ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        4. Samacittavaggavaṇṇanā
      [33] Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. 2-
Sappurisabhūmiyaṃpi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ
katvā na jānāti. Upaññātanti vaṇṇitaṃ thomitaṃ pasaṭṭhaṃ. Yadidanti yā ayaṃ.
Akataññutā akataveditāti parena katassa upakārassa ajānanañceva pākaṭaṃ katvā
ajānanañca. Kevalāti sakalā. Sukkapakkhepi vuttanayeneva attho veditabbo.
@Footnote: 1 Sī.,i. vipassanāsamādhi  2 Ma. patiṭṭhānaṃ
      [34] Dutiye mātu ca pitu cāti janikamātu ca janakapitu ca. Ekena
bhikkhave aṃsena mātaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā mātaraṃ paṭijaggeyya.
Ekena aṃsena pitaraṃ parihareyyāti ekasmiṃ aṃsakūṭe ṭhapetvā pitaraṃ paṭijaggeyya.
Vassasatāyako vassasatajīvīti vasasasatāyakakāle jāto sakalaṃ vassasataṃ jīvanato. Idaṃ
vuttaṃ hoti:- sace putto nāma "mātāpitūnaṃ paṭikarissāmī"ti uṭṭhāya samuṭṭhāya
dakkhiṇe aṃsakūṭe mātaraṃ, vāme pitaraṃ ṭhapetvā vassasatāyuko sakalaṃpi vassasataṃ
jīvamāno parihareyya. So ca nesaṃ ucchādanaparimaddananhāpanasambāhanenāti
so ca putto tesaṃ mātāpitūnaṃ aṃsakūṭesu ṭhitānaṃyeva duggandhapaṭivinodanatthaṃ
sugandhakaraṇena ucchādanena, parissamavinodanatthaṃ hatthaparimaddanena, sītuṇhakāle ca
uṇhodakasītodakanhāpanena, hatthapādādīnaṃ ākaḍḍhanaparikaḍḍhanasaṅkhātena sambāhanena
upaṭṭhānaṃ kareyya. Te ca tatthevāti te ca mātāpitaro tattheva tassa aṃsakūṭesu
nisinnāva muttakarīsaṃ cajeyyuṃ. 1- Na tveva bhikkhave evaṃpi na tveva mātāpitūnaṃ
kataṃ vā hoti paṭikataṃ vā.
      Issarādhipacce rajjeti cakkavattirajjaṃ sandhāyevamāha. Āpādakāti vaḍḍhakā
anupālakā. Puttā hi mātāpitūhi vaḍḍhitā ceva anupālitā ca. Posakāti hatthapāde
vaḍḍhetvā hadayalohitaṃ pāyetvā posakā. Puttā hi mātāpitūhi suṭṭhu bhatā 2-
annapānādīhi paṭijaggitā. Imassa lokassa dassetāroti sace hi mātāpitaro
jātadivaseyeva puttaṃ pāde gahetvā araññe vā nadiyaṃ vā papāte vā khipeyyuṃ,
imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ na passeyya. Evaṃ akatvā āpāditattā positattā
esa imasmiṃ loke iṭṭhāniṭṭhārammaṇaṃ mātāpitaro nissāya passatīti 3- tyassa
imassa lokassa dassetāro nāma honti. Samādapetīti gaṇhāpeti. Imasmiṃ sutte
saddhāsīlacāgapaññā lokiyalokuttaramissakā kathitā. Dhammasenāpatisāriputtattherasadisova
bhikkhu tesu patiṭṭhāpeti nāmāti veditabbo.
@Footnote: 1 Ma. khipeyyuṃ  2 cha.Ma.,i. puṭṭhā, Ma. suṭṭhu katā  3 i. passati
      [35] Tatiye tenupasaṅkamīti so hi brāhmaṇo "samaṇo kira gotamo kathitaṃ
vissajjeti, pucchāyassa virajjanaṃ nāma natthi. Ahamassa aparajjanapañhaṃ 1-
abhisaṅkharissāmī"ti paṇītaṃ bhojanaṃ bhuñjitvā gabbhadvāraṃ pidahitvā nisinno
cintetuṃ ārabhi. Athassa etadahosi "imasmiṃ ṭhāne uccāsaddamahāsaddo vattati, cittaṃ
na ekaggaṃ hoti, bhūmigharaṃ kāressāmī"ti bhūmigharaṃ kāretvā tattha pavisitvā "evaṃ
puṭṭho evaṃ kathessāmī"ti 2- ekaṃ gaṇhitvā ekaṃ vissajjento sakaladivase 3-
kiñci passituṃ nāsakkhi. Tassa imināva nīhārena cattāro māsā vītivattā. So
catunnaṃ māsānaṃ accayena ubhatokoṭikapañhaṃ nāma addasa. Evaṃ kirassa ahosi "ahaṃ samaṇaṃ
gotamaṃ upasaṅkamitvā `kiṃvādī bhavan'ti pucchissāmi. Sace `kiriyavādimhī'ti
vakkhati, `sabbākusalānaṃ nāma tumhe kiriyaṃ vadethā'ti naṃ niggaṇhissāmi, sace
`akiriyavādimhī'ti vakkhati, `kusaladhammānaṃ nāma tumhe akiriyaṃ vadethā'ti naṃ
niggaṇhissāmi. Ubhatokoṭikapañhaṃ 4- puṭṭho neva uggilituṃ sakkhissati na
niggilituṃ. Evaṃ mama jayo bhavissati, samaṇassa gotamassa parājayo"ti uṭṭhāya
apphoṭetvā 5- bhūmigharā nikkhamma "evarūpaṃ pañhaṃ pucchantena na ekakena gantuṃ
vaṭṭatī"ti nagare ghosanaṃ kāretvā sakalanāgarena 6- parivuto yena bhagavā tenupasaṅkami.
Kiṃvādīti kiṃladdhiko. Kimakkhāyīti kiṃ nāma sāvakānaṃ paṭipadaṃ akkhāsīti 7- pucchi.
Athassa bhagavā catūhi māsehi pañhaṃ abhisaṅkharitvā "diṭṭho me samaṇassa gotamassa
parājayapañho"ti mānaṃ paggayha āgatabhāvaṃ ñatvā ekapadeneva taṃ pañhaṃ bhindanto
kiriyavādī cāhaṃ brāhmaṇa akiriyavādī cāti āha. Atha brāhmaṇo attano mānaṃ
apanetvā bhagavantaṃ āyācanto yathākathaṃ panātiādimāha. Sesamettha uttānamevāti.
@Footnote: 1 cha.Ma.,i. virajjhanapañhaṃ  2 cha. evaṃ puṭṭho evaṃ kathessati, evaṃ puṭṭho evaṃ
@kathessatīti    3 Sī.,i. sakaladivasena, cha.Ma. sakaladivasaṃ  4 cha.Ma. idañhi ubhatokoṭikaṃ
@pañhaṃ, i. imaṃ ubhato.....  5 Ma. ugghosetvā  6 cha.Ma. sakalanāgarehi
@7 cha.Ma. akkhāyīti
      [36] Catutthe dakkhiṇeyyāti dakkhiṇāti 1- vuccati dānaṃ, tassa paṭiggahaṇayuttā
kati puggalāti pucchati. Sekhoti iminā satta sekkhe dasseti. Ettha ca
sīlavantaputhujjanopi sotāpanneneva saṅgahito. Āhuneyyā yajamānānaṃ hontīti dānaṃ
dadantānaṃ āhunassa arahā dānapaṭiggāhakā nāma hontīti attho. Khettanti
vatthu patiṭṭhaṃ, 2- puññassa viruhanaṭṭhānanti attho.
      [37] Pañcame pubbārāmeti sāvatthito puratthimadisābhāge ārāme. 3-
Migāramātupāsādeti visākhāya upāsikāya pāsāde. Sā hi migāraseṭṭhinā mātuṭṭhāne
ṭhapitattāpi, sabbajeṭṭhakassa puttassa ayyakaseṭṭhino nāma 4- samānanāmakattāpi
migāramātāti vuccati. Tāya kārito sahassagabbho pāsādo migāramātupāsādo nāma.
Thero tasmiṃ viharati. Tatra kho āyasmā sāriputtoti tasmiṃ pāsāde viharanto
dhammasenāpati sāriputtatthero.
      Bhikkhū āmantesīti kasmiṃ kāle āmantesi? kānici hi suttāni purebhatte
Bhāsitāni atthi, kānici pacchābhatte, kānici purimayāme, kānici majjhimayāme,
kānici pacchimayāme. Idaṃ pana samacittapaṭipadāsuttaṃ pacchābhatte bhāsitaṃ. Tasmā
sāyaṇhasamaye āmantesi.
      Na kevalañcetaṃ thereneva bhāsitaṃ, tathāgatenāpi bhāsitaṃ. Kattha nisīditvāti?
Visākhāya ratanapāsāde nisīditvā. Tathāgato hi paṭhamabodhiyaṃ vīsati vassāni
anibaddhavāso hutvā yattha yattha phāsukaṃ hoti, tattha tattheva gantvā vasi.
Paṭhamaṃ antovassañhi 5- isipatane dhammacakkaṃ pavattetvā aṭṭhārasa mahābrahmakoṭiyo
amatapānaṃ pāyetvā bārāṇasiṃ upanissāya isipatane vasi. Dutiyaṃ antovassaṃ rājagahaṃ
@Footnote: 1 cha.Ma.,i. dakkhiṇā  2 cha.Ma. patiṭṭhā  3 Sī.,i. puratthimadisāya kate ārāme
@4 cha.Ma.,i. ayyakaseṭṭhinova  5 Sī. paṭhamakaantovassaṃ hi
Upanissāya veḷuvane, tatiyacatutthānipi tattheva, pañcamaṃ antovassaṃ vesāliṃ
upanissāya mahāvane kūṭāgārasālāyaṃ, chaṭṭhaṃ antovassaṃ makulapabbate, 1- sattamaṃ
tāvatiṃsabhavane, aṭṭhamaṃ bhaggesu suṃsumāragiraṃ 2- nissāya bhesakaḷāvane, navamaṃ kosambiyaṃ,
dasamaṃ pālileyyakavanasaṇḍe, 3- ekādasamaṃ nālāyaṃ brāhmaṇagāme, dvādasamaṃ verañjāyaṃ,
terasamaṃ cāliyapabbate, cuddasamaṃ jetavane, pañcadasamaṃ kapilavatthusmiṃ, soḷasamaṃ āḷavakaṃ
dametvā caturāsītipāṇasahassāni amatapānaṃ pāyetvā āḷaviyaṃ, sattarasamaṃ
rājagaheyeva, aṭṭhārasamaṃ cāliyapabbateyeva, tathā ekūnavīsatimaṃ, vīsatimaṃ pana antovassaṃ
rājagahaṃyeva upanissāya vasi. Evaṃ vīsati vassāni anibaddhavāso hutvā yattha
yattha phāsukaṃ hoti, tattha tattheva vasi. 4-
      Tato paṭṭhāya pana dve senāsanāni dhuvaparibhogāni akāsi. Katarāni dve?
jetavanañca pubbārāmañca. Kasmā? dvinnaṃ kulānaṃ guṇamahantatāya. Anāthapiṇḍikassa
hi visākhāya ca guṇaṃ sandhāya guṇaṃ paṭicca satthā tāni senāsanāni dhuvaparibhogena
paribhuñji. Utuvassaṃ cārikaṃ gantvāpi 5- antovasse dvīsuyeva senāsanesu vasati.
Evaṃ vasanto pana jetavane rattiṃ vasitvā punadivase bhikkhusaṃghaparivuto dakkhiṇadvārena
sāvatthiṃ piṇḍāya pavisitvā pācīnadvārena nikkhamitvā pubbārāme divāvihāraṃ
karoti. Pubbārāme rattiṃ vasitvā punadivase pācīnadvārena sāvatthiṃ piṇḍāya
pavisitvā dakkhiṇadvārena nikkhamitvā jetavane divāvihāraṃ karoti. Tasmiṃ pana
divase sammāsambuddho jetavaneyeva vasi. Yattha katthaci vasantassa 6- pañcavidhakiccaṃ
avijahitameva hoti. Taṃ heṭṭhā vitthāritameva. Tesu kiccesu pacchimayāmakiccakāle
bhagavā lokaṃ olokento sāvatthīvāsīnañca samantāva 7- sāvatthiyā gāvutaaḍḍha-
yojanayojanaparame ṭhāne sāvatthīnagare 8- appamāṇānaṃ 9- sattānaṃ abhisamayabhāvaṃ addasa.
@Footnote: 1 Sī.,i. maṅkulapabbate  2 cha.Ma. bhagge susumāragiraṃ 3 Sī. pārileyyake vanasaṇḍe
@4 Ma. vihāsi  5 cha.Ma.,i. caritvāpi hi  6 cha.Ma.,i. vasantassa cassa
@7 cha.Ma.,i. samantā ca  8 cha.Ma. ayaṃ pāṭho na dissati  9 cha.Ma. aparimāṇānaṃ
      Tato "kasmiṃ nu kho kāle abhisamayo bhavissatī"ti olokento "sāyaṇhasamaye"ti
disvā "mayi nu kho kathente abhisamayo bhavissati, sāvake kathente bhavissatī"ti
"sāriputtatthere kathente bhavissatī"ti addasa. Tato "kattha nisīditvā kathente
bhavissatī"ti olokento "visākhāya ratanapāsāde nisīditvā"ti disvā "buddhānaṃ
nāma tayo sāvakasannipātā honti, aggasāvakānaṃ eko. Tesu ajja dhammasenā-
patisāriputtattherassa sāvakasannipāto bhavissatī"ti addasa. Disvā pātova
sarīrapaṭijagganaṃ katvā nivatthanivāsano sugatacīvaraṃ pārupitvā selamayaṃ pattaṃ ādāya
bhikkhusaṃghaparivuto dakkhiṇadvārena nagaraṃ pavisitvā piṇḍāya caranto bhikkhusaṃghassa
sulabhapiṇḍapātaṃ katvā vātapahaṭā viya nāvā paṭinivattitvā dakkhiṇadvārena
nikkhamitvā bahidvāre aṭṭhāsi. Tato asītimahāsāvakā bhikkhunīparisā upāsakaparisā
upāsikāparisāti catasso parisā satthāraṃ parivārayiṃsu.
      Satthā sāriputtattheraṃ āmantesi "sāriputta tayā pubbārāmaṃ gantuṃ vaṭṭati,
tava ca parisaṃ gahetvā gacchāhī"ti. "sādhu bhante"ti thero attano parivārehi
pañcahi bhikkhusatehi parivuto pubbārāmaṃ agamāsi. Eteneva niyāmena asītimahāsāvake
pubbārāmameva pesetvā sayaṃ ekena ānandatthereneva saddhiṃ jetavanaṃ agamāsi.
Ānandattheropi vihāre satthu vattaṃ katvā vanditvā "pubbārāmaṃ gacchāmi bhante"ti
āha. Evaṃ karohi ānandāti. Satthāraṃ vanditvā tattheva agamāsi. Satthā ekakova
jetavane ohiyati. 1-
      Taṃdivasañhi catasso parisā therasseva dhammakathaṃ sotukāmā ahesuṃ. Kosala-
mahārājāpi balanikāyena parivuto pubbārāmameva gato. Tathā pañcasataupāsaka-
parivāro anāthapiṇḍiko. Visākhā pana mahāupāsikā dvīhi jaṅghasahassehi parivutā
@Footnote: 1 cha.Ma.,i. ohīno
Agamāsi. Sattapaṇṇāsāya kulusabhasatasahassānaṃ 1- vasanaṭṭhāne sāvatthīnagare gehapāladārake
ṭhapetvā sesajano gandhacuṇṇamālādīni gahetvā pubbārāmameva agamāsi. Catūsu
dvāragāmesu 2- gāvutaaḍḍhayojanayojanaparamaṭṭhāne sabbeyeva 3- manussā
gandhacuṇṇamālādīni gahetvā pubbārāmaṃ 4- agamaṃsu. Sakalavihāropi pupphehi abhikiṇṇo
viya ahosi.
      Dhammasenāpatisāriputtattheropi kho vihāraṃ gantvā vihārapariveṇe
aṅgaṇaṭṭhāne aṭṭhāsi. Bhikkhū therassa āsanaṃ paññāpayiṃsu. Thero tattha nisīditvā
upaṭṭhākattherena vatte kate bhikkhusaṃghassa ovādaṃ datvā 5- gandhakuṭiṃ pavisitvā
samāpattiṃ appetvā nisīdi. So paricchinnakālavasena samāpattito vuṭṭhāya aciravatiṃ
gantvā rajojallaṃ pavāhetvā paṭippassaddhadaratho otiṇṇatittheneva uttaritvā
nivatthanivāsano saṅghāṭiṃ pārupitvā aṭṭhāsi. Bhikkhusaṃghopi sammukhaṭṭhānena otaritvā
sarīrarajojallaṃ pavāhetvā paccuttaritvā theraṃ parivāreti. 6- Antovihārepi therassa
dhammāsanaṃ paññāpayiṃsu. Catassopi parisā attano attano okāsaṃ ñatvā maggaṃ
ṭhapetvā nisīdiṃsu. Sāriputtattheropi pañcabhikkhusataparivāro dhammasabhaṃ āgantvā
sīhamatthakapatiṭṭhite samussitasetacchatte ratanapallaṅke cittavījaniṃ gahetvā
puratthimābhimukho nisīdi. Nisīditvā parisaṃ oloketvā "mahatī vatāyaṃ parisā,
imissā na appamattakā 7- parittakadhammadesanā anucchavikā, kataradhammadesanā nu kho
anucchavikā bhavissatī"ti tīṇi piṭakāni āvajjamāno imaṃ saṃyojanapariyāyadhammadesanaṃ
addasa.
      Evaṃ dhammadesanaṃ sallakkhetvā taṃ desetukāmo bhikkhū āmantesi āvuso
bhikkhavoti. Āvusoti avatvā bhikkhavoti 8- vacanaṃ buddhālāpo nāma hoti, ayaṃ panāyasmā
@Footnote: 1 cha.Ma.,i. kulasatasahassānaṃ  2 Ma. gāmadvāresu  3 Sī. sabbasova manussā
@4 cha.Ma.,i. gandhacuṇṇamālādihatthā pubbārāmameva  5 cha.Ma. katvā  6 cha.Ma. parivārayiṃsu
@7 cha.Ma. appamattikā, Sī.,i. appamattā  8 cha.Ma. bhikkhaveti. evamuparipi
"dasabalena samānaṃ ālāpaṃ 1- na karissāmī"ti satthugāravena sāvakālāpaṃ 2- karonto
"āvuso bhikkhavo"ti āha. Etadavocāti etaṃ "ajjhattasaṃyojanañca āvuso puggalaṃ
desessāmi bahiddhāsaṃyojanañcā"ti dhammadesanāpadaṃ avoca.
      Tasmiṃ pana ratanapāsāde adhivattho eko sotāpanno devaputto atthi,
so buddhehi vā sāvakehi vā desanāya āraddhamattāyayeva jānāti "ayaṃ
desanā uttānikā bhavissati, ayaṃ gambhīrā, ayaṃ jhānanissitā bhavissati, ayaṃ
vipassanānissitā, ayaṃ magganissitā, ayaṃ phalanissitā, ayaṃ nibbānanissitā"ti.
Sopi tasmiṃ divase therena desanāya āraddhamattāyaeva aññāsi "yena nīhārena mayhaṃ
ayyena dhammasenāpatisāriputtattherena desanā āraddhā, ayaṃ desanā vipassanogadhā 3-
bhavissati, chahi mukhehi vipassanaṃ kathessati, 4- desanāpariyosāne koṭisahassadevatā 5-
arahattaṃ gaṇhissanti, 6- sotāpannādīnaṃ pana devamanussānaṃ paricchedo na bhavissati,
desanānucchavikaṃ katvā mayhaṃ ayyassa sādhukāraṃ dassāmī"ti devānubhāvena mahantaṃ
saddaṃ katvā "sādhu sādhu ayyā"ti āha.
      Devarājena sādhukāre dinne parivārakapāsādasahasse adhivatthā devatā
sabbāva sādhukāraṃ adaṃsu. Tāsaṃ sādhukārasaddena pubbārāme vasanadevatā, tāsaṃ
saddena gāvutamatte devatā, tato aḍḍhayojane yojaneti etenupāyena ekacakkavāḷe,
dvīsu cakkavāḷesu, tīsu cakkavāḷesūti dasasahassacakkavāḷe 7- devatā sādhukāramadaṃsu.
Tāsaṃ sādhukārasaddena paṭhaviṭṭhakanāgā tāva 8- ākāsaṭṭhakadevatā ca. Tato
abbhavalāhakā, uṇhavalāhakā, sītavalāhakā, vassavalāhakā, cātummahārājikā cattāro
mahārājāno, tāvatiṃsā, sakko devarājā, yāmādevatā, suyāmo devarājā,
@Footnote: 1 cha.Ma. ālapanaṃ  2 Ma. satthugāravavasena sāvakānaṃ ālapanaṃ  3 cha.Ma.,i. vipassanāgāḷhā
@4 Sī.,i. vipassanā kathiyissati  5 cha.Ma. koṭisatasahassadevatā  6 cha. pāpuṇissanti
@7 cha.Ma....cakkavāḷesu  8 Ma. pathaviheṭṭhā nāgā ca, cha.Ma.,i. pathaviṭṭhakanāgā ca
Tusitadevatā, santusito devarājā, nimmānaratīdevatā, nimmānarato 1- devarājā,
vasavattīdevatā, vasavattī devarājā, brahmapārisajjā, brahmapurohitā, mahābrahmāno,
parittābhā, appamāṇābhā, ābhassarā, parittasubhā, appamāṇasubhā, subhakiṇhā,
vehapphalā, avihā, atappā, sudassā, sudassī, akaniṭṭhā devatāti asaññe ca
arūpāvacarasatte ca ṭhapetvā sotāyatanapavattiṭṭhāne sabbā devatā sādhukāraṃ adaṃsu.
      Tato khīṇāsavamahābrahmāno "mahā vatāyaṃ sādhukārasaddo, paṭhavītalato paṭṭhāya
yāva akaniṭṭhalokaṃ āgato, kimatthaṃ nu kho eso"ti āvajjentā "dhammasenā-
patisāriputtatthero pubbārāme visākhāya ratanapāsāde nisīditvā
saṃyojanapariyāyadhammadesanaṃ ārabhi, amhehipi tattha kāyasakkhīhi bhavituṃ vaṭṭatī"ti
cintetvā tattha agamaṃsu. 2- Pubbārāmo devatāhi paripuṇṇo, samantā pubbārāmassa
gāvutaṃ, aḍḍhayojanaṃ, yojananti sakalacakkavāḷaṃ heṭṭhā paṭhavītale 3- tiriyaṃ
cakkavāḷapariyantena paricchinnaṃ dasahi cakkavāḷasahassehi sannipatitāhi devatāhi
nirantaramahosi, āragganitudanamatte 4- ṭhāne uparimakoṭiyā saṭṭhī devatā sukhumattabhāve
māpetvā aṭṭhaṃsu.
      Athāyasmā sāriputto "mahantaṃ vatidaṃ kolāhalaṃ, 5- kinnu kho etan"ti
āvajjento dasasahassacakkavāḷe ṭhitānaṃ ekacakkavāḷe sannipatitabhāvaṃ addasa. Athāpica 6-
yasmā buddhānaṃ adhiṭṭhānakiccaṃ natthi, parisappamāṇeneva passanti ceva saddañca
sāventi. Sāvakānaṃ pana adhiṭṭhānaṃ vaṭṭati. Tasmā thero samāpattiṃ samāpajjitvā
samāpattito vuṭṭhāya mahaggatacittena adhiṭṭhāsi "cakkavāḷapariyantā parisā sabbāpi maṃ
passatu, dhammañca me desentassa saddaṃ suṇātū"ti. Adhiṭṭhitakālato paṭṭhāya
dakkhiṇajānupasse ca cakkavāḷamukhavaṭṭiyañca nisīditvā "dhammasenāpatisāriputtatthero
nāma kīdiso
@Footnote: 1 cha.Ma.,i. sunimmito  2 Ma. āgamaṃsu  3 cha.Ma.,i. pathavitalena
@4 Sī.,i. āragganittuddanamatte  5 cha.,i. halāhalaṃ  6 cha.Ma.,i. atha yasmā
Dīgho rasso sāmo odāto"ti vattabbakāraṇaṃ nāhosi, sabbesaṃpi disāsu 1-
nisinnānaṃ abhisammukheyeva paññāyittha, nabhamajjhe ṭhitacando viya ahosi. Dhammaṃ
desentassāpissa dakkhiṇajānupasse ca cakkavāḷapamukhavaṭṭiyaṃ ca sannisinnā sabbe
ekaṃseneva 2- saddaṃ suṇiṃsu.
      Evaṃ adhiṭṭhahitvā thero ajjhattasaññojanañca āvusoti imaṃ dhammadesanaṃ
ārabhi. Tattha ajjhattanti kāmabhavo. Bahiddhāti rūpārūpabhavo. Kiñcāpi hi sattā
kāmabhave appaṃ kālaṃ vasanti kappassa catutthameva koṭṭhāsaṃ, itaresu tīsu
koṭṭhāsesu kāmabhavo suñño hoti tuccho, rūpabhave bahuṃ kālaṃ  vasanti, tathāpi tesaṃ
yasmā kāmabhave cutipaṭisandhiyo bahukā honti, appakā rūpārūpabhavesu. Yattha ca
cutipaṭisandhiyo bahukā, tattha ālayopi paṭṭhanāpi abhilāsāpi 3- bahu hoti. Yattha
appo, 4- tattha apPo. Tasmā kāmabhavo ajjhattaṃ nāma jāto, 5- rūpārūpabhavā bahiddhā
nāmāti. 6-  Ajjhattasaṅkhāte 7- kāmabhave chandarāgo ajjhattasaṃyojanannāma, bahiddhā
saṅkhātesu rūpārūpabhavesu chandarāgo bahiddhāsaṃyojanannāma. Orambhāgiyāni vā pañca
saṃyojanāni ajjhattasaṃyojanannāma, uddhambhāgiyāni pañca bahiddhāsaṃyojanannāma.
Tatrāyaṃ vacanattho:- oraṃ vuccati kāmadhātu, tattha uppattinipphādanato taṃ oraṃ
bhajantīti orambhāgiyāni. Uddhaṃ vuccati rūpārūpadhātu, tattha uppattinipphādanato
taṃ uddhaṃ bhajantīti uddhambhāgiyāni.
      Evaṃ vuttappabhedena ajjhattasaṃyojanena saṃyutto 8- puggalo ajjhattasaṃyojano,
bahiddhāsaṃyojanena saṃyutto puggalo bahiddhāsaṃyojano. Ubhayaṃpi cetaṃ na lokiyassa
vaṭṭanissitassa mahājanassa nāmaṃ. Yesaṃ pana bhavo dvedhā paricchinno, tesaṃ
@Footnote: 1 cha.Ma. sabbadisāsu  2 Sī. ekaraseneva  3 ka. abhilāpopi
@4 cha.Ma.,i. appā  5 cha.Ma.,i. jātaṃ  6 cha.Ma.,i. nāma
@7 cha.Ma.,i. iti ajjhatta.....  8 ka. payutto. evamuparipi
Sotāpannasakadāgāmianāgāmīnaṃ ariyasāvakānaṃ etannāmaṃ. Yathā hi mahāaraññe
khadiravanasālavanādīni thambho tulāsaṅghāṭoti nāmaṃ na labhanti, khadiravanaṃ sālavananti
nāmameva labhanti. Yadā pana tato rukkhā tiṇhāya 1- kuṭhāriyā chinditvā thambhādi-
saṇṭhānena tacchitā honti, tadā thambho tulāsaṅghāṭoti nāmaṃ labhanti. Evameva
aparicchinnabhavo bahalakileso puthujjano etaṃ nāmaṃ na labhati, bhavaṃ paricchinditvā
kilese tanuke katvā ṭhitā sotāpannādayova labhanti.
      Imassa ca panatthassa vibhāvanatthaṃ idaṃ vacchakasālopammaṃ veditabbaṃ:- vacchakasālaṃ
hi katvā anto khāṇuke koṭṭetvā vacchake yottehi bandhitvā tesu upanibandhanti,
yottesu appahontesu kaṇṇesupi gahetvā tattha vacchake pavesenti, antosālāya
okāse appahonte bahi khāṇuke koṭṭetvāpi evameva karonti. Tattha koci
anto baddho vacchako bahi nipanno hoti, koci bahi baddho anto nipanno,
koci anto baddho anto nipanno, koci bahi baddho bahireva 2- nipanno. Koci
anto 3- abaddhova carati, bahipi abaddhova. Tattha anto baddhassa bahi nipannassa
bandhanaṃ dīghaṃ hoti. So hi uṇhādīhi pīḷito nikkhamitvā bahi vacchakānaṃ antare 4-
nipajjati. Bahi baddhe anto nipannepi eseva nayo. Yo pana anto baddho
antova nipanno, tassa bandhanaṃ rassaṃ hoti. Bahi baddhe bahi nipannepi 6- eseva
nayo. Ubhopi hi te divasaṃ 5- khāṇukaṃ anuparigantvā tattheva 7- sayanti. Yo pana
anto abaddho tattheva vacchakānaṃ antare vicarati, ayaṃ sayitavacchako kaṇṇe gahetvā
vacchakānaṃ antare vissaṭṭho divasaṃ aññattha agantvā tattheva carati. Bahiddhā
abaddhepi tattheva vicarantepi eseva nayo.
      Tattha vacchakasālā viya tayo bhavā veditabbā. Vacchakasālāya khāṇukā viya
@Footnote: 1 Ma. tikkhāya  2 cha.Ma.,i. bahiyeva  3 cha.Ma.,i. antopi
@4 cha.Ma. abbhantare  5 cha.Ma.,i. divasampi
@6 ka. vasanti       7 cha.Ma. sīlavā vacchako, Sī.,i. sīlakavacchako
Avijjā. 1- Khāṇuke 2- vacchakabandhanayottaṃ viya dasasaṃyojanāni. Vacchakā viya tīsu bhavesu
nibbattasattā. Anto baddho bahisayitavacchako viya rūpārūpabhavesu sotāpanna-
sakadāgāmino. Te hi kiñcāpi tattheva vasanti, saṃyojanaṃ pana tesaṃ kāmāvacarupanibandha-
meva. Kenaṭṭhena? appahīnaṭṭhena. Rūpārūpabhavesu puthujjanopi ettheva 3- saṅgahito.
Sopi hi kiñcāpi tattha vasati, saṃyojanaṃ panassa kāmāvacarupanibandhameva. Bahi
baddho antosayitavacchako viya kāmāvacare anāgāmī. So hi kiñcāpi kāmāvacare
vasati, saṃyojanaṃ panassa rūpārūpabhavupanibandhameva. Anto baddho anto nipanno
viya kāmāvacare sotāpannasakadāgāmino. Te hi sayaṃpi kāmāvacare vasanti, saṃyojanaṃpi
tesaṃ kāmāvacarupanibandhameva. Bahi baddho bahi nipanno viya rūpārūpabhavesu anāgāmī.
So hi sayaṃpi tattha vasati, saṃyojanaṃpissa rūpārūpabhavupanibandhameva. Anto abaddho
antovicaraṇavacchako viya kāmāvacare khīṇāsavo. Bahi abaddho bahivicaraṇavacchako viya
rūpārūpabhave khīṇāsavo. Saṃyojanesu pana sakkāyadiṭṭhi vicikicchā sīlabbataparāmāsoti
imāni tīṇi gacchantaṃ nivārenti, gataṃ paṭimānenti. Kāmacchando byāpādoti
imāni pana dve saṃyojanāni samāpattiyā vā avikkhambhetvā maggena vā
asamucchinditvā rūpārūpabhave nibbattituṃ na sakkoti.
      Katamo cāvusoti idaṃ thero yathāpi nāma puriso dve ratanapeḷāpasse
ṭhapetvā sampattaparisāya dve hatthe pūretvā sattavidharatanaṃ bhājetvā dadeyya,
evaṃ paṭhamaratanapeḷaṃ datvā 4- dutiyampi tatheva dadeyya. Evameva "ajjhattasaṃyojanaṃ
ca āvuso puggalaṃ desessāmi bahiddhāsaṃyojanañcā"ti imāni dve padāni mātikāvasena
paṭhamaṃ 5- ṭhapetvā idāni aṭṭhavidhāya parisāya bhājetvā dassetuṃ vitthārakathaṃ ārabhi.
@Footnote: 1 cha.Ma.,i. avijjākhāṇuko  2 cha.Ma.,i. ayaṃ pāṭho na dissati
@3 cha.Ma.,i. eteheva  4 Ma. daḷhaṃ datvā  5 cha.Ma. ayaṃ pāṭho na dissati
      Tattha idhāti imasmiṃ sāsane. Sīlavā hotīti catupārisuddhisīlena sampanno 1-
hoti. Iti thero ettāvatā 2- catupārisuddhisīlaṃ uddisitvā "pātimokkha-
saṃvarasaṃvuto"ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī
sudhammatthero 3- āha. Antevāsiko panassa tipiṭakacūḷanāgatthero āha "ubhayathāpi
pātimokkhasaṃvarova vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti
vuttaṭṭhānaṃ nāma atthī"ti ananujānanto uttariṃ āha:- indriyasaṃvaro nāma
chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ,
paccayasannissitaṃ paṭiladdhapaccaye "idamatthan"ti paccavekkhitvā paribhuñjanamattakaṃ,
nippariyāyena pana pātimokkhasaṃvarova sīlaṃ. Yassa bhinno 4- ayaṃ chinnasīso viya puriso
hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso
viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā
sīlavāti iminā pātimokkhasaṃvaraṃ niddisitvā 5- taṃ vitthārento "pātimokkha-
saṃvarasaṃvuto"tiādimāhāti.
      Tattha pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato. Ācāragocara-
sampannoti ācārena ca gocarena ca sampanno. Aṇumattesūti appamattakesu.
Vajjesūti akusalesu dhammesu. Bhayadassāvīti bhayadasSī. Samādāyāti sammā ādiyitvā.
Sikkhati sikkhāpadesūti taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Apica samādāya sikkhati
sikkhāpadesūti yaṅkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā
vācasikaṃ vā, taṃ sabbaṃ sammā ādāya sikkhati. Ayamettha saṅkhepo, vitthārato
pana sabbānetāni pātimokkhasaṃvarādīni padāni visuddhimagge 6- vuttāni,
catupārisuddhisīlaṃ ca sabbākārena vibhajitvā dassitaṃ. Aññataraṃ devanikāyanti chasu
kāmāvacaradevaghaṭāsu 7- aññataraṃ devaghaṭaṃ. Āgāmī hotīti heṭṭhā āgāmī hoti. Āgantā
itthattanti
@Footnote: 1 cha.Ma.,i....sīlehi sīlasampanno  2 cha.Ma.,i. ettāvatā ca kira
@3 cha.Ma. summatthero  4 cha.Ma.,i. yassa so bhinno  5 cha.Ma.,i. uddisitvā
@6 visuddhi. 1/20 sīlaniddesa  7 Ma. kāmāvacaradevesu
Itthattaṃ mānusakapañcakkhandhabhāvameva āgantā hoti, tatrūpapattiko vā uparūpapattiko
vā na hoti, puna heṭṭhāgāmīyeva hotīti dasseti. Iminā aṅgena sukkhavipassakassa
dhātukammaṭṭhānikabhikkhuno heṭṭhimamaggadvayañceva phaladvayañca kathitaṃ.
      Aññataraṃ santaṃ cetovimuttinti aṭṭhasu samāpattīsu aññataraṃ catutthajjhāna-
samāpattiṃ. Sā hi paccanīkakilesānaṃ santattā santā, teheva ca kilesehi cetaso
vimuttattā cetovimuttīti vuccati. Aññataraṃ devanikāyanti pañcasu suddhāvāsa-
devanikāyesu aññataraṃ. Anāgantā itthattanti puna imaṃ pañcakkhandhabhāvaṃ anāgantā,
heṭṭhūpapattiko na hoti, uparūpapattikova hoti tattheva vā parinibbāyīti dasseti.
Iminā aṅgena samādhikammikassa bhikkhuno tayo maggā  tīṇi ca phalāni kathitāni.
      Kāmānaṃyeva nibbidāyāti duvidhānaṃpi kāmānaṃ nibbindanatthāya ukkaṇṭhanatthāya.
Virāgāyāti virajjanatthāya. Nirodhāyāti appavattikaraṇatthāya. Paṭipanno hotīti
paṭipattiṃ paṭipanno hoti. Ettāvatā sotāpannassa ca sakadāgāmino ca pañcakāmaguṇika-
rāgakkhayatthāya anāgāmimaggavipassanā kathitā hoti. Bhavānaṃyevāti tiṇṇaṃ bhavānaṃ. Iminā
anāgāmino bhavarāgakkhayatthāya arahattamaggavipassanā kathitā hoti. Taṇhakkhayāya
paṭipanno hotīti imināpi sotāpannasakadāgāmīnaṃyeva pañcakāmaguṇikataṇhāya
khayakaraṇatthaṃ anāgāmimaggavipassanā kathitā. So lobhakkhayāyāti imināpi anāgāmino
bhavalobhakkhayatthāya 1- arahattamaggavipassanāva kathitā. Aññataraṃ devanikāyanti
suddhāvāsesveva aññataraṃ devanikāyaṃ. Anāgantā itthattanti imaṃ khandhapañcakabhāvaṃ
anāgantā, heṭṭhūpapattiko na hoti, uparūpapattiko vā hoti, tattheva vā
parinibbāyati.
@Footnote: 1 Sī.,i. bhavalobhakkhayāya
      Iti paṭhamena aṅgena sukkhavipassakassa dhātukammaṭṭhānikabhikkhuno heṭṭhimāni
dve maggaphalāni kathitāni, dutiyena samādhikammikassa tīṇi maggaphalāni, "so
kāmānan"ti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikarāgakkhayāya uparianāgāmi-
maggavipassanā, "so bhavānaṃyevā"ti iminā anāgāmissa upariarahattamaggavipassanā,
"so taṇhakkhayāyā"ti iminā sotāpannasakadāgāmīnaṃ pañcakāmaguṇikataṇhakkhayāya
uparianāgāmimaggavipassanā, "so lobhakkhayāyā"ti iminā anāgāmino bhavalobhakkhayāya
upariarahattamaggavipassanā kathitāti. Evaṃ chahi mukhehi vipassanaṃ kathetvā
desanaṃ yathānusandhiṃ pāpesi. Desanāpariyosāne koṭisatasahassadevatā 1- arahattaṃ
pāpuṇiṃsu, sotāpannādīnaṃ paricchedova nāhosi. Yathā ca imasmiṃ samāgame,
evaṃ mahāsamayasutte maṅgalasutte cūḷarāhulovādasutte ca koṭisatasahassadevatā arahattaṃ
pāpuṇiṃsu, sotāpannādīnaṃ devamanussānaṃ paricchedo nāhosi.
      Samacittā devatāti cittassa sukhumabhāvasamatāya samacittā. Sabbāpi hi tā
attano attabhāve sukhume cittasarikkhake 2- katvā māpesuṃ. Tena samacittā nāma
jātā. Aparenapi kāraṇena samacittā:- "therena samāpatti tāva kathitā,
samāpattithāmo pana na kathito, mayaṃ dasabalaṃ pakkositvā samāpattiyā thāmaṃ
kathāpessāmā"ti sabbāpi ekacittā ahesunti samacittā. Aparaṃpi kāraṇaṃ:- "therena
ekena pariyāyena samāpattipi samāpattithāmopi kathito, ko nu kho imaṃ samāgamaṃ
sampatto, ko na sampatto"ti olokayamānā tathāgatassa asampattabhāvaṃ disvā
"mayaṃ tathāgataṃ pakkositvā parisaṃ paripuṇṇaṃ karissāmā"ti sabbā ekacittā
ahesuntipi samacittā. Aparaṃpi kāraṇaṃ:- anāgate kocideva bhikkhu vā bhikkhunī
vā devo vā manusso vā "ayaṃ desanā sāvakabhāsitā"ti agāravaṃ kareyya,
sammāsambuddhaṃ pakkositvā imaṃ desanaṃ sabbaññubhāsitaṃ karissāma. Evaṃ anāgate
@Footnote: 1 ka. koṭisahassadevatā 2 Ma. cittasarikkhakeva
Garubhāvanīyā bhavissatīti sabbāva ekacittā ahesuntipi samacittā. Aparaṃpi
kāraṇaṃ:- sabbāpi hi tā ekasamāpattilābhiniyo vā ahesuṃ ekārammaṇalābhiniyo
vā evaṃpi samacittā.
      Haṭṭhāti tuṭṭhā 1- āmoditā pamoditā. Sādhūti āyācanatthe nipāto. Anukampaṃ
upādāyāti therassa 2- anukampaṃ kāruññaṃ anudayaṃ paṭicca, na ca imasmiṃpi ṭhāne
therassa anukampitabbakiccaṃ atthi. Yasmiñhi divase thero sūkarakhātaleṇadvāre
bhāgineyyassa dīghanakhaparibbājakassa vedanākammaṭṭhāne 3- kathiyamāne tālavaṇṭaṃ gahetvā
satthāraṃ vījamāno ṭhito parassa vaḍḍhitabhojanaṃ bhuñjitvā khudaṃ vinodento viya parassa
sajjitapasādhanaṃ sīse paṭimuñcanto viya ca sāvakapāramiñāṇassa nippadesato matthakaṃ
patto, tasmiṃyeva divase bhagavatā anukampito nāma. Avasesānaṃ pana taṃ ṭhānaṃpi 4-
pattānaṃ devamanussānaṃ anukampaṃ upādāya gacchatu bhagavāti bhagavantaṃ yāciṃsu.
      Balavā purisoti dubbalo hi khippaṃ sammiñjanapasāraṇaṃ kātuṃ na sakkoti,
balavāva sakkoti. Tenetaṃ vuttaṃ. Sammukhe 5- pāturahosīti sammukhaṭṭhāne puratoyeva
pākaṭo ahosi. Bhagavā etadavocāti etaṃ "idha sāriputtā"tiādinā nayena attano
āgamanakāraṇaṃ avoca. Evaṃ kirassa ahosi "sace koci bālo akataññū bhikkhu
vā bhikkhunī vā upāsako vā upāsikā vā evaṃ cinteyya `sāriputtatthero
mahantaṃ parisaṃ alattha, sammāsambuddho ettakaṃ adhivāsetuṃ asakkonto ussūyāya
parisaṃ upaṭṭhāpetuṃ āgato'ti. So imaṃ mayi manopadosaṃ katvā apāye nibbatteyyā"ti.
Athattano āgamanakāraṇaṃ kathentoeva 6- "idha sāriputtā"tiādivacanaṃ avoca.
      Evaṃ attano āgamanakāraṇaṃ kathetvā idāni samāpattiyā thāmaṃ kathetuṃ
@Footnote: 1 cha.Ma.,i. tuṭṭhapahaṭṭhā  2 cha.Ma. na therassa
@3 Ma.Ma. 13/205/182   4 cha.Ma.,i. ṭhānaṃ
@5 Sī.,i. pamukhe        6 cha.Ma. kathento etaṃ
Tā kho pana sāriputta devatā dasapi hutvātiādimāha. Tattha yasavasena vā
atthaṃ āharituṃ vaṭṭati samāpattivasena vā. Yasavasena tāva mahesakkhā 1- devatā
dasa dasa ekaṭṭhāne aṭṭhaṃsu, tāhi appesakkhatarā vīsati vīsati ekaṭṭhāne aṭṭhaṃsu,
tāhi 2- appesakkhatarā .pe. Saṭṭhī saṭṭhī ekaṭṭhāne aṭṭhaṃsu. Samāpattivasena pana
yāhi paṇītā samāpatti bhāvitā, tā saṭṭhī saṭṭhī ekaṭṭhāne aṭṭhaṃsu. Yāhi
tato hīnatarā samāpatti bhāvitā tā paññāsa paññāsa .pe. Yāhi tato
hīnatarā samāpatti bhāvitā .pe. Tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi vā
hīnā bhāvitā, tā dasa dasa ekaṭṭhāne aṭṭhaṃsu. Yāhi tato paṇītatarā bhāvitā,
tā vīsati vīsati. Yāhi tato paṇītatarā .pe. Tā saṭṭhī saṭṭhī ekaṭṭhāne aṭṭhaṃsu.
      Āraggakoṭinitudanamatteti āraggakoṭiyā patanamatte okāse. Na ca
aññamaññaṃ byābādhentīti evaṃ sambādhe ṭhāne tiṭṭhantiyopi aññamaññaṃ na
byābādhenti na ghaṭṭenti, asampīḷā asambādhāva ahesuṃ. "tava hattho maṃ bādhati,
tava pādo maṃ bādhati, tvaṃ maṃ maddantī ṭhitā"ti vattabbakāraṇaṃ nāhosi. Tattha
nūnāti tasmiṃ bhave nūna. Tathā cittaṃ bhāvitanti tenākārena cittaṃ bhāvitaṃ. Yena
tā devatāti yena tathābhāvitena cittena tā devatā dasapi hutvā .pe. Tiṭṭhanti,
na ca aññamaññaṃ byābādhenti. 3- Idheva khoti sāsane vā manussaloke vā
bhummaṃ, imasmiṃyeva sāsane imasmiṃyeva manussaloketi attho. Tāsañhi devatānaṃ
imasmiṃyeva manussaloke imasmiṃyeva sāsane vā bhāvitaṃ cittaṃ. Yena tāsante rūpabhave
nibbattā, tato ca pana āgantvā evaṃ sukhume attabhāve māpetvā ṭhitā.
Tattha kiñcāpi kassapadasabalassa sāsane tīṇi maggaphalāni nibbattetvā brahmaloke
nibbattadevatāpi atthi, sabbaññubuddhānaṃ pana ekāva anusāsanī ekaṃ sāsananti
katvā "idheva kho sāriputtā"ti aññabuddhasāsanaṃpi imameva buddhasāsanaṃ 4- karonto
@Footnote: 1 Sī. mahesakkhā mahesakkhā  2 i. tā hi
@3 cha.Ma.,i. byābādhentīti  4 cha.Ma.,i. sāsanaṃ
Āha. Ettāvatā tathāgatena samāpattiyā thāmo kathito.
      Idāni sāriputtattheraṃ ārabbha tantivasena anusāsaniṃ kathento tasmātiha
sāriputtāti āha. Tattha tasmāti yasmā tā devatā idheva santaṃ samāpattiṃ
nibbattetvā sante bhave nibbattā, tasmā. Santindriyāti pañcannaṃ
indriyānaṃ santatāya nibbutatāya paṇītatāya santindriyā. Santamānasāti mānasassa
santatāya nibbutatāya paṇītatāya santamānasā. Santaṃyevupahāraṃ upaharissāmāti
kāyacittupahāraṃ santaṃ nibbutaṃ paṇītaṃyeva upahāraṃ 1- upaharissāma. Sabrahmacārīsūti
samānaṃ ekuddesatādiṃ brahmaṃ carantesu 2- sahadhammikesu. Evañhi vo sāriputta
sikkhitabbanti iminā ettakena ṭhānena 3- bhagavā desanaṃ sabbaññubhāsitaṃ akāsi.
Anassunti naṭṭhā vinaṭṭhā. Ye imaṃ dhammapariyāyaṃ nāssosunti ye attano pāpikaṃ
tucchaṃ niratthakaṃ diṭṭhiṃ nissāya imaṃ evarūpaṃ dhammadesanaṃ sotuṃ na labhiṃsūti
yathānusandhinā desanaṃ niṭṭhāpesi.
      [38] Chaṭṭhe varaṇāyaṃ viharatīti varaṇā nāma ekaṃ nagaraṃ, taṃ upanissāya
viharati. Kāmarāgābhinivesavinibandhapaligedhapariyuṭṭhānajjhosānahetūti kāmarāgābhinivesahetu
kāmarāgavinibandhahetu kāmarāgapaligedhahetu kāmarāgapariyuṭṭhānahetu kāmarāgajjhosāna-
hetūti attho. Idaṃ vuttaṃ hoti:- yvāyaṃ pañcakāmaguṇe nissāya uppajjati
kāmarāgo, tassābhinivesādihetu. Kāmarāgena abhiniviṭṭhattā vinibandhattā tasmiṃyeva
ca kāmarāge mahāpaṅke viya paligedhattā anupaviṭṭhattā teneva ca kāmarāgena
pariyuṭṭhitattā gahitattā kāmarāgeneva ajjhositattā gilitvā pariniṭṭhapetvā
gahitattāti. Diṭṭhirāgādīsupi 4- eseva nayo. Diṭṭhirāgoti panettha
dvāsaṭṭhidiṭṭhiyo nissāya uppajjanakarāgo veditabbo. Puratthimesu janapadesūti
therassa
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Ma. samānaekuddesatādibrahmacariyavantesu
@3 cha.Ma. vārena 4 cha.Ma. diṭṭhirāgādipadesupi
Vasanaṭṭhānato sāvatthījanapado puratthimadisābhāge ahosi, 1- thero ca nisīdantopi
tadabhimukhova 2- nisinno, tasmā evamāha. Udānaṃ udānesīti udāhāraṃ udāhari.
Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasesakoti
vuccati. Yañca jalaṃ 3- taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti
vuccati, evameva 4- pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto
asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati, evarūpaṃ pītimayaṃ vacanaṃ
nicchāresīti attho.
      [39] Sattame gundāvaneti evaṃnāmake vane. Upasaṅkamīti "mahākaccānatthero
kira nāma attano pitumattampi ayyakamattampi peyyakamattampi 5- disvā neva
abhivādeti na paccuṭṭheti na āsanena nimantetī"ti sutvā "na sakkā ettakena niṭṭhaṃ
gantuṃ, upasaṅkamitvā naṃ pariggaṇhissāmī"ti bhuttapātarāso yenāyasmā mahākaccāno
tenupasaṅkami. Jiṇṇeti jarājiṇṇe. Vuḍḍheti vayovuḍḍhe. Mahallaketi jātimahallake.
Addhagateti dīghaṃ kāladdhānaṃ atikkante. Vayoanuppatteti pacchimavayaṃ anuppatte.
Tayidaṃ bho kaccāna tathevāti bho kaccāna yaṃ taṃ amhehi kevalaṃ sutameva, taṃ
iminā diṭṭhena sameti. Tasmā taṃ tatheva, na aññathā. Na hi bhavaṃ kaccāno
brāhmaṇeti idaṃ attānaṃ sandhāya vadati. Ayaṃ kirassa adhippāyo:- amhe
evaṃmahallake disvā bhoto kaccānassa abhivādanamattaṃpi paccuṭṭhānamattaṃpi āsanena
nimantanamattaṃpi natthīti. Na sampannamevāti na yuttameva na anucchavikameva.
      Thero brāhmaṇassa vacanaṃ sutvā "ayaṃ brāhmaṇo neva vuḍḍhe jānāti
na dahare, ācikkhissāmissa vuḍḍhe ca dahare cā"ti desanaṃ vaḍḍhento atthi
brāhmaṇātiādimāha. Tattha jānatāti sabbanayaṃ 6- jānantena. Passatāti tadeva hatthe
@Footnote: 1 cha.Ma. hoti  2 cha.Ma. tatomukhova, i. tato mukhova  3 Sī.,i. oghaṃ
@4 cha.Ma.,i. evamevaṃ yaṃ  5 cha.Ma. ayaṃ pāṭho na dissati  6 cha.Ma. sabbaṃ neyyaṃ
Ṭhapitaṃ āmalakaṃ viya passantena. Vuḍḍhabhūmīti yena kāraṇena vuḍḍho nāma hoti,
taṃ kāraṇaṃ. Daharabhūmīti yena kāraṇena daharo nāma hoti, taṃ kāraṇaṃ. Āsītikoti
asītivassavayo. Nāvutikoti navutivassavayo. Kāme paribhuñjatīti vatthukāme
kilesakāmeti duvidhepi kāme kāmavasena paribhuñjati. Kāmamajjhāvasatīti duvidhepi kāme
ghare gharasāmiko viya vasati adhivasati. Kāmapariyesanāya ussukkoti duvidhānaṃpi kāmānaṃ
pariyesanatthaṃ ussukkamāpanno. Bālo na therotveva saṅkhaṃ gacchatīti so na thero 1-
bālo mandotveva gaṇanaṃ gacchati. Vuttaṃ hetaṃ:-
          "na tena ca thero 2- hoti      yenassa palitaṃ siro
           paripakko vayo tassa           moghajiṇṇoti vuccatī"ti. 3-
      Daharoti taruṇo. Yuvāti yobbanena samannāgato. Susu kāḷakesoti suṭṭhu
kāḷakeso. Bhadrena yobbanena samannāgatoti yena 4- yobbanena samannāgatattā 5-
yuvā, taṃ yobbanaṃ bhadrakanti 6- dasseti. Paṭhamena vayasāti paṭhamavayo nāma
tettiṃsavassāni, tena samannāgatoti attho. Paṇḍito therotveva saṅkhaṃ
gacchatīti so evarūpo puggalo paṇḍitoti ca theroti ca gaṇanaṃ gacchatīti. Vuttaṃpi
cetaṃ:-
           "yamhi saccañca dhammo ca        ahiṃsā saṃyamo damo
            save vantamalo dhīro          so 7- theroti 8- pavuccatī"ti. 3-
      [40] Aṭṭhame corā balavanto hontīti pakkhasampannā parivārasampannā
dhanasampannā nivāsanaṭṭhānasampannā vāhanasampannā ca honti. Rājāno tasmiṃ samaye
dubbalā hontīti tasmiṃ samaye rājāno tāsaṃ sampattīnaṃ
@Footnote: 1 Sī. bālo therotveva  2 cha.Ma.,i. tena thero so
@3 khu.dha. 25/260,1/62 lakuṇḍakabhaddiyattheravatthu  4 Sī.,i. imināssa yena
@5 cha.Ma.,i. samannāgato  6 cha.Ma. bhadraṃ laddhakanti
@7 cha.Ma. ayaṃ pāṭho na dissati  8 cha.Ma. thero iti
Abhāvena dubbalā honti. Atiyātunti bahiddhā janapadacārikaṃ caritvā
icchiticchitakkhaṇe antonagaraṃ pavisituṃ. Niyyātunti "corā janapadaṃ vilumpanti
maddanti, te nisedhessāmā"ti paṭhamayāme vā majjhimayāme vā pacchimayāme vā
nikkhamituṃ phāsukaṃ na hoti. Tato paṭṭhāya corā manusse pothetvā acchinditvā
gacchanti. Paccantime vā janapade anusaññātunti gāmavāsakaraṇatthāya
setuattharatthāya pokkharaṇīkhaṇāpanatthāya sālādīnaṃ karaṇatthāya paccantime janapade
anusāsituṃpi 1- na sukhaṃ hoti. Brāhmaṇagahapatikānanti antonagaravāsīnaṃ brāhmaṇa-
gahapatikānaṃ. Bāhirāni vā kammantānīti bahigāme ārāmakkhettakammantāni. Pāpabhikkhū
balavanto hontīti pakkhabalavā bahūhi 2- upaṭṭhākehi ca upaṭṭhākīhi ca samannāgatā
rājarājamahāmattūpanissitā. 3- Pesalā bhikkhū tasmiṃ samaye dubbalā hontīti tasmiṃ
samaye piyasīlā bhikkhū tāsaṃ sampattīnaṃ abhāvena dubbalā honti. Tuṇhībhūtā
tuṇhībhūtāva saṃghamajjhe saṅkasāyantīti nissaddā hutvā saṃghamajjhe nisinnā kiñci
ekavacanaṃpi mukhaṃ ukkhipitvā kathetuṃ asakkontā pajjhāyantā viya nisīdantā. 4-
Tayidanti tadetaṃ kāraṇaṃ. Sukkapakkho vuttavipallāsena veditabbo.
      [41] Navame micchāpaṭipattādhikaraṇahetūti micchāpaṭipattiyā karaṇahetu
paṭipajjanahetūti attho. Ñāyaṃ dhammaṃ kusalanti sahavipassanakamaggaṃ. Evarūpo hi
sahavipassanakamaggaṃ ārādhetuṃ sampādetuṃ pūretuṃ na sakkoti. Sukkapakkho
vuttavipallāsena veditabbo. Imasmiṃ sutte saha vipassanāya maggo kathito.
      [42] Dasame duggahitehīti uppaṭipāṭiyā gahitehi. Byañjanapaṭirūpakehīti
byañjanaso 5- paṭirūpakehi akkharacittatāya 6- laddhakehi. Atthañca dhammañca
paṭibāhantīti sugahitasuttantānaṃ atthañca pāliñca paṭibāhanti, attano
duggahitasuttantānaṃyeva
@Footnote: 1 cha.Ma. anusaññātumpi  2 cha.Ma.,i. pakkhuttarā yasuttarā puññavanto bahukehi
@3 cha.Ma.,i......mahāmattasannissitā  4 cha.Ma.,i. nisīdanti
@5 Sī.,i. byañjaneneva  6 Sī. akkharacintakāya, cha.Ma. akkharacitratāya
Atthañca pāliñca uttaritaraṃ katvā dassenti. Sukkapakkho vuttavipallāsena
veditabbo. Imasmiṃ sutte sāsanassa vuḍḍhi ca parihāni ca kathitāti.
                        Samacittavaggo catuttho.
                          -------------



             The Pali Atthakatha in Roman Book 15 page 31-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=706              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=706              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1598              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1598              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]