ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       4. Kāḷakārāmasuttavaṇṇanā
     [24] Catutthaṃ atthuppattiyaṃ nikkhittaṃ. Katarāya atthuppattiyāti 4- dasabalassa
guṇakathāya. Anāthapiṇḍikassa kira dhītā cūḷasubhaddā "sāketanagare kāḷakaseṭṭhiputtassa 5-
gehaṃ gamissāmī"ti satthāraṃ upasaṅkamitvā "bhante ahaṃ micchādiṭṭhikakulaṃ gacchāmi.
Sace tattha sakkāraṃ labhissāmi, ekasmiṃ purise pesiyamāne papañco bhavissati, maṃ
āvajjeyyātha bhagavā"ti paṭiññaṃ gahetvā agamāsi. Seṭṭhī "suṇisā me
āgatā"ti maṅgalaṃ karonto 6- bahuṃ khādanīyabhojanīyaṃ paṭiyādetvā
@Footnote: 1 cha.Ma. sabbaṃ lokaṃ abhiññāti      2 pāli. anussayoti
@3 Ma. pahīnaṭṭhena               4 cha.Ma. atthuppattiyanti
@5 Ma. koḷikaseṭṭhiputtassa         6 cha.Ma. karontova

--------------------------------------------------------------------------------------------- page304.

Pañca acelakasatāni nimantesi. So tesu nisinnesu "dhītā me āgantvā arahante vandatū"ti cūḷasubhaddāya pesesi. Āgataphalā ariyasāvikā arahanteti vuttamatteyeva "lābhā vata me"ti uṭṭhahitvā gatā te nissirikadassane acelake disvāva "samaṇā nāma na evarūpā honti tāta, yesaṃ 1- neva ajjhattaṃ hiri, na bahiddhā ottappaṃ atthī"ti vatvā "na ime samaṇā"ti 2- kheḷaṃ pātetvā nivattitvā attano vasanaṭṭhānameva gatā. Tato acelakā "mahāseṭṭhi kuto te evarūpā kālakaṇṇī laddhā, kiṃ sakalajambūdīpe aññā dārikā natthī"ti seṭṭhiṃ paribhāsiṃsu. So "ācariyā jānitvā vā kataṃ hotu ajānitvā vā, ahamettha jānissāmī"ti acelake uyyojetvā subhaddāya santikaṃ gantvā "amma kasmā evarūpaṃ akāsi, kasmā arahante lajjāpesī"ti āha. Tāta arahantā nāma na evarūpā hontīti. Atha naṃ so āha:- "kīdisā samaṇā tuyhaṃ bāḷhaṃ kho ne pasaṃsasi kiṃsīlā kiṃsamācārā tamme akkhāhi pucchitā"ti. Sā āha:- "santindriyā santamānasā santaguṇamaggasaṇṭhitā 3- okkhittacakkhū mitabhāṇī tādisā samaṇā mama. Vasanti vanamogayha nāgo chetvāva bandhanaṃ ekāniyā 4- adutiyā tādisā samaṇā mamā"ti. @Footnote: 1 Ma. tesaṃ 2 cha.Ma. "na ime samaṇā, dhīdhī"ti @3 Ma. santaṃ tesaṃ gataṃ ṭhitaṃ (ṭīkāyaṃ pāṭhantaraṃ, dhammapadaṭṭhakathāyaṃ ca) @santatejā guṇe ṭhitā, cha.santamanā santatejā guṇa- @maggasaṇṭhitā 4 Sī. ekākiyā, cha.Ma. ekakiyā

--------------------------------------------------------------------------------------------- page305.

Evañca pana vatvā seṭṭhissa purato ṭhitā 1- tiṇṇaṃ ratanānaṃ guṇaṃ kathesi. Seṭṭhī tassā vacanaṃ sutvā "yadi evaṃ, tava samaṇe ānetvā maṅgalaṃ karomā"ti. Sā pucchi "kadā karissatha tātā"ti. Seṭṭhī cintesi "katipāhaccayenāti vutte dūte 2- pesetvā pakkosāpeyyā"ti. Atha naṃ "sve ammā"ti āha. Sā sāyaṇhasamaye 3- upari pāsādaṃ āruyha mahantaṃ pupphasamuggaṃ gahetvā satthu guṇe anussaritvā aṭṭha pupphamuṭṭhiyo dasabalassa vissajjetvā añjaliṃ paggayha namassamānā aṭṭhāsi. Evañca avaca "bhagavā sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathā"ti. Tāni pupphāni gantvā dasabalassa matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā āvajjento taṃ kāraṇaṃ addasa. Dhammadesanāpariyosāne anāthapiṇḍikamahāseṭṭhī dasabalaṃ vanditvā "sve bhante pañcahi bhikkhusatehi saddhiṃ mama gehe bhikkhaṃ gaṇhathā"ti āha. Cūḷasubhaddāya nimantitamha seṭṭhīti. Na bhante kañci āgataṃ passāmāti. Āma seṭṭhi, santā 4- pana upāsikā dūre yojanasahassamatthakepi ṭhitā 5- himavanto viya paññāyatīti vatvā:- "dūre santo pakāsenti himavantova pabbato asantettha na dissanti rattiṃ khittā yathā sarā"ti 6- imaṃ gāthamāha. Anāthapiṇḍiko "bhante mama dhītu saṅgahaṃ karothā"ti vanditvā pakkāmi. Satthā ānandattheraṃ āmantesi "ahaṃ ānanda sāketaṃ gamissāmi, pañcannaṃ bhikkhusatānaṃ salākaṃ dehi. Dadanto ca pattachaḷabhiññānaṃyeva 7- dadeyyāsī"ti. Thero tathā akāsi. Cūḷasubhaddā rattibhāgasamanantare cintesi "buddhā nāma bahukiccā bahukaraṇīyā, sallakkheyyuṃ 8- vā na vā, kiṃ nu kho karissāmī"ti. Tasmiṃ khaṇe @Footnote: 1 cha.Ma. pure ṭhatvā 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. sāyanhasamaye 4 cha.Ma. saddhā @5 cha.Ma. yojanasatamatthakepi yojanasahassamatthakepi ṭhitā @6 khu.dha. 25/304/69 cūḷasubhaddāvatthu @7 cha.Ma. chaḷabhiññānaṃyeva 8 cha.Ma. maṃ sallakkheyya

--------------------------------------------------------------------------------------------- page306.

Vessavaṇo mahārājā cūḷasubhaddāya kathesi "bhadde mā kho tvaṃ vimanā ahosi, mā dummanā. Adhivutthaṃ te bhagavatā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā"ti. Sā tuṭṭhapahaṭṭhā dānameva saṃvidahi. Sakkopi kho devarājā vissakammaṃ āmantesi "tāta dasabalo cūḷasubhaddāya santikaṃ sāketanagaraṃ gacchissati, pañca kūṭāgārasatāni māpehī"ti. So tathā akāsi. Satthā pañcahi chaḷabhiññasatehi parivuto kūṭāgārayānena maṇivaṇṇaṃ ākāsaṃ vilikhanto viya sāketanagaraṃ agamāsi. Subhaddā buddhappamukhassa bhikkhusaṃghassa dānaṃ datvā satthāraṃ vanditvā āha "bhante mayhaṃ sasurapakkho micchādiṭṭhiko, sādhu tesaṃ anucchavikaṃ dhammaṃ kathethā"ti. Satthā dhammaṃ desesi. Kāḷakaseṭṭhī 1- sotāpanno hutvā attano uyyānaṃ dasabalassa adāsi. Acelakā "amhākaṃ paṭhamaṃ dinnan"ti nikkhamituṃ na icchanti. "gacchatha nīharitabbaniyāmena te nīharathā"ti sabbe nīharāpetvā tattheva satthu vihāraṃ kāretvā brahmadeyyaṃ katvā udakaṃ pātesi. So kāḷakena kāritatāya kāḷakārāmo nāma jāto. Bhagavā tasmiṃ samaye tattha viharati. Tena vuttaṃ "sākete viharati kāḷakārāme"ti. Bhikkhū āmantesīti pañcasatabhikkhū āmantesi. Te kira sāketanagaravāsino kulaputtā satthu dhammadesanaṃ sutvā satthu santike pabbajitvā upaṭṭhānasālāyaṃ nisinnā "aho buddhaguṇā nāma mahantā, evarūpaṃ nāma micchādiṭṭhikaṃ kāḷakaseṭṭhiṃ diṭṭhito mocetvā sotāpattiphalaṃ pāpetvā sakalanagaraṃ satthārā devalokasadisaṃ katan"ti dasabalassa guṇaṃ kathenti. Satthā tesaṃ guṇaṃ kathentānaṃ cittaṃ upaparikkhitvā "mayi gate mahatī desanā samuṭṭhahissati, desanāpariyosāne ca ime pañcasatā bhikkhū arahatte patiṭṭhahissanti, mahāpaṭhavī udakapariyantaṃ katvā kampissatī"ti @Footnote: 1 Ma. koḷikaseṭṭhi

--------------------------------------------------------------------------------------------- page307.

Dhammasabhaṃ gantvā paññattapavarabuddhāsane 1- nisinno te bhikkhū ādiṃ katvā yaṃ bhikkhave sadevakassa lokassāti imaṃ desanaṃ ārabhi. Evamidaṃ suttaṃ guṇakathāya nikkhittanti veditabbaṃ. Tattha "tamahaṃ jānāmī"ti desanāpariyosāne 2- mahāpaṭhavī udakapariyantaṃ katvā akampittha. Abbhaññāsinti abhiaññāsiṃ, jāninti attho. Viditanti pākaṭaṃ katvā ñātaṃ. Iminā etaṃ dasseti:- aññe jānantiyeva, mayā pana pākaṭaṃ katvā viditanti. Imehi tīhi padehi sabbaññutabhūmi nāma kathitā. Taṃ tathāgate na upaṭṭhāsīti taṃ chadvārikaṃ ārammaṇaṃ tathāgate 3- taṇhāya vā diṭṭhiyā vā na upaṭṭhāsi na upagacchi. Ayaṃ hi passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi. Suvimuttacitto so bhagavā. Suṇāti bhagavā sotena saddaṃ. Ghāyati bhagavā ghānena gandhaṃ. Sāyati bhagavā jivhāya rasaṃ. Phusati bhagavā kāyena phoṭṭhabbaṃ. Vijānāti bhagavā manasā dhammaṃ, chandarāgo bhagavato natthi. Suvimuttacitto so bhagavā. Tena vuttaṃ "taṃ tathāgate na upaṭṭhāsī"ti. Iminā padena khīṇāsavabhūmi kathitāti veditabbā. Taṃ mamassa musāti tameva 4- vacanaṃ musāvādo nāma bhaveyya. Taṃpissa 5- tādisamevāti tampi musāvādo bhaveyya. Taṃ mamassa kalīti taṃ vacanaṃ mayhaṃ doso bhaveyyāti attho. Ettāvatā saccabhūmi nāma kathitāti veditabbā. Daṭṭhā 6- daṭṭhabbanti disvā daṭṭhabbaṃ. Diṭṭhaṃ na maññatīti tandiṭṭhaṃ rūpāyatanaṃ "ahaṃ mahājanena diṭṭhameva passāmī"ti taṃ 7- taṇhāmānadiṭṭhīhi na maññati. Adiṭṭhaṃ na maññatīti "ahaṃ mahājanena adiṭṭhameva etaṃ passāmī"ti @Footnote: 1 cha.Ma. paññattavarabuddhāsane 2 cha.Ma. padapariyosāne @3 cha.Ma. tathāgato 4 cha.Ma. taṃ @5 Ma. taṃ mamassa, cha. taṃpassa 6 ka. diṭṭhā 7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page308.

Evampi taṇhādīhi maññanāhi na maññati. Daṭṭhabbaṃ na maññatīti "mahājanena diṭṭhaṃ passāmī"ti evampi tāhi maññanāhi na maññati. Daṭṭhabbañhi diṭṭhampi 1- hotiyeva. Evarūpāni hi vacanāni tīsupi kālesu labbhanti, tena tesaṃ 2- attho vutto. Daṭṭhāraṃ na maññatīti passitāraṃ ekasattaṃ nāma tāhi maññanāhi na maññatīti attho. Sesaṭṭhānesupi imināva nayena attho veditabbo. Iminā ettakena ṭhānena suññatābhūmi nāma kathitā. Iti kho bhikkhaveti evaṃ kho bhikkhave. Tādisova 3- tādīti tādi 4- nāma ekasadisatā. Tathāgato ca yādiso lābhādīsu, tādisova alābhādīsu. Tena vuttaṃ "lābhepi tādi, 5- alābhepi tādi. Yasepi tādi, ayasepi tādi. Nindāyapi tādi, pasaṃsāyapi tādi. Sukhepi tādi, dukkhepi tādī"ti. 6- Imāya tāditāya tādi. Tamhā ca pana tādimhāti tato tathāgatatādito añño uttaritaro vā paṇītataro vā tādi natthīti ettāvatā tādibhūmi nāma kathitā. Imāhi pañcahi bhūmīhi desanaṃ nibbaṭṭentassa pañcasu 7- ṭhānesu mahāpaṭhavī sakkhibhāvena akampittha. Desanāpariyosāne te pañcasate adhunā pabbajite kulaputte ādiṃ katvā taṇṭhānaṃ sampattānaṃ 8- devamanussānaṃ caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Bhagavāpi suttaṃ niṭṭhāpetvā gāthāhi kūṭaṃ gaṇhanto yaṅkiñcītiādimāha. Tattha ajjhositaṃ saccamutaṃ paresanti paresaṃ saddhāya parapattiyāyanāya saccanti 9- maññitvā ajjhositaṃ gilitvā pariniṭṭhapetvā gahitaṃ. Sayasaṃvutesūti 10- sayameva saṃvaritvā piyāyitvā 11- gahitaggahaṇesu, diṭṭhigatikesūti attho. Diṭṭhigatikā hi sayaṃsaṃvutāti @Footnote: 1 cha.Ma. adiṭṭhampi 2 cha.Ma. tenassa 3 cha.Ma. tādīyeva @4 cha.Ma. tāditā 5 cha.Ma. tādī. evamuparipi @6 khu. mahā. 29/180,895/138,562 paramaṭṭhakasuttaniddesa, @sārīputtasuttaniddesa (syā) 7 cha.Ma. niṭṭhāpentassa pañcasupi @8 cha.Ma. taṃ ṭhānaṃ pattānaṃ 9 cha.Ma. saccamutanti @10 Sī.,Ma. sayaṃsaṃvutesūti 11 Sī. saritvā piyāyitvā, @Ma. taṃ saritvā pariyāyitvā

--------------------------------------------------------------------------------------------- page309.

Vuccanti. Saccaṃ musā vāpi paraṃ daheyyāti tesu sayaṃsaṃvutasaṅkhātesu diṭṭhigatikesu tathāgato tādi tesaṃ ekampi vacanaṃ "idameva saccaṃ moghamaññan"ti evaṃ saccaṃ musā vāpi paraṃ uttamaṃ 1- katvā na odaheyya na saddaheyya na pattiyāyeyya. Etañca sallanti etaṃ diṭṭhisallaṃ. Paṭikacca disvāti puretaraṃ bodhimūleyeva disvā. Visattāti laggā laggitā 2- palibuddhā. Jānāmi passāmi tatheva etanti etthāyaṃ 3- pajā ajjhositā gilitvā pariniṭṭhapetvā visattā laggā laggitā, etaṃ 4- ahampi jānāmi passāmi. Tatheva etaṃ 5- yathā etāya pajāya gahitanti evaṃ ajjhositaṃ natthi tathāgatānanti attho.


             The Pali Atthakatha in Roman Book 15 page 303-309. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7021&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7021&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=797              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=797              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]