ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        6. Kusinārasuttavaṇṇanā
     [76] Chaṭṭhe upavattaneti pācīnagatāya sālapantiyā uttarena nivattitvā
ṭhitāya vemajjhaṭṭhāne. Antare 3- yamakasālānanti dvinnaṃ sālarukkhānaṃ antare.
Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā. "buddho nu kho na buddho
@Footnote: 1 cha.Ma. aviraddhappaṭipadaṃ         2 cha.Ma. asappurisabhāvasādhakaṃ      3 cha.Ma. antarena
Nu kho, dhammo nu kho na dhammo nu kho, saṃgho nu kho, na saṃgho nu kho,
maggo nu kho na maggo nu kho, paṭipadā nu kho na paṭipadā nu kho"ti
yassa saṃsayo uppajjeyya, taṃ vo vadāmi pucchatha bhikkhaveti ayamettha saṅkhepattho.
Satthugāravenapi na puccheyyāthāti "mayaṃ satthu santike pabbajimha, cattāro paccayāpi
no satthu santakāva, te 1- mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja
pacchime kāle kaṅkhaṃ kātun"ti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi
bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhussa sandiṭṭho sambhatto,
so tassa ārocetu, ahaṃ ekabhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe
nikkaṅkhā bhaveyyāthāti 2- dasseti. Evaṃ pasannoti evaṃ saddahāmi ahanti attho.
Ñāṇamevāti nikkaṅkhābhāvapaccakkhakaraṇañāṇaṃyeva ettha tathāgatassa, na saddhāmattanti
attho. Imesaṃ hi ānandāti imesaṃ antosāṇiyaṃ nisinanānaṃ pañcannaṃ bhikkhusatānaṃ.
Yo pacchimakoti yo guṇavasena pacchimako, ānandattheraṃyeva sandhāyāha.



             The Pali Atthakatha in Roman Book 15 page 359-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8311              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8311              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=471              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3482              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3484              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3484              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]