ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          5. Rohitassavagga
                      1. Samādhibhāvanāsuttavaṇṇanā
     [41] Pañcamassa paṭhame ñāṇadassanapaṭilābhāyāti dibbacakkhupaṭhamañāṇa-
dassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātīti divāti evaṃ saññaṃ adhiṭṭhāti.
Yathā divā tathā rattinti yathā divā ālokasaññā manasikatā, tameva taṃ
rattiṃpi manasikaroti. Dutiyapadepi eseva nayo. Sappabhāsanti dibbacakkhuñāṇo-
bhāsena sahobhāsaṃ. Kiñcāpi ālokasadisaṃ kataṃ, attho pana 2- evaṃ sallakkhetabbo.
Dibbacakkhuñāṇāloko hi idha adhippeto.
     Viditāti  pākaṭā hutvā. Kathaṃ pana vedanā viditā 3- uppajjanti, viditā
abbhatthaṃ gacchantīti? idha bhikkhu vatthuṃ pariggaṇhāti, ārammaṇaṃ pariggaṇhāti.
Tassa pariggahitavatthārammaṇatāya tā vedanā "evaṃ uppajjitvā evaṃ ṭhatvā evaṃ
nirujjhantī"ti viditā uppajjanti, viditā tiṭṭhanti, viditā abbhatthaṃ gacchanti
nāma. Saññāvitakkesupi eseva nayo.
     Udayabbayānupassīti udayañca vayañca passanto. Iti rūpanti evaṃ rūpaṃ
ettakaṃ rūpaṃ na ito  paraṃ rūpaṃ atthīti. Iti rūpassa samudayoti evaṃ rūpassa
@Footnote: 1 Sī. muttacāgataṃ        2 cha.Ma. panettha na     2 Ma. evaṃ viditā
Uppādo. Atthaṅgamoti pana bhedo adhippeto. Vedanādīsupi eseva nayo. Idañca
pana me taṃ bhikkhave sandhāya bhāsitanti bhikkhave yaṃ mayā etaṃ puṇṇakapañhe
"saṅkhāya lokasmin"tiādi bhāsitaṃ, taṃ idaṃ phalasamāpattiṃ sandhāya bhāsitanti
attho.
     Tattha saṅkhāyāti ñāṇena jānitvā. Lokasminti sattaloke. Paroparānīti
avacāni uttamāni. 1- Iñjitanti calanaṃ. 2- Natthi kuhiñci loketi lokasmiṃ
katthaci ekakkhandhepi ekāyatanepi ekadhātuyāpi ekārammaṇepi natthi. Santoti
paccanīkakkilesavūpasamena santo. Vidhūmoti kodhadhūmena vigatadhumo. Evamettha suttante
maggekaggatampi kathetvā gāthāya phalasamāpattiyeva kathitāti.



             The Pali Atthakatha in Roman Book 15 page 342-343. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7922              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7922              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=386              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2376              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2350              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2350              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]