ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         14. 4. Puggalavagga
                        1. Saṃyojanasuttavaṇṇanā
     [131] Catutthassa paṭhame upapattipaṭilābhiyānīti yehi antarā upapattiṃ paṭilabhati.
Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ
appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā pana antarāparinibbāyissa
@Footnote: 1 cha.Ma. sīlaṃ     2 Sī. balinā
Antarā upapatti natthi, yaṃ pana so tattha jhānaṃ samāpajjati, taṃ kusalattā
"upapattibhavassa paccayo"tveva saṅkhyaṃ gacchati. Tasmāssa "upapattipaṭilābhiyāni
saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnānī"ti vuttaṃ. Orambhāgiyesu
ca appahīnaṃ upādāya sakadāgāmissa avisesena "orambhāgiyāni saṃyojanāni
appahīnānī"ti vuttaṃ. Sesamettha uttānameva.
                        2. Paṭibhāṇasuttavaṇṇanā
     [132] Dutiye yuttapaṭibhāṇo no muttapaṭibhāṇoti pañhaṃ kathento yuttameva
katheti, sīghaṃ pana na katheti, saṇikameva kathetīti attho. Iminā nayena sabbapadāni
veditabbāni.
                       3. Ugghaṭitaññūsuttavaṇṇanā
     [133] Tatiye catunnampi puggalānaṃ iminā suttena viseso veditabbo:-
              "katamo ca puggalo ugghaṭitaññū, yassa puggalassa saha
         udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū.
         Katamo ca puggalo vipacitaññū, yassa puggalassa vitthārena atthe
         vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū.
         Katamo ca puggalo neyyo, yassa puggalassa uddesato paripucchato
         yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato anu-
         pubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Katamo
         ca puggalo padaparamo, yassa puggalassa bahumpi suṇato bahumpi
         bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammā-
         bhisamayo hoti, ayaṃ vuccati puggalo padaparamoti 1-
@Footnote: 1 abhi. pu. 36/151/152 catukkapuggalapaññatti
                       4. Uṭṭhānaphalasuttavaṇṇanā
     [134] Catutthe uṭṭhānaviriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ
kiñcideva labhitvā jīvikaṃ kappeti, taṃ pana uṭṭhānaṃ āgamma kiñci puññaphalaṃ
na paṭilabhati, ayaṃ uṭṭhānaphalūpajīvī na kammaphalūpajīvī nāma. Cātummahārājike
pana deve ādiṃ katvā sabbepi devā uṭṭhānaviriyena vinā puññaphalasseva upajīvanato
kammaphalūpajīvino na uṭṭhānaphalūpajīvino nāma. Rājarājamahāmattādayo uṭṭhānaphalūpajīvino
ca kammaphalūpajīvino ca. Nerayikasattā neva uṭṭhānaphalūpajīvino na kammaphalūpajīvino.
Imasmiṃ sutte puññaphalameva kammaphalanti adhippetaṃ, tañca tesaṃ natthi.
                        5. Sāvajjasuttavaṇṇanā
     [135] Pañcame paṭhamo andhabālaputhujjano, dutiyo antarantarā kusalakārako
lokiyaputhujjano, tatiyo sotāpanno, sakadāgāmianāgāminopi eteneva saṅgahitā.
Catuttho khīṇāsavo. So hi ekanteneva anavajjo.
                        6-7. Sīlasuttādivaṇṇanā
     [136-137] Chaṭṭhe paṭhamo lokiyamahājano, dutiyo sukkhavipassako sotāpanno
ca sakadāgāmī ca, tatiyo anāgāmī. So hi yasmā taṃkhaṇikampi upapattinimittakaṃ
jhānaṃ paṭilabhatiyeva, tasmā sukkhavipassakopi samādhismiṃ paripūrakārīyeva. Catuttho
khīṇāsavoyeva. So hi sabbesaṃ līlādīnaṃ paccanīkānaṃ pahīnattā sabbattha paripūrakārī
nāma. Sattamepi chaṭṭhe vuttanayeneva puggalaparicchedo veditabbo.
                        8. Nikkaṭṭhasuttavaṇṇanā
     [138] Aṭṭhame nikkaṭṭhakāyoti niggatakāyo. 1- Anikkaṭṭhacittoti
anupaviṭṭhacitto. Kāyeneva gāmato nikkhanto, cittena araññe vasantopi gāmameva
paviṭṭhoti vuttaṃ hoti. Iminā nayena sabbattha attho veditabbo.
@Footnote: 1 Ma. vigatakāyo
                        9. Dhammakathikasuttavaṇṇanā
     [139] Navame asahitanti atthena asaṃyuttaṃ. Na kusalā hotīti acchekā 1-
hoti. Sahitāsahitassāti atthanissitassa vā anissitassa vā. Evaṃ sabbattha attho
veditabbo.
                         10. Vādīsuttavaṇṇanā
     [140] Dasame atthato pariyādānaṃ gacchatīti aṭṭhakathaṃ pucchito pariyādānaṃ
parikkhayaṃ gacchati, kathetuṃ na sakkoti. No byañjanatoti byañjanaṃ panassa pavattati
na pariyādiyati. Eseva nayo sabbatthāti.
                         Puggalavaggo catuttho.
                        ----------------



             The Pali Atthakatha in Roman Book 15 page 379-382. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8741              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8741              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=525              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6110              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6263              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6263              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]