ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         17. 2. Paṭipadāvagga
                        1. Saṅkhittasuttavaṇṇanā
     [161] Dutiyassa paṭhame 1- sukhapaṭikkhepena dukkhā. Paṭipajjitabbato paṭipadā
etissāti dukkhāpaṭipadā. 1- Asīghappavattatāya garubhāvena dandhā abhiññā etissāti
dandhābhiññā. Iminā neyena sabbapadesupi attho veditabbo.
                        2. Vitthārasuttavaṇṇanā
     [162] Dutiye abhikkhaṇanti abhiṇhaṃ. Ānantariyanti anantaravipākadāyakaṃ
maggasamādhiṃ. Āsavānaṃ khayāyāti arahattaphalatthāya. Pañcindriyānīti
vipassanāpañcamāni pañcindriyāni. Paññindriyanti hi ettha vipassanāpaññāva
paññindriyanti adhippetā. 2- Sesamettha pālivasena uttānameva.
     Imāsaṃ pana paṭipadānaṃ ayaṃ vibhāgakathā:- idha bhikkhu pubbe akatābhiniveso
pubbabhāge rūpapariggahe kilamati, arūpapariggahe kilamati, paccayapariggahe kilamati tīsu
ṭhānesu kilamati, maggāmagge kilamati. Evaṃ pañcasu ṭhānesu kilamanto vipassanaṃ
pāpuṇāti. Vipassanaṃ patvā udayabbayānupassane bhaṅgānupassane bhayatupaṭṭhāne
ādīnavānupassane nibbidānupassane muñcitukamyatāñāṇe saṅkhārupekkhāñāṇe
anulomañāṇe gotrabhuñāṇeti imesu navasu vipassanāñāṇesupi kilamitvā lokuttaramaggaṃ
pāpuṇāti. Tassa so lokuttaramaggo evaṃ dukkhena garubhāvena sacchikatattā dukkhāpaṭipado
dandhābhiñño nāma jāto. Yo pana pubbabhāge pañcasu ñāṇesu kilamanto aparabhāge navasu
vipassanāñāṇesu akilamitvā maggaṃ sacchikaroti, tassa so maggo evaṃ dukkhena
agarubhāvena sacchikatattā dukkhāpaṭipado khippābhiñño nāma jāto. Iminā upāyena
itarāpi dve veditabbā.
@Footnote: 1-1 Sī. sukhapaṭikkhepena dukkhā, paṭipajjitabbato paṭipadā      2 cha.Ma. adhippetaṃ
     Goṇapariyesakaupamāhi cetā vibhāvetabbā:- ekassa hi purisassa cattāro
goṇā palāyitvā aṭaviṃ paviṭṭhā. So sakaṇṭake sagahane 1- vane te pariyesanto
gatamaggeneva kicchena kasirena gantvā gahanaṭṭhāneyeva nilīne goṇepi kicchena
kasirena addasa. Eko kicchena gantvā 2- abbhokāse ṭhite khippameva addasa.
Aparo agahanena abbhokāsamaggena gantvā gahanaṭṭhāne nilīne kicchena kasirena
addasa. Aparo abbhokāsamaggeneva sukhena gantvā abbhokāse ṭhiteyeva khippaṃ
addasa. Tattha cattāro goṇā viya cattāro ariyamaggā daṭṭhabbā. Goṇe pariyesanto
puriso viya yogāvacaro, gahanamaggena kicchena kasirena gamanaṃ viya pubbabhāge
pañcasu ñāṇesu kilamato dukkhāpaṭipadā. Gahanaṭṭhāne nilīnānaṃ kiccheneva
dassanaṃ viya aparabhāge navasu ñāṇesu kilamantassa ariyamaggānaṃ dassanaṃ. Iminā
upāyena sesaupamāpi yojetabbā.
                         3. Asubhasuttavaṇṇanā
     [163] Tatiye asubhānupassī kāye viharatīti attano karajakāye "yathā etaṃ, tathā
idan"ti iminā nayena bahiddhā diṭṭhānaṃ dasannaṃ asubhānaṃ upasaṃharaṇavasena asubhānupassī
viharati, attano kāyaṃ asubhato paṭikūlato ñāṇena passatīti attho. Āhāre
paṭikūlasaññīti 3- navannaṃ paṭikūlānaṃ vasena kavaḷiṅkārāhāre paṭikūlasaññī. Sabbaloke
anabhiratisaññīti sabbasmiṃpi tedhātuke lokasannivāse anabhiratāya ukkaṇṭhitasaññāya
samannāgato. Sabbasaṅkhāresu aniccānupassīti sabbepi tebhūmikasaṅkhāre
aniccato anupassanto. Maraṇasaññāti maraṇaṃ ārabbha uppannasaññā. Ajjhattaṃ
supaṭṭhitā hotīti niyakajjhatte suṭṭhu upaṭṭhitā hoti. Ettāvatā balavavipassanā
kathitā. Sekhabalānīti sikkhanakānaṃ balāni. Sesamettha pālivasena uttānameva.
"asubhānupassī"tiādīni pana dukkhāya paṭipadāya dassanatthaṃ vuttāni,
@Footnote: 1 Ma. sakalagahane     2 cha.Ma. aparo abbhokāsamaggena sukhena gantvā
@3 ka. anabhiratasaññīti
Paṭhamajjhānādīni sukhāya. Asubhādīni hi paṭikūlārammaṇāni, tesu pana pakatiyāva
sampiyāyamānaṃ 1- cittaṃ allīyati. Tasmā tāni bhāvento dukkhāpaṭipadaṃ paṭipanno
nāma hoti. Paṭhamajjhānādīni  paṇītasukhāni, tasmā tāni paṭipanno sukhāpaṭipadaṃ paṭipanno
nāma hoti.
     Ayampanettha sabbasādhāraṇā upamā:- saṅgāmāvacarapuriso hi phalakakoṭṭhakaṃ
katvā pañcāvudhāni sannayhitvā saṅgāmaṃ pavisati, so antarā vissamitukāmo
phalakakoṭṭhakaṃ paṭipavisitvā vissamati ceva pānabhojanādīni ca paṭisevati. Tato puna
saṅgāmampi pavisitvā kammaṃ karoti. Tattha saṅgāmo viya kilesasaṅgāmo daṭṭhabbo,
phalakakoṭṭhako viya pañca nissayabalāni, saṅgāmaṃ pavisanapuriso viya yogāvacaro,
pañcāvudhasannāho viya vipassanāpañcamāni indriyāni, saṅgāmaṃ pavisanakālo viya
vipassanāya kammakaraṇakālo, vissamitukāmassa phalakakoṭṭhakaṃ pavisitvā vissamanapāna-
bhojanāni paṭisevanakālo viya vipassanāya kammaṃ karontassa cittuppādassa
nirassādakkhaṇe pañca balāni nissāya cittaṃ sampahaṃsanakālo, vissamitvā khāditvā
pivitvā ca puna saṅgāmapavisanakālo viya pañcahi balehi cittaṃ sampahaṃsetvā puna
vipassanāya kammaṃ karontassa vivaṭṭetvā arahattaggahaṇakālo veditabbo. Imasmiṃ
pana sutte balāni ceva indriyāni ca missakāneva kathitāni. 2-
                        4. Paṭhamakhamasuttavaṇṇanā
     [164] Catutthe akkhamāti anadhivāsikapaṭipadā. 3- Khamāti adhivāsikapaṭipadā.
Damāti indriyadamanapaṭipadā. Samāti akusalavitakkānaṃ vūpasamanapaṭipadā. Rosantaṃ
paṭirosatīti ghaṭṭentaṃ paṭighaṭṭeti. Bhaṇḍantaṃ paṭibhaṇḍatīti paharantaṃ paṭippaharati.
Pañcamachaṭṭhāni uttānatthāneva.
@Footnote: 1 Ma. pakatiyā samānaṃ    2 cha.Ma. kathitānīti    3 Ma. anadhivāsakapaṭipadā
                     7. Mahāmoggallānasuttavaṇṇanā
     [167] Sattame mahāmoggallānattherassa heṭṭhimā tayo maggā sukhāpaṭipadā
dandhābhiññā ahesuṃ, arahattamaggo dukkhāpaṭipado khippābhiñño. Tasmā evamāha
"yāyaṃ paṭipadādukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi
cittaṃ vimuttan"ti.
                        8. Sāriputtasuttavaṇṇanā
     [168] Aṭṭhame dhammasenāpatittherassa heṭṭhimā tayo maggā sukhāpaṭipadā
dandhābhiññā ahesuṃ, arahattamaggo sukhāpaṭipado khippābhiñño. Tasmā "yāyaṃ
paṭipadā sukhā khippābhiññā"ti āha. Imesu pana dvīsupi suttesu missikāva
paṭipadā kathitāti veditabbā.
                        9. Sasaṅkhārasuttavaṇṇanā
     [169] Navame paṭhamadutiyapuggalā sukkhavipassakā sasaṅkhārena sampayogena
saṅkhāranimittaṃ upaṭṭhapenti. Tesu eko vipassanindriyānaṃ balavattā idheva
kilesaparanibbānena parinibbāyati, eko indriyānaṃ dubbalatāya idha asakkonto
anantare attabhāve tadeva mūlakammaṭṭhānaṃ paṭilabhitvā sasaṅkhārena sampayogena
saṅkhāranimittaṃ upaṭṭhapetvā kilesaparinibbānena parinibbāyati, tatiyacatutthā
samathayānikā. Tesaṃ eko asaṅkhārena appayogena indriyānaṃ balavattā idheva kilese
khepeti, eko indriyānaṃ dubbalattā idha asakkonto anantare attabhāve tadeva
mūlakammaṭṭhānaṃ paṭilabhitvā asaṅkhārena appayogena kilese khepetīti veditabbo.
                        10. Yuganaddhasuttavaṇṇanā
     [170] Dasame samathapubbaṅgamanti samathaṃ pubbaṅgamaṃ purecārikaṃ katvā. Maggo
sañjāyatīti paṭhamo lokuttaramaggo nibbattati. So taṃ magganti
Ekacittakkhaṇikamaggasseva āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento
tameva āsevati bhāveti bahulīkarotīti vuccati. Vipassanāpubbaṅgamanti vipassanaṃ
pubbaṅgamaṃ purecārikaṃ katvā. Samathaṃ bhāvetīti, pakatiyā vipassanālābhī vipassanāya
ṭhatvā samādhiṃ uppādetīti attho.
     Yuganaddhaṃ bhāvetīti yuganaddhaṃ katvā bhāveti. Tattha teneva cittena samāpattiṃ
samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo
samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo
samāpajjatīti. Kathaṃ? paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati, saṅkhāre
sammasitvā dutiyajjhānaṃ samāpajjati. Tato vuṭṭhāya puna saṅkhāre sammasati. Saṅkhāre
sammasitvā tatiyajjhānaṃ .pe. Nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato
vuṭṭhāya saṅkhāre sammasati. Evamayaṃ 1- samathavipassanaṃ yuganaddhaṃ bhāveti nāma.
     Dhammuddhaccaviggahitanti samathavipassanādhammesu dasavipassanūpakkilesasaṅkhātena
uddhaccena viggahitaṃ, suggahitanti attho. So āvuso samayoti iminā sattānaṃ
sappāyānaṃ paṭilābhakālo kathito. Yantaṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ
okkamitvā pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatīti vipassanāvīthiṃ paccotaritvā
tasmiṃyeva gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati. Sannisīdatīti ārammaṇavasena
sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti 2- sammā ādhiyati
suṭṭhapitaṃ hoti. Sesamettha uttānatthamevāti.
                         Paṭipadāvaggo dutiyo.
@Footnote: 1 Ma. evamassa     2 Sī. santiṭṭhati  patiṭṭhāti



             The Pali Atthakatha in Roman Book 15 page 387-391. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=528              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6198              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6355              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6355              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]