ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         8. Paṭilīnasuttavaṇṇanā
     [38] Aṭṭhame panuṇṇapaccekasaccoti "idameva dassanaṃ saccaṃ, idameva saccan"ti
evaṃ pāṭiekkaṃ gahitattā paccekasaṅkhātāni diṭṭhisaccāni panuṇṇāni nīhatāni
pahīnāni assāti panuṇṇapaccekasacco. Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti
vissaṭṭhā, sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, visaṭṭhasabbaesanoti
attho. Paṭilīnoti nilīno ekībhāvaṃ upagato. Puthusamaṇabrāhmaṇānanti bahunnaṃ
samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti pabbajjūpagatā, brāhmaṇāti bhovādino.
Puthupaccekasaccānīti bahūni pāṭekkasaccāni. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti
suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti
chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna
cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbānevetāni gahitaggahaṇassa
vissaṭṭhabhāvavevacanāni.
     Kāmesanā pahīnā hotīti anāgāmimaggena pahīnā. Bhavesanā pana arahatta-
maggena pahīyati. "brahmacariyaṃ esissāmi gavesissāmī"ti evaṃ pavattaajjhāsaya-
saṅkhātā brahmacariyesanāpi arahattamaggeneva paṭippassaddhiṃ vūpasamaṃ gacchati.
Diṭṭhibrahmacariyesanā pana sotāpattimaggeneva paṭippassambhatīti veditabbā. Evaṃ
kho bhikkhaveti evaṃ catutthajjhānena passaddhakāyasaṅkhāro vūpasantaassāsapassāso
nāma hoti. Asmimānoti asmīti uppajjanako navavidhamāno.
     Gāthāsu kāmesanā bhavesanāti etā dve esanā. Brahmacariyesanā
sahāti tāhiyeva saha brahmacariyesanāti tissopi etā. Idha ṭhatvā esanā
@Footnote: 1 Sī. evaṃ vihāramātāpīti evaṃ viharanto ātāpanavīriyena samannāgato
Paṭinissaṭṭhāti iminā padena saddhiṃ yojanā kātabbā. Iti saccaparāmāso
diṭṭhiṭṭhānā samussayāti iti saccaṃ iti saccanti gahaṇaparāmāso ca
diṭṭhisaṃkhātāyeva diṭṭhiṭṭhānā ca ye samussitattā upagantvā ṭhitattā
samussayāti vuccanti te sabbepi. Idha ṭhatvā diṭṭhiṭṭhānā samūhatāti
iminā padena saddhiṃ yojanā kātabbā. Kassa pana etā esanā
paṭinissaṭṭhā ete ca diṭṭhiṭṭhānā samūhatāti. Sabbarāgavirattassa
taṇhakkhayavimuttino yo hi sabbarāgehi virato taṇhakkhaye parinibbāne
pavattāya arahattaphalavimuttiyā samannāgato tassa esanā paṭinissaṭṭhā
diṭṭhiṭṭhānā ca samūhatā. Save santoti so evarūpo kilesasantatāya
santo. Passaddhoti dvīhi kāyacittapassaddhīhi passaddho. Aparājitoti
sabbakkilese jinitvā ṭhitattā kenaci aparājito. Mānābhisamayāti
mānassābhisamayena. Buddhoti cattāri saccāni bujjhitvā ṭhito. Iti imasmiṃ
suttepi gāthāsupi khīṇāsavova kathitoti.



             The Pali Atthakatha in Roman Book 15 page 339-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7849              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7849              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2169              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]