ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        8. Ariyavaṃsasuttavaṇṇanā
     [28] Aṭṭhamassa attajjhāsayiko 1- nikkhePo. Imaṃ kira mahāariyavaṃsasuttantaṃ
bhagavā jetavanamahāvihāre dhammasabhāyaṃ paññattapavarabuddhāsane 2- nisinno attanopi
parapuggalānampi ajjhāsayavasena parivāretvā nisinnāpi cattāḷīsabhikkhusahassāni
"bhikkhave"ti āmantetvā cattārome bhikkhave ariyavaṃsāti ārabhi. Tattha ariyavaṃsāti
ariyānaṃ vaṃsā. Yathā hi khattiyavaṃso brāhmaṇavaṃso vessavaṃso suddavaṃso samaṇavaṃso
kulavaṃso rājavaṃso, evaṃ ayampi aṭṭhamo ariyavaṃso ariyatanti ariyappaveṇi 3- nāma
hoti. So kho panāyaṃ vaṃso 4- imesaṃ vaṃsānaṃ mūlagandhādīnaṃ kāḷānusārigandhādayo
viya aggamakkhāyati.
     Ke pana te ariyā, yesaṃ ete vaṃsāti? ariyā vuccanti buddhā ca
Paccekabuddhā ca tathāgatasāvakā ca, etesaṃ ariyānaṃ vaṃsāti ariyavaṃsā. Ito
pubbe hi satasahassakappādhikānaṃ catunnaṃ asaṅkheyyānaṃ matthake taṇhaṅkaro
medhaṅkaro saraṇaṅkaro dīpaṅkaroti cattāro buddhā uppannā, te ariyā, tesaṃ
ariyānaṃ vaṃsāti ariyavaṃsā. Tesaṃ buddhānaṃ parinibbānato aparabhāge asaṅkheyyaṃ
atikkamitvā koṇḍañño nāma buddho uppanno .pe. Imasmiṃ kappe kakusandho
konāgamano kassapo amhākaṃ bhagavā gotamoti cattāro buddhā uppannā, tesaṃ
ariyānaṃ vaṃsāti ariyavaṃsā. Apica atītānāgatapaccuppannānaṃ sabbabuddhapaccekabuddha-
buddhasāvakānaṃ ariyānaṃ vaṃsāti ariyavaṃsā.
@Footnote: 1 cha.Ma. ajjhāsayiko    2 cha.Ma. paññattavarabuddhāsane
@3 cha.Ma. ariyapaveṇī     4 cha.Ma. ariyavaṃso
     Te kho panete aggaññāti 1- aggāti jānitabbā, rattaññāti 1- dīgharattaṃ
pavattāti jānitabbā, vaṃsaññāti 1- vaṃsāti jānitabbā. Porāṇāti 1- na
adhunuppattikā. Asaṃkiṇṇāti 1- avikiṇṇā anapanītā. Asaṃkiṇṇapubbāti 1-
atītabuddhehipi na saṅkiṇṇapubbā, "kiṃ imehī"ti na apanītapubbā. Na saṃkīyantīti
idānipi na apanīyanti. Na saṃkīyissantīti anāgatabuddhehipi na apanīyissanti. Ye
loke viññū samaṇabrāhmaṇā, tehi appaṭikuṭṭhā, samaṇehi brāhmaṇehi viññūhi
aninditā agarahitā.
     Santuṭṭho hotīti paccayasantosavasena santuṭṭho hoti. Itarītarenāti na
thūlasukhumalūkhappaṇītathirajiṇṇānaṃ yena kenaci, athakho yathāladdhādīnaṃ itarītarena yena
kenaci santuṭṭho hotīti attho. Cīvarasmiñhi tayo santosā yathālābhasantoso
yathābalasantoso yathāsāruppasantosoti. Piṇḍapātādīsupi eseva nayo. Tesaṃ vitthārakathā
"santuṭṭhassa bhikkhave anuppannā ceva kusalā dhammā uppajjantī"ti imasmiṃ
sutte vuttanayeneva veditabbā. Iti ime tayo santose sandhāya "santuṭṭho
hoti itarītarena cīvarena, yathāladdhādīsu yena kenaci cīvarena santuṭṭho hotī"ti
vuttaṃ.
     Ettha ca cīvaraṃ jānitabbaṃ, cīvarakkhettaṃ jānitabbaṃ, paṃsukūlaṃ jānitabbaṃ,
cīvarasantoso jānitabbo, cīvarapaṭisaṃyuttāni dhutaṅgāni jānitabbāni. Tattha cīvaraṃ
jānitabbanti khomādīni cha cīvarāni dukūlādīni cha anulomāni cīvarāni ca 2-
jānitabbāni. Imāni dvādasa kappiyacīvarāni. Kusacīvaraṃ vākacīvaraṃ phalakacīvaraṃ 3-
kesakambalaṃ vāḷakambalaṃ potthako cammaṃ ulūkapakkhaṃ rukkhadussaṃ latādussaṃ erakadussaṃ
kadalidussaṃ veḷudussanti evamādīni 4- ca akappiyacīvarāni.
@Footnote: 1 cha. iti-saddo na dissati        2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. kusacīraṃ...cīraṃ...cīraṃ      4 Ma. evarūpāni
     Cīvarakkhettanti "saṃghato vā gaṇato vā ñātito vā mittato vā attano
vā dhanena, paṃsukūlato 1- vā"ti evaṃ uppajjanato cha khettāni, aṭṭhannañca mātikānaṃ
vasena aṭṭh khettāni jānitabbāni.
     Paṃsukūlanti sosānikaṃ pāpaṇikaṃ rathiyaṃ saṅkāracoḷakaṃ 2- sotthiyaṃ nhānaṃ 3-
titthaṃ gatapaccāgataṃ aggidaḍḍhaṃ  gokhāyitaṃ upacikhāyitaṃ undurakhāyitaṃ antacchinnaṃ
dasacchinnaṃ dhajāhaṭaṃ thūpaṃ samaṇacīvaraṃ sāmuddiyaṃ ābhisekiyaṃ 4- pathikaṃ vātāhaṭaṃ
iddhimayaṃ devadattiyanti tevīsati paṃsukūlāni veditabbāni. Ettha ca sotthiyanti
gabbhamalaharaṇaṃ. Gatapaccāgatanti matakasarīraṃ pārupitvā susānaṃ netvā ānītacīvaraṃ.
Dhajāhaṭanti dhajaṃ ussāpetvā tato ānītaṃ. Thūpanti vammike pūjitacīvaraṃ.
Sāmuddiyanti samuddavīcīhi thalaṃ pāpitaṃ. 5- Pathikanti pathaṃ 6- gacchantehi corabhayena
pāsāṇehi koṭṭetvā pārutacīvaraṃ. Iddhimayanti ehibhikkhucīvaraṃ sesaṃ pākaṭamevāti.
     Cīvarasantosoti vīsati cīvarasantosā cīvare vitakkasantoso gamanasantoso
pariyesanasantoso paṭilābhasantoso mattapaṭiggahaṇasantoso loluppavivajjanasantoso
yathālābhasantoso yathābalasantoso yathāsāruppasantoso udakasantoso dhovanasantoso
karaṇasantoso parimāṇasantoso suttasantoso sibbanasantoso rajanasantoso kappasantoso
paribhogasantoso sannidhiparivajjanasantoso vissajjanasantosoti.
     Tattha sādakabhikkhunā temāsaṃ nibaddhavāsaṃ vasitvā māsamattaṃ 7- vitakketuṃ vaṭṭati.
So hi pavāretvā cīvaramāse cīvaraṃ karoti, paṃsukūliko aḍḍhamāseneva karoti.
Iti 8- māsaḍḍhamāsamattaṃ vitakkanaṃ vitakkasantoso nāma. Vitakkasantosena pana
santuṭṭhena bhikkhunā pācīnakhaṇḍarājivāsikapaṃsukūlikattherasadisena bhavitabbaṃ.
@Footnote: 1 cha.Ma. paṃsukūlaṃ          2 cha.Ma. saṅkārakūṭakaṃ     3 cha.Ma. sinānaṃ
@4 Ma. ābhisekikaṃ         5 Sī. thale pātitaṃ       6 cha.Ma. panthaṃ
@7 cha.Ma. ekamāsamattaṃ     8 cha.Ma. idaṃ
     Thero kira "cetiyapabbatavihāre cetiyaṃ vandissāmī"ti āgato cetiyaṃ vanditvā
cintesi "mayhaṃ cīvaraṃ jiṇṇaṃ, bahunnaṃ vasanaṭṭhāne labhissāmī"ti. So mahāvihāraṃ
gantvā saṃghattheraṃ disvā vasanaṭṭhānaṃ pucchitvā tattha vuttho punadivase cīvaraṃ
ādāya āgantvā theraṃ vandi. Thero "kiṃ āvuso"ti āha. Gāmadvāraṃ bhante
gamissāmīti. Ahampāvuso gamissāmīti. Sādhu bhanteti gacchanto mahābodhidvārakoṭṭhake
ṭhatvā "puññavantānaṃ vasanaṭṭhāne manāpaṃ labhissāmī"ti cintetvā "aparisuddho
me vitakko"ti tatova paṭinivatti.  punadivase pennambanasamīpato 1- punadivase
mahācetiyassa uttaradvārato tatheva paṭinivattitvā catutthadivasepi 2- therassa santikaṃ
agamāsi. Thero "imassa bhikkhuno vitakko na parisuddho bhavissatī"ti cīvaraṃ gahetvā
tena saddhiṃyeva pañhaṃ pucchamāno gāmaṃ pāvisi. Tañca rattiṃ eko manusso
uccārapalibuddho sāṭakeyeva vaccaṃ katvā taṃ saṅkāraṭṭhāne chaḍḍesi. Paṃsukūlikatthero
taṃ nīlamakkhikāhi samparikiṇṇaṃ disvā añjaliṃ paggahesi. Mahāthero  "kiṃ āvuso
saṅkāraṭṭhāssa añjaliṃ paggaṇhāsī"ti. Nāhaṃ 3- saṅkāraṭṭhānassa añjaliṃ paggaṇhāmi,
mayhaṃ pitu dasabalassa paggaṇhāmi, puṇṇadāsiyā sarīraṃ pārupitvā chaḍḍitaṃ paṃsukūlaṃ
gahetvā 4- tumbamatte pāṇake vidhunitvā susānato gaṇhantena 5- dukkaraṃ kataṃ
bhanteti. Mahāthero "parisuddho vitakko paṃsukūlikassā"ti cintesi. Paṃsukūlikat-
theropi tasmiṃyeva ṭhāne ṭhito vipassanaṃ vaḍḍhetvā tīṇi phalāni patto taṃ sāṭakaṃ gahetvā
cīvaraṃ katvā pārupitvā pācīnakhaṇḍarājiṃ gantvā aggaphalaṃ arahattaṃ pāpuṇi.
     Cīvaratthāya gacchantassa pana "kattha labhissāmī"ti acintetvā kammaṭṭhānasīseneva
gamanaṃ gamanasantoso nāma. Pariyesantassa pana yena vā tena vā saddhiṃ
apariyesitvā lajjiṃ pesalaṃ bhikkhuṃ gahetvā pariyesanaṃ pariyesanasantoso nāma.
@Footnote: 1 cha.Ma. ambaṅgaṇasamīpato     2 cha.Ma. catutthadivase
@3 cha.Ma. nāhaṃ bhante        4 cha.Ma. ayaṃ pāṭho na dissati    5 Ma. gacchantena
Etaṃ 1- pariyesantassa āhariyamānaṃ cīvaraṃ dūratova 2- disvā "etaṃ manāpaṃ bhavissati,
etaṃ amanāpan"ti evaṃ avitakketvā thūlasukhumādīsu yathāladdheneva santussanaṃ
paṭilābhasantoso nāma. Evaṃ laddhaṃ gaṇhantassāpi "ettakaṃ dupaṭṭassa bhavissati,
ettakaṃ ekapaṭṭassā"ti attano pahonakamatteneva santussanaṃ mattapaṭiggahaṇa-
santoso nāma. Cīvaraṃ pariyesantassa pana "asukassa gharadvāre manāpaṃ labhissāmī"ti
acintetvā dvārapaṭipāṭiyā caraṇaṃ loluppavivajjanasantoso nāma.
     Lūkhappaṇītesu yena kenaci yāpetuṃ sakkontassa yathāladdheneva yāpanaṃ
yathālābhasantoso nāma. Attano thāmaṃ jānitvā yena yāpetuṃ sakkoti, tena
yāpanaṃ yathābalasantoso nāma. Manāpaṃ aññassa datvā attanā yena kenaci
yāpanaṃ yathāsāruppasantoso nāma.
     "kattha udakaṃ manāpaṃ, kattha amanāpan"ti avicāretvā yena kenaci dhovanūpakena 3-
udakena dhovanaṃ udakasantoso nāma. Paṇḍumattikagerukapūtipaṇṇarasakiliṭṭhāni 4- pana
udakāni vajjetuṃ vaṭṭati. Dhovantassa pana muggarādīhi apaharitvā hatthehi
madditvā dhovanaṃ dhovanasantoso nāma. Tathā asujjhantaṃ paṇṇāni pakkhipitvā
tāpitaudakenāpi dhovituṃ vaṭṭati. Evaṃ dhovitvā karontassa "idaṃ thūlaṃ, idaṃ
sukhuman"ti akopetvā pahonakanīhāreneva karaṇaṃ karaṇasantoso nāma. Timaṇḍalapaṭicchādana-
mattasseva karaṇaṃ parimāṇasantoso nāma. Cīvarakaraṇatthāya pana manāpaṃ suttaṃ
pariyesissāmīti avicāretvā rathikādīsu vā  devaṭṭhānesu 5- vā āharitvā pādamūle
vā ṭhapitaṃ yaṅkiñcideva suttaṃ gahetvā karaṇaṃ suttasantoso nāma.
     Kusibandhanakāle pana aṅgulamatte sattavāre vijjhitabbaṃ. 6- Evaṃ karontassa
hi yo bhikkhu sahāyo na hoti, tassa vattabhedopi natthi. Tiaṅgulamatte pana
@Footnote: 1 cha.Ma. evaṃ    2 cha.Ma. dūrato     3 Ma. dhovanarūpakena, cha. dhovanūpagena
@4 Ma....pūtipaṇṇasaṃkiliṭṭhāni    5 cha.Ma. devaṭṭhāne   6 cha.Ma. na vijjhitabbaṃ
Sattavāre vijjhitabbaṃ. Evaṃ karontassa maggapaṭipannenapi sahāyena bhavitabbaṃ. Yo
na hoti, tassa vattabhedo, ayaṃ sibbanasantoso nāma. Rajantena pana kālakacchādīni 1-
pariyesantena rajitabbaṃ, somabakkalādīsu yaṃ labhati, tena rajitabbaṃ. Alabhantena pana
manussehi araññe vākaṃ gahetvā chaḍḍitarajanaṃ vā bhikkhūhi pacitvā chaḍḍitakasaṭaṃ 2-
vā gahetvā rajitabbaṃ. Ayaṃ rajanasantoso nāma. Nīlakaddamakāḷasāmesu yaṅkiñci
gahetvā hatthipiṭṭhe nisinnassa paññāyamānakappakaraṇaṃ kappasantoso nāma.
     Hirikopinapaṭicchādanamattavasena paribhuñjanaṃ paribhogasantoso nāma. Dussaṃ pana
labhitvā suttaṃ vā sūciṃ vā kārakaṃ vā alabhantena ṭhapetuṃ vaṭṭati, labhantena
pana 3- na vaṭṭati. Tampi 4- sace antevāsikādīnaṃ dātukāmo hoti, te ca asannihitā,
yāva āgamanā ṭhapetuṃ vaṭṭati. Āgatamattesu  dātabbaṃ. Dātuṃ asakkontena
adhiṭṭhātabbaṃ. Aññasmiṃ ticīvare 5- sati paccattharaṇampi adhiṭṭhātuṃ vaṭṭati.
Anadhiṭṭhitameva hi sannidhi hoti, adhiṭṭhitaṃ na hotīti mahāsivatthero āha. Ayaṃ
sannidhaparivajjanasantoso nāma. Vissajjantena pana mukhaṃ oloketvā na dātabbaṃ,
sāraṇīyadhamme ṭhatvā vissajjetabbanti ayaṃ vissajjanasantoso nāma.
     Cīvarapaṭisaṃyuttāni dhutaṅgāni nāma paṃsukūlikaṅgañceva tecīvarikaṅgañca. Tesaṃ
vitthārakathā visuddhimagge 6- veditabbā. Iti cīvarasantosamahāariyavaṃsaṃ pūrayamāno
bhikkhu imāni dve dhutaṅgāni gopeti. Imāni gopento cīvarasantosamahāariyavaṃsavasena
santuṭṭho hoti. 7-
     Vaṇṇavādīti eko santuṭṭho hoti, santosassa vaṇṇaṃ na katheti. Eko
na santuṭṭho hoti, santosassa vaṇṇaṃ katheti. Eko neva santuṭṭho hoti,
@Footnote: 1 cha.Ma. kālakacchakādīni            2 Sī. chaḍḍitakasāvaṃ
@3 cha.Ma. ayaṃ saddo na dissati        4 cha.Ma. katampi
@5 cha.Ma. cīvare     6 visuddhi. 1/77 dhutaṅganiddesa   7 cha.Ma. hotīti
Na santosassa vaṇṇaṃ katheti. Eko santuṭṭho ceva hoti, santosassa ca vaṇṇaṃ
katheti. Taṃ dassetuṃ "itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī"ti vuttaṃ.
     Anesananti dūteyyapahinagamanānuyogappabhedaṃ nānappakāraṃ anesanaṃ. Appaṭirūpanti
ayuttaṃ. Aladdhā cāti alabhitvā. Yathā ekacco "kathaṃ nu kho cīvaraṃ labhissāmī"ti
puññavantehi bhikkhūhi saddhiṃ ekato hutvā kohaññaṃ karonto uttasati paritassati,
santuṭṭho bhikkhu evaṃ aladdhāva 1- cīvaraṃ na paritassati. Laddhā cāti dhammena samena
labhitvā. Agadhitoti vigatalobhagiddho. 2- Amucchitoti adhimattataṇhāya mucchaṃ
anāpanno. Anajjhāpannoti 3- taṇhāya anotthaṭo apariyonaddho. Ādīnavadassāvīti
anesanāpattiyañca gadhitalābhaparibhoge 4- ca ādīnavaṃ passamāno. Nissaraṇapaññoti
"yāvadeva sītassa paṭighātāyā"ti vuttanissaraṇameva pajānanto.
     Itarītaracīvarasantuṭṭhiyāti yena kenaci cīvarena santuṭṭhiyā. Nevattānukkaṃsetīti
"ahaṃ paṃsukūliko, mayā upasampadamāḷakeyeva 5- paṃsukūlikaṅgaṃ gahitaṃ, ko mayā sadiso
atthī"ti attukkaṃsanaṃ na karoti. No paraṃ vambhetīti "ime panaññe bhikkhū na
paṃsukūlikā"ti vā "paṃsukūlikaṅgamattaṃpi etesaṃ natthī"ti vā evaṃ paraṃ na vambheti.
Yo hi tattha dakkhoti yo tasmiṃ cīvarasantose vaṇṇavāditādīsu 6- dakkho cheko
byatto. Analasoti sātaccakiriyāya ālasiyavirahito. Sampajāno paṭissatoti
sampajānapaññāya ceva satiyā ca yutto. Ariyavaṃse ṭhitoti ariyavaṃse patiṭṭhito.
     Itarītarena piṇḍapātenāti yena kenaci piṇḍapātena. Etthāpi piṇḍapāto
jānitabbo, piṇḍapātakkhettaṃ jānitabbaṃ, piṇḍapātasantoso jānitabbo,
piṇḍapātapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ. Tattha piṇḍapātoti odano kummāso sattu
@Footnote: 1 cha.Ma. aladdhā          2 ka. vigatalobhagantho       3 cha.Ma. anajjhopannoti
@4 cha.Ma. gedhitaparibhoge     5 cha.Ma. upasampadamāḷeyeva   6 cha.Ma. vaṇṇavādādīsu vā
Maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ yāgu khādanīyaṃ sāyanīyaṃ
lehanīyanti soḷasa piṇḍapātā.
     Piṇḍapātakkhettanti saṃghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ
uposathikaṃ pāṭipadikabhattaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ
dhurabhattaṃ kuṭibhattaṃ vārakabhattaṃ 1- vihārabhattanti paṇṇarasa piṇḍapātakkhettāni.
     Piṇḍapātasantosoti piṇḍapāte vitakkasantoso gamanasantoso pariyesana-
santoso paṭilābhasantoso paṭiggahaṇasantoso mattapaṭiggahaṇasantoso loluppavivajjana-
santoso yathālābhasantoso yathābalasantoso yathāsāruppasantoso upakāra-
santoso parimāṇasantoso paribhogasantoso sannidhiparivajjanasantoso vissajjana-
santosoti paṇṇarasa santosā.
     Tattha sādako bhikkhu mukhaṃ dhovitvā vitakketi. Piṇḍapātikena pana gaṇena saddhiṃ
caratā sāyaṃ therupaṭṭhānakāle "sve kattha piṇḍāya carissāmāti. Asukagāme bhante"ti
ettakaṃ cintetvā tato paṭṭhāya na vitakketabbaṃ. Ekacārikena vitakkamāḷake
ṭhatvā vitakketabbaṃ. Tato paṭṭhāya vitakkento ariyavaṃsā cuto hoti paribāhiro.
Ayaṃ vitakkasantoso nāma.
     Piṇḍāya pavisantena 2- pana 3- "kuhiṃ labhissāmī"ti acintetvā kammaṭṭhānasīsena
gantabbaṃ. Ayaṃ gamanasantoso nāma. Pariyesantena yaṃ vā taṃ vā aggahetvā
lajjiṃ pesalameva gahetvā pariyesitabbaṃ. Ayaṃ pariyesanasantoso nāma. Dūratova
āhariyamānaṃ disvā "etaṃ manāpaṃ etaṃ amanāpan"ti cittaṃ na uppādetabbaṃ.
Ayaṃ paṭilābhasantoso nāma. "idaṃ 4-  manāpaṃ gaṇhissāmi, idaṃ amanāpaṃ na
gaṇhissāmī"ti acintetvā yaṅkiñci yāpanamattaṃ gahetabbameva. Ayaṃ paṭiggahaṇa-
santoso nāma.
@Footnote: 1 cha.Ma. vārabhattaṃ              2 Sī. carantena
@3 cha.Ma. ayaṃ saddo na dissati      4 cha.Ma. imaṃ
     Ettha pana deyyadhammo bahu, dāyako appaṃ dātukāmo, appaṃ gahetabbaṃ.
Deyyadhammo bahu, dāyakopi bahuṃ dātukāmo, pamāṇeneva gahetabbaṃ. Deyyadhammo na bahu,
dāyakopi appaṃ dātukāmo, appaṃ gahetabbaṃ. Deyyadhammo na bahu, dāyako pana bahuṃ
dātukāmo, pamāṇena gahetabbaṃ. Paṭiggahaṇasmiṃ hi mattaṃ ajānanto manussānaṃ pasādaṃ
makkheti, saddhādeyyaṃ vinipāteti, sāsanaṃ na karoti, vijātamātuyāpi cittaṃ gahetuṃ
na sakkoti. Iti mattaṃ jānitvāva paṭiggahetabbanti ayaṃ mattapaṭiggahaṇasantoso nāma.
Addhakulāniyeva 1- agantvā dvārapaṭipāṭiyā gantabbaṃ. Ayaṃ loluppavivajjanasantoso
nāma. Yathālābhasantosādayo  cīvare vuttanayāeva.
     Piṇḍapātaṃ paribhuñjitvā "samaṇadhammaṃ anupālessāmī"ti evaṃ upakāraṃ ñatvā
paribhuñjanaṃ upakārasantoso nāma. Pattaṃ pūretvā ānītaṃ na paṭiggahetabbaṃ.
Anupasampanne sati tena gāhāpetabbaṃ, asati  harāpetvā paṭiggahaṇamattaṃ
gahetabbaṃ. Ayaṃ parimāṇasantoso nāma. "jigucchāya paṭivinodanaṃ idamettha
nissaraṇan"ti evaṃ paribhuñjanaṃ paribhogasantoso nāma. Nidahitvā na paribhuñjitabbaṃ. 2-
Ayaṃ sannidhiparivajjanasantoso nāma. Mukhaṃ anoloketvā sāraṇīyadhamme ṭhitena
vissajjetabbaṃ. Ayaṃ vissajjanasantoso nāma.
     Piṇḍapātappaṭisaṃyuttāni pana pañca dhutaṅgāni piṇḍapātikaṅgaṃ sapadānacārikaṅgaṃ
ekāsanikaṅgaṃ pattapiṇḍikaṅgaṃ khalupacchābhattikaṅganti. Tesaṃ vitthārakathā
visuddhimagge 3- vuttā. Iti piṇḍapātasantosamahāariyavaṃsaṃ pūrayamāno bhikkhu
imāni pañca dhutaṅgāni gopeti, imāni gopento piṇḍapātasantosamahāariyavaṃsavasena 4-
santuṭṭho hoti. Vaṇṇavādītiādīni vuttanayeneva veditabbāni.
@Footnote: 1 cha.Ma. aḍḍhakulāniyeva      2 cha.Ma. paribhuñjitabbanti
@3 visuddhi. 1/82 dhutaṅganiddesa, piṇḍapātikaṅgakathā
@4 cha.Ma....mahāariyavaṃsena. evamuparipi
     Senāsanenāti idha senāsanaṃ jānitabbaṃ, senāsanakkhettaṃ jānitabbaṃ,
senāsanasantoso jānitabbo, senāsanapaṭisaṃyuttadhutaṅgāni jānitabbāni. 1- Tattha
senāsananti mañco pīṭhaṃ bhisi bimbohanaṃ vihāro aḍḍhayogo pāsādo hammiyaṃ
guhā leṇaṃ aṭṭo māḷo veḷugumbo rukkhamūlaṃ yattha vā pana bhikkhū paṭikkamantīti
imāni paṇṇarasa senāsanāni.
     Senāsanakkhettanti saṃghato vā gaṇato vā ñātito vā mittato vā attano
vā dhanena paṃsukūlaṃ vāti cha khettāni.
     Senāsanasantosoti senāsane vitakkasantosādayo paṇṇarasa santosā. Te
piṇḍapāte vuttanayeneva veditabbā. Senāsanappaṭisaṃyuttāni pana pañca dhutaṅgāni
āraññikaṅgaṃ rukkhamūlikaṅgaṃ abbhokāsikaṅgaṃ sosānikaṅgaṃ yathāsanthatikaṅganti. Tesaṃ
vitthārakathā visuddhimagge 2- vuttā. Iti senāsanasantosamahāariyavaṃsaṃ pūrayamāno
bhikkhu imāni pañca dhutaṅgāni gopeti, imāni gopento senāsanasantosamahāariyavaṃsa-
vasena santuṭṭho hoti.
     Gilānapaccayo pana piṇḍapāteyeva paviṭṭho.  tattha yathālābhayathābalayathāsāruppa-
santoseneva santussitabbaṃ. Nesajjikaṅgaṃ bhāvanārāmaariyavaṃsaṃ bhajatīti. 3- Vuttampi
cetaṃ:-
             "pañca  senāsane vuttā      pañca āhāranissitā
              eko viriyasaññutto 4-      dve ca cīvaranissitā"ti.
     Iti bhagavā paṭhaviṃ pattharamāno viya sāgarakucchiṃ pūrayamāno viya ākāsaṃ
vitthārayamāno viya ca paṭhamaṃ cīvarasantosaṃ ariyavaṃsaṃ kathetvā candaṃ uṭṭhāpento
@Footnote: 1 cha.Ma. senāsanapaṭisaṃyuttaṃ dhutaṅgaṃ jānitabbaṃ
@2 visuddhi. 1/97 dhutaṅganidesa, yathāsanthatikaṅgakathā
@3 cha.Ma. bhajati     4 cha.Ma. vīriyasaṃyutto
Viya suriyaṃ ullaṅghento viya ca dutiyaṃ piṇḍapātasantosaṃ kathetvā sineruṃ
ukkhipanto viya tatiyaṃ senāsanasantosaṃ ariyavaṃsaṃ kathetvā idāni sahassanaya-
paṭimaṇḍitaṃ catutthaṃ bhāvanārāmaṃ ariyavaṃsaṃ kathetuṃ puna caparaṃ bhikkhave bhikkhu bhāvanārāmo
hotīti desanaṃ ārabhi.
     Tattha āramanaṃ 1- ārāmo, abhiratīti attho. Bhāvanāya ārāmo assāti
bhāvanārāmo. Bhāvanāya ratoti bhāvanārato. Pañcavidhe pahāne ārāmo assāti
pahānārāmo. Apica bhāvento ramatīti bhāvanārāmo. Pajahanto ramatīti pahānārāmo.
Evamettha attho veditabbo. 2- Ayañhi cattāro satipaṭṭhāne bhāvento ramati, ratiṃ
vindatīti attho. Tathā cattāro sammappadhāne. Cattāro iddhipāde, pañcindriyāni,
pañca balāni, satta bojjhaṅge, satta anupassanā, aṭṭhārasa mahāvipassanā,
sattatiṃsa bodhipakkhiyadhamme aṭṭhatiṃsa ārammaṇavibhattiyo bhāvento ramati, ratiṃ vindati.
Kāmacchandādayo pana kilese pajahanto ramati, ratiṃ vindati.
     Imesu pana catūsu ariyavaṃsesu purimehi tīhi terasannaṃ dhutaṅgānaṃ catupaccaya-
santosassa ca vasena sakalaṃ vinayapiṭakaṃ kathitaṃ hoti, bhāvanārāmena avasesapiṭakadvayaṃ.
Imaṃ pana bhāvanārāmaṃ ariyavaṃsaṃ kathentena bhikkhunā paṭisambhidāmagge nekkhammapāliyā
kathetabbaṃ, 3- dīghanikāye dasuttarasuttantapariyāyena kathetabbaṃ, 3- majjhimanikāye
satipaṭṭhānasuttantapariyāyena kathetabbaṃ, 3- abhidhamme niddesapariyāyena kathetabbaṃ. 3-
     Tattha paṭisambhidāmagge nekkhammapāliyāti:-
              "so 4- nekkhammaṃ bhāvento ramati, kāmacchandaṃ pajahanto ramati.
         Abyāpādaṃ, byāpādaṃ. Ālokasaññaṃ, thīnamiddhaṃ. Avikkhepaṃ, uddhaccaṃ.
@Footnote: 1 cha.Ma. āramaṇaṃ      2 cha.Ma. daṭṭhabbo
@3 cha.Ma. kathetabbo    4 cha.Ma. ayaṃ pāṭho na dissati
            Dhammavavatthānaṃ, vicikicchaṃ. Ñāṇaṃ, avijjaṃ. Pāmujjaṃ, aratiṃ. Paṭhamajjhānaṃ,
        pañca nīvaraṇe. Dutiyajjhānaṃ, vitakkavicāre. Tatiyajjhānaṃ, pītiṃ. Catutthajjhānaṃ,
        sukhadukkhe.   ākāsānañcāyatanasamāpattiṃ   bhāvento  ramati,  rūpasaññaṃ
        paṭighasaññaṃ  nānattasaññaṃ pajahanto ramati.  viññāṇañcāyatanasamāpattiṃ .pe.
        Nevasaññānāsaññāyatanasamāpattiṃ bhāvento  ramati,  ākiñcaññāyatanasaññaṃ
        pajahanto ramati.
             Aniccānupassanaṃ bhāvento ramati, niccasaññaṃ pajahanto ramati.
        Dukkhānupassanaṃ, sukhasaññaṃ. Anattānupassanaṃ, attasaññaṃ. Nibbidānupassanaṃ,
        nandiṃ. Virāgānupassanaṃ, rāgaṃ. Nirodhānupassanaṃ, samudayaṃ.
        Paṭinissaggānupassanaṃ, ādānaṃ. Khayānupassanaṃ, ghanasaññaṃ. Vayānupassanaṃ,
        āyūhanaṃ. Vipariṇāmānupassanaṃ, dhuvasaññaṃ. Animittānupassanaṃ, nimittaṃ.
        Appaṇihitānupassanaṃ, paṇidhiṃ. Suññatānupassanaṃ, abhinivesaṃ. Adhipaññā-
        dhammavipassanaṃ, sārādānābhinivesaṃ. Yathābhūtañāṇadassanaṃ, sammohābhinivesaṃ.
        Ādīnavānupassanaṃ, ālayābhinivesaṃ. Paṭisaṅkhānupassanaṃ, appaṭisaṅkhaṃ.
        Vivaṭṭānupassanaṃ, saṃyogābhinivesaṃ. Sotāpattimaggaṃ, diṭṭhekaṭṭhe
        kilese. Sakadāgāmimaggaṃ, oḷārike kilese. Anāgāmimaggaṃ, anusahagate
        kilese. Arahattamaggaṃ bhāvento ramati, sabbakkilese pajahanto ramatī"ti 1-
   evaṃ paṭisambhidāmagge nekkhammapāliyā kathetabbo.
        Dīghanikāye dasuttarasuttantapariyāyenāti:-
             "ekaṃ dhammaṃ bhāvento ramati, ekaṃ dhammaṃ pajahanto ramati.
        .pe. Dasa dhamme bhāvento ramati, dasa dhamme pajahanto ramati.
@Footnote: 1 khu.paṭi. 31/246/158 ñāṇakathā (syā) (atthato samānaṃ)
        Katamaṃ ekaṃ dhammaṃ bhāvento ramati? kāyagatāsatiṃ sātasahagataṃ, imaṃ
        ekaṃ dhammaṃ bhāvento ramati. Katamaṃ ekaṃ dhammaṃ pajahanto ramati? asmimānaṃ,
        imaṃ ekaṃ dhammaṃ pajahanto ramati. Katame dve dhamme .pe. Katame
        dasa dhamme bhāvento ramati? dasa kasiṇāyatanāni, ime dasa dhamme
        bhāvento ramati. Katame dasa dhamme  pajahanto ramati? dasamicchatte,
        ime dasa dhamme pajahanto ramati. Evaṃ kho bhikkhave bhikkhu bhāvanārāmo
        hotī"ti. 1-
Evaṃ dīghanikāye dasuttarasuttantapariyāyena kathetabbo.
     Majjhimanikāye satipaṭṭhānasuttantapariyāyenāti:-
              "ekāyano ayaṃ bhikkhave maggo .pe. Yāvadeva ñāṇamattāya
         paṭissatimattāya. Anissito ca viharati, na ca kiñci loke upādiyati.
         Evampi kho bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato. Pahānārāmo
         hoti pahānarato. Puna caparaṃ bhikkhave bhikkhu gacchanto vā
         gacchāmīti pajānāti .pe. Puna caparaṃ bhikkhave bhikkhu seyyathāpi
         passeyya sarīraṃ sīvathikāya chaḍḍitaṃ. .pe. Pūtīni cuṇṇakajātāni. So
         imameva kāyaṃ upasaṃharati `ayampi kho kāyo evaṃdhammo evaṃbhāvī
         evaṃanatīto'ti. 2- Iti ajjhattaṃ vā kāye kāyānupassī viharati .pe.
         Evaṃpi kho bhikkhave bhikkhu bhāvanārāmo hotī"ti. 3-
Evaṃ majjhimanikāye satipaṭṭhānasuttantapariyāyena kathetabbo.
     Abhidhamme niddesapariyāyenāti sabbepi saṅkhate dhamme 4- "aniccato dukkhato
rogato gaṇḍato .pe. Saṅkilesikadhammato passanto ramati, evaṃ kho bhikkhu 5-
@Footnote: 1 dī.pā. 11/252/242 dasuttarasutta (atthato samānaṃ)       2 Sī. etaṃ anatītoti
@3 Ma.mū. 12/106/77 mahāsatipaṭṭhānasutta   4 cha.Ma. ayaṃ pāṭho na dissati
@5 Ma. ayaṃ bhikkhave bhikkhu
Bhāvanārāmo hotī"ti 1- evaṃ niddesapariyāyena kathetabbo.
     Nevattānukkaṃsetīti "ajja me saṭṭhī vā sattati vā 2- vassāni aniccaṃ dukkhaṃ
anattāti vipassanāya kammaṃ karontassa ko mayā sadiso atthī"ti evaṃ attukkaṃsanaṃ
na karoti. No paraṃ vambhetīti "aniccaṃ dukkhanti vipassanāmattampi natthi, kiṃ
ime vissaṭṭhakammaṭṭhānā carantī"ti evaṃ paravambhanaṃ na karoti. Sesaṃ vuttanayameva.
     Ime kho bhikkhave cattāro ariyavaṃsāti bhikkhave ime cattāro ariyavaṃsā
ariyatantiyo ariyappaveṇiyo ariyañjasā ariyavaṭumānīti suttantaṃ vinivaṭṭetvā
idāni mahāariyavaṃsaparipūrakassa bhikkhuno vasena issaraṃ 3-  dassento imehi ca pana
bhikkhavetiādimāha. Tattha sveva aratiṃ sahatīti soyeva aratiṃ anabhiratiṃ ukkaṇṭhitaṃ
sahati abhibhavati. Na taṃ arati sahatīti taṃ pana bhikkhuṃ yā esā pantesu senāsanesu
adhikusalānaṃ dhammānaṃ bhāvanāya arati nāma hoti, sā sahituṃ abhibhavituṃ 4-
na sakkoti. Aratiratisahoti aratiñca pañcakāmaguṇaratiñca sahati, 5- abhibhavituṃ sakkoti.
     Idāni gāthāhi kūṭaṃ gaṇhanto nāratītiādimāha. Tattha dhīranti viriyavantaṃ.
Nāratī dhīraṃ sahatīti 6- idaṃ purimassa kāraṇavacanaṃ. Yasmā sā dhīraṃ na sahati
nappahoti 7- dhīraṃ sahituṃ abhibhavituṃ  na sakkoti, tasmā nārati sahati dhīraṃ. Dhīro
hi aratiṃsahoti 8- aratissahattā hi so dhīro nāma, tasmā aratiṃ sahatīti attho.
Sabbakammavihāyīnanti sabbaṃ tebhūmikakammaṃ cajitvā paricchinnaṃ parivaṭumaṃ katvā
ṭhitaṃ. Panuṇṇaṃ ko nivārayeti kilese panuditvā ṭhitaṃ ko nāma rāgo vā doso
vā nivāreyya. Nekkhaṃ jambonadasseva, ko taṃ ninditumarahatīti
@Footnote: 1 khu.mahā. 29/62/61 guhaṭṭhakasuttaniddesa, khu. cūḷa. 30/248/128
@upasīvamāṇavakapañhāniddesa      2 Sī. saṭṭhiṃ vā sattatiṃ vā
@3 Ma. vasena nisāraṃ, cha. vasanadisā   4 cha.Ma. adhibhavituṃ   5 Ma. sahituṃ
@6 Sī.,ka. dhīrasaṃhatīti     7 Sī.,ka. dhīrasaṃhati na hoti     8 cha.Ma. aratissahoti
Jambonadasaṅkhātassa jātirattasuvaṇṇassa 1- nikkhasadisaṃ garahitabbadosavimuttaṃ ko taṃ
puggalaṃ nindituṃ arahati. Brahmunāpi pasaṃsitoti mahābrahmunāpi esa puggalo
pasaṃsitoyevāti. Desanāpariyosāne cattāḷīsa bhikkhusahassāni arahatte patiṭṭhahiṃsu.



             The Pali Atthakatha in Roman Book 15 page 311-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7205              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7205              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1027              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1027              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]