ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        5. Paññattisuttavaṇṇanā
     [15] Pañcame aggapaññattiyoti uttamapaññattiyo. Attabhāvīnanti
attabhāvavantānaṃ. Yadidaṃ rāhu asurindoti yo esa rāhu asurindo ayaṃ aggo
nāma. 3- Ettha rāhu kira asurindo cattāri yojanasahassāni aṭṭha ca yojanasatāni
ucco, bāhantaramassa dvādasa yojanasatāni, hatthatalapādatalānaṃ puthulato 4- tīṇi
yojanasatāni. Aṅgulipabbāni paṇṇāsa yojanāni, bhamukantaramassa 5- paṇṇāsayojanaṃ,
nalāṭaṃ tiyojanasataṃ, sīsaṃ navayojanasataṃ. Kāmabhogīnaṃ yadidaṃ rājā mandhātāti yo esa
rājā mandhātā nāma, 6- ayaṃ dibbepi mānusakepi kāme paribhuñjanakānaṃ sattānaṃ
aggo nāma. Esa hi asaṅkheyyāyukesu manussesu nibbattitvā  icchiticchitakkhaṇe
hiraññavassaṃ vassāpento mānusake kāme dīgharattaṃ paribhuñji. Devaloke pana yāva
chattiṃsāya indānaṃ āyuppamāṇaṃ, tāva paṇīte kāme paribhuñjīti kāmabhogīnaṃ aggo
nāma jāto. Ādhipateyyānanti adhipatiṭṭhānaṃ jeṭṭhakaṭṭhānaṃ kārentānaṃ. 7- Tathāgato
aggamakkhāyatīti lokiyalokuttarehi guṇehi tathāgato aggo seṭṭho  uttamo akkhāyati.
     Iddhiyā yasasā jalanti dibbasampattisamiddhiyā ca parivārasaṅkhātena yasasā ca
jalantānaṃ. Uddhaṃ tiriyaṃ apācīnanti upari ca majjhe ca heṭṭhā ca. Yāvatā
jagato gatīti yattakā lokassa nipphatti. 8-
@Footnote: 1 visuddhi. 1/226 asubhakammaṭṭhānaniddesa  2 Ma. saṃvarādināmena pabhedanipphādakaṃ,
@cha. gāthāya saṃvarādinipphādakaṃ   3 cha.Ma. aggoti   4 cha.Ma. puthulatā
@5 cha.Ma. bhamukantaraṃ   6 Ma. eva    7 cha.Ma. karontānaṃ   8 cha.Ma. lokanipphatti



             The Pali Atthakatha in Roman Book 15 page 293. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6777&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6777&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=628              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=628              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]