ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page276.

16. 6. Acelakavaggavaṇṇanā [157-163] Ito paresu āgāḷhā paṭipadāti gāḷhā kakkhaḷā lobhavasena thiraggahaṇā. Nijjhāmāti attakilamathānuyogavasena suṭṭhu jhāmā santattaparitattā. Majjhimāti neva kakkhaḷā na jhāmā majjhe bhavā. Acelakoti niccelo naggo. Muttācāroti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāvalekhanoti 1- hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ avalekhati, 2- uccāraṃ vā 3- katvā hatthasmiṃyeva udakasaññī 4- hutvā hatthena apalikhati. Bhikkhāya gahaṇatthaṃ "ehi bhadante"ti vutte 5- na etīti na ehibhadantiko. "tenahi tiṭṭha bhadante"ti vuttepi na tiṭṭhatīti na tiṭṭhabhadantiko. Tadubhayaṃpi kira so "etassa vacanaṃ kataṃ bhavissatī"ti na karoti. Abhihaṭanti puretaraṃ gahetvā āhaṭabhikkhaṃ. Uddissakatanti imehi 6- tumhe uddissa katanti evaṃ ārocitabhikkhaṃ. Nimantananti "asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā"ti evaṃ nimantito bhikkhaṃpi na sādiyati na gaṇhāti. Na kumbhimukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃpi na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? "kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantī"ti. Na elakamantaranti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhāti. Kasmā? "ayaṃ maṃ nissāya antarakaraṇaṃ labhatī"ti. Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāti. @Footnote: 1 cha.Ma.,i. hatthāpalekhanoti 2 cha.Ma.,i apalekhati @3 cha.Ma. uccārampi 4 cha.Ma. daṇḍakasaññī @5 cha.Ma. vuttopi 6 cha.Ma. idaṃ, i. imaṃ

--------------------------------------------------------------------------------------------- page277.

Na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti. Na yattha sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī. Sace hi acelakaṃ disvā "imassa bhikkhaṃ dassāmā"ti mānusakāni 1- bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? "maṃ nissāya makkhikānaṃ gocarantarāyo 2- jāto"ti. Na thusodakanti 3- sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesu sāvajjasaññī. Ekāgārikoti yo ekasmiṃ 4- gehe bhikkhaṃ labhitvā nivatātati. Ekālopikoti ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggaṃ bhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena ābhataṃ bhattabhojanaṃ. Sākabhakkhotiādīni vuttatthāneva. Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikaviriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tatheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhantike sāyanti divasassa tikkhattuṃ "pāpaṃ pavāhessāmī"ti udakorohanānuyogaṃ anuyutto viharati. @Footnote: 1 cha.Ma. manussā, pa.sū. 1/155/366, su.vi. 1/394/292 2 Ma. bhojanantarāyo @3 i. na kusodakanti 4 cha.Ma.,i. ekasmiṃyeva

--------------------------------------------------------------------------------------------- page278.

Kāye kāyānupassītiādīni heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayena veditabbāni. Ayaṃ vuccati bhikkhave majjhimā paṭipadāti bhikkhave ayaṃ kāma- sukhallikānuyogañca attakilamathānuyogañcāti dve ante anupagatā sassatucchedantehi vā vimuttā majjhimā paṭipadāti veditabbā. 17-18. 7. Kammapathapeyyālavaṇṇanā 1- [164-184] Samanuññoti samānajjhāsayo. Rāgassāti pañcakāmaguṇika- rāgassa. Abhiññāyāti abhijānanatthaṃ. Suññato samādhītiādīhi tīhipi samādhīhi vipassanāva kathitā. Vipassanā hi niccābhinivesaniccanimittaniccapaṇidhiādīnaṃ abhāvā imāni nāmāni labhati. Pariññāyāti parijānanatthaṃ. Sesapadesupi eseva nayoti. Manorathapūraṇiyā aṅguttaranikāyaṭṭhakathāya tikanipātavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma. peyyālavaggavaṇṇanā


             The Pali Atthakatha in Roman Book 15 page 276-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=596              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=7827              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=8039              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=8039              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]