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃpi na gaṇhāti.
Na kaḷopimukhāti  kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā?
"kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantī"ti. Na elakamantaranti
ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāti. Kasmā? "ayaṃ maṃ nissāya
antarakaraṇaṃ labhatī"ti. Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu
ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? kabaḷantarāyo hotīti.
     Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā
dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāti.
@Footnote: 1 cha.Ma.,i. hatthāpalekhanoti    2 cha.Ma.,i apalekhati
@3 cha.Ma. uccārampi     4 cha.Ma. daṇḍakasaññī
@5 cha.Ma. vuttopi    6 cha.Ma. idaṃ, i. imaṃ
Na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ
atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato
na paṭiggaṇhāti. Na yattha sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito
hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo
hotīti. Saṇḍasaṇḍacārinīti  samūhasamūhacārinī. Sace hi acelakaṃ disvā "imassa
bhikkhaṃ dassāmā"ti mānusakāni 1- bhattagehaṃ pavisanti, tesu ca pavisantesu
kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ
na gaṇhāti. Kasmā? "maṃ nissāya makkhikānaṃ gocarantarāyo 2- jāto"ti.
     Na thusodakanti 3- sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva
sāvajjaṃ, ayaṃ pana sabbesu sāvajjasaññī. Ekāgārikoti yo ekasmiṃ 4- gehe
bhikkhaṃ labhitvā nivatātati. Ekālopikoti ekeneva ālopena yāpeti.
Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma
ekā khuddakapāti hoti, yattha aggaṃ bhikkhaṃ  pakkhipitvā ṭhapenti. Ekāhikanti
ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti
vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ
divasavārena ābhataṃ bhattabhojanaṃ. Sākabhakkhotiādīni vuttatthāneva.
     Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikaviriyaṃ
anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati.
Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ
attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tatheva seyyaṃ kappeti.
Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhantike sāyanti divasassa tikkhattuṃ
"pāpaṃ pavāhessāmī"ti udakorohanānuyogaṃ anuyutto viharati.
@Footnote: 1 cha.Ma. manussā, pa.sū. 1/155/366, su.vi. 1/394/292   2 Ma. bhojanantarāyo
@3 i. na kusodakanti    4 cha.Ma.,i. ekasmiṃyeva
     Kāye kāyānupassītiādīni heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayena
veditabbāni. Ayaṃ vuccati bhikkhave majjhimā paṭipadāti bhikkhave ayaṃ kāma-
sukhallikānuyogañca attakilamathānuyogañcāti dve ante anupagatā sassatucchedantehi
vā vimuttā majjhimā paṭipadāti veditabbā.
                  17-18. 7. Kammapathapeyyālavaṇṇanā 1-
     [164-184] Samanuññoti samānajjhāsayo. Rāgassāti pañcakāmaguṇika-
rāgassa. Abhiññāyāti abhijānanatthaṃ. Suññato samādhītiādīhi tīhipi samādhīhi
vipassanāva kathitā. Vipassanā hi niccābhinivesaniccanimittaniccapaṇidhiādīnaṃ abhāvā
imāni nāmāni labhati. Pariññāyāti parijānanatthaṃ. Sesapadesupi eseva nayoti.
                   Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya
                       tikanipātavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. peyyālavaggavaṇṇanā



             The Pali Atthakatha in Roman Book 15 page 276-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=596              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=7827              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=8039              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=8039              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]