ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       8. Vesārajjasuttavaṇṇanā
     [8] Aṭṭhame vesārajjānīti ettha sārajjapaṭipakkho vesārajjaṃ, catūsu
ṭhānesu sārajjābhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ.
Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ ṭhānanti
attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako
vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho seto
pāsādiko mahābhāravaho asanisatasaddehipi asanisahassasaddehipi 1- asampakampiyo
nisabho, so idha usabhoti adhippeto. Idampi hi tassa pariyāyavacanaṃ. Usabhassa
idanti āsabhaṃ. Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā vavatthānaṃ. Idaṃ pana āsabhaṃ
viyāti āsabhaṃ. Yathāpi hi 2- nisabhasaṅkhāto usabho catūhi pādehi paṭhaviṃ uppīḷetvā
acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi catūhi vesārajjapādehi
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. yatheva hi
Aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena paccāmittena
akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca 1- taṃ āsabhaṇṭhānaṃ paṭijānāti
upagacchati na paccakkhāti, attani āropeti. Tena vuttaṃ "āsabhaṇṭhānaṃ paṭijānātī"ti.
     Parisāsūti aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ sīhanādaṃ 2- nadati,
sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena dassetabbo. Yathāpi 3-
sīho sahanato ca hananato ca sīhoti vuccati, evaṃ tathāgato  lokadhammānaṃ sahanato
parappavādānañca hananato sīhoti vuccati. Evaṃ vuttassa sīhassa nādaṃ sīhanādaṃ.
Tattha yathā hi 4- sīho sīhabalena samannāgato sabbattha visārado vigatalomahaṃso
sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi samannāgato aṭṭhasu parisāsu
visārado vigatalomahaṃso "iti rūpan"tiādinā nayena nānāvidhadesanāvilāsasampannaṃ
sīhanādaṃ nadati. Tena vuttaṃ "parisāsu sīhanādaṃ nadatī"ti.
     Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visuddhaṃ. Cakkasaddo
panāyaṃ:-
              sampattiyaṃ lakkhaṇe ca       rathaṅge iriyāpathe
              dāne ratanadhammūra-        cakkādīsu ca dissati
              dhammacakke idha mato       tañca dvedhā vibhāvaye.
     "cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānan"tiādīsu 5-
hi ayaṃ sampattiyaṃ dissati. "pādatalesu cakkāni jātānī"ti 6- ettha lakkhaṇe.
"cakkaṃva vahato padan"ti 7- ettha rathaṅge. "catucakkaṃ navadvāran"ti 8- ettha iriyā-
pathe. "dadaṃ bhuñja ca mā ca 9- pamādo, cakkaṃ vattaya sabbapāṇīnan"ti 10- ettha dāne.
@Footnote: 1 cha. tiṭṭhamānova   2 cha.Ma. abhītanādaṃ  3 cha.Ma. yathā vā  4 cha. ayaṃ saddo na dissati
@5 aṅ.catukka. 21/31/37 cakkasutta   6 dī.mahā. 10/35/15 dvattiṃsamahāpurisalakkhaṇa
@7 khu.dha. 25/1/15 cakkhupālattheravatthu   8 saṃ.sa. 15/29/18 catucakkasutta
@9 cha.Ma. ayaṃ saddo na dissati    10 khu.jā. 27/1110/234 gandhāravagga (syā)
"dibbaṃ cakkaratanaṃ pāturahosī"ti 1- ettha ratanacakke. "mayā pavattitaṃ cakkan"ti 2-
ettha dhammacakke. "icchāhatassa posassa, cakkaṃ bhamati matthake"ti 3- ettha uracakke.
"khurapariyantena cepi cakkenā"ti 4- ettha paharaṇacakke. "asanivicakkan"ti 5- ettha
asanimaṇḍale. Idha panāyaṃ dhammacakke mato.
     Taṃ panetaṃ dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca. Tattha
paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ
ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ.
Tañhi abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannannāma.
Tusitabhavanato vā yāva mahābodhipallaṅke arahattamaggā 6- uppajjamānaṃ, phalakkhaṇe
uppannannāma. Dīpaṅkarato paṭṭhāya vā yāva bodhipallaṅke arahattamaggā
uppajjamānaṃ, phalakkhaṇe uppannannāma. Desanāñāṇaṃpi pavattamānaṃ pavattanti
duvidhaṃ. Tañhi yāva aññākoṇḍaññassa 7- sotāpattimaggā pavattamānaṃ, phalakkhaṇe
pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ. Ubhayaṃpi panetaṃ
aññehi asādhāraṇaṃ, buddhānaṃyeva orasaṃ ñāṇaṃ.
     Sammāsambuddhassa te paṭijānatoti "ahaṃ sammāsambuddho, sabbe dhammā
mayā abhisambuddhā"ti evaṃ paṭijānato. 8- Anabhisambuddhāti 9- ime nāma dhammā
tayā anabhisambuddhā. Tatra vatāti tesu "anabhisambuddhā"ti evaṃ dassitadhammesu.
Sahadhammenāti sahetunā sakāraṇena vacanena. Nimittametanti ettha puggalopi
dhammopi nimittanti adhippeto. Taṃ puggalaṃ na passāmi, yo maṃ paṭicodessati.
Taṃ dhammaṃ na passāmi, sandassetvā 10- "ayaṃ nāma dhammo tayā anabhisambuddho"ti
@Footnote: 1 dī.Ma. 10/23/150 cakkaratana, Ma.u. 14/256/223 bālapaṇḍitasutta
@2 khu.su. 25/563/448 selasutta  3 khu.jā. 27/104,796/34,180
@mittavindukajātaka (syā)     4 dī.Sī. 9/116/52 pūraṇakassapavāda
@5 dī.pā. 11/61/36 udumbarikasutta, saṃ.ni. 16/162/219 asanisutta
@6 Ma. arahattuppatti  7 cha.Ma. aññāsikoṇḍaññassa    8 cha.Ma. paṭijānato tava
@9 ka. na ca abhisambuddhāti   10 cha.Ma. yaṃ dassetvā
Maṃ paṭicodessatīti ayamettha attho. Khemappattoti khemaṃ patto. Sesapadadvayaṃ
imasseva vevacanaṃ. Sabbametaṃ 1- vesārajjañāṇameva sandhāya vuttaṃ. Dasabalassa hi
"ayaṃ nāma dhammo tayā anabhisambuddho"ti codakaṃ puggalaṃ vā codanākāraṇaṃ
anabhisambuddhadhammaṃ vā apassato "sabhāvabuddhoyeva vata 2- samāno ahaṃ buddhosmīti
vadāmī"ti paccavekkhantassa balavataraṃ somanassaṃ uppajjati, tena sampayuttaṃ ñāṇaṃ
vesārajjaṃ nāma. Taṃ sandhāya "khemappatto"tiādimāha. Evaṃ sabbattha attho
veditabbo.
     Antarāyikā dhammāti ettha pana antarāyaṃ karontīti antarāyikā. Te atthato
sañcicca vītikkantā satta āpattikkhandhā. Sañcicca vītikkantaṃ hi antamaso
dukkaṭadubbhāsitampi maggaphalānaṃ antarāyaṃ karoti. Idha pana methunadhammā adhippetā. 3-
Methunaṃ sevato hi yassa kassaci nissaṃsayameva maggaphalānaṃ antarāyo hoti.
     Yassa kho pana te atthāyāti rāgakkhayādīsu yassa atthāya. Dhammo desitoti
asubhabhāvanādidhammo kathito. Tatra vata manti tasmiṃ aniyyānikadhamme maṃ. Sesaṃ
vinaye vuttanayeneva 4- veditabbaṃ.
     Vādapathāti vādāyeva. Puthūti bahū. Sitāti upanibaddhā abhisaṅkhatā. Athavā
puthussitāti puthubhāvaṃ sitā upagatā, puthūhi vā sitātipi puthussitā. Yaṃ
nissitāti etarahipi yaṃ vādapathaṃ nissitā. Na te bhavantīti te vādapathā na bhavanti
bhijjanti vinassanti. Dhammacakkanti desanāñāṇassapi paṭivedhañāṇassapi etaṃ
nāmaṃ. Tesu desanāñāṇaṃ lokiyaṃ, paṭivedhañāṇaṃ lokuttaraṃ. Kevalīti sakalalokuttara-
samannāgato. 5- Tādisanti tathāvidhaṃ.
@Footnote: 1 cha.Ma. sabbampetaṃ    2 Ma. ca   3 cha.Ma. methunadhammo adhippeto
@4 cha.Ma. sesaṃ vuttanayeneva   5 Ma. sakalo kusalasamannāgato, cha. sakalaguṇasamannāgato



             The Pali Atthakatha in Roman Book 15 page 283-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6550              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6550              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=291              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=314              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]