ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page398.

Maggavajjhataṇhaṃ samūlikaṃ chindi. Vivaṭṭayi 1- saṃyojananti dasavidhampi saṃyojanaṃ vivaṭṭayi ubbaṭṭetvā pajahi. Sammāmānābhisayāti hetunā kāraṇena navavidhassa mānassa pahānābhisamayā. Antamakāsi dukkhassāti vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ akāsi, katvā ṭhitoti attho. Iti satthārā saṃyuttamahānikāye rāhulovāde 2- vipassanā kathitā, cūḷarāhulovādepi 3- vipassanā kathitā, ambalaṭṭhikārāme rāhulovāde 4- daharassa sato musāvādā veramaṇī kathitā, mahārāhulovāde 5- vipassanāva kathitā. Imasmiṃ aṅguttaramahānikāye ayaṃ catukoṭikasuññatā nāma kathitāti. 8. Jambālīsuttavaṇṇanā [178] Aṭṭhame santaṃ cetovimuttinti aṭṭhannaṃ samāpattīnaṃ aññataraṃ samāpattiṃ. Sakkāyanirodhanti tebhūmikavaṭṭasaṅkhātassa sakkāyassa nirodhaṃ, nibbānanti attho. Na pakkhandatīti ārammaṇavasena na pakkhandati. Sesapadesupi eseva nayo. Na pāṭikaṅkhoti na pāṭikaṅkhitabbo. Lepagatenāti lepamakkhitena. Imasmiñca panatthe 6- nadīpāraṃ gantukāmapurisopammaṃ āharitabbaṃ:- eko kira puriso caṇḍasotāya vāḷamacchākulāya nadiyā pāraṃ gantukāmo "orimatīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimatīraṃ khemaṃ appaṭibhayaṃ, kiṃ nu kho katvā pāraṃ gamissāmī"ti paṭipāṭiyā ṭhite aṭṭha kakudharukkhe disvā "sakkā imāya rukkhapaṭipāṭiyā gantun"ti manaṃ katvā "kakudharukkhā nāma maṭṭhasākhā honti, sākhāya hatthā na saṇṭhaheyyun"ti nigrodhapilakkharukkhādīnaṃ aññatarassa lākhāya 7- hatthapāde makkhitvā dakkhiṇahatthena ekaṃ sākhaṃ gaṇhi. Hattho tattheva laggi. Puna vāmahatthena dakkhiṇapādena vāmapādenāti cattāropi hatthapādā tattheva laggiṃsu. So adhosiro lambamāno uparinadiyaṃ deve vuṭṭhe puṇṇāya nadiyā sote nimuggo kumbhīlādīnaṃ bhakkho ahosi. @Footnote: 1 Sī. āvattayi, cha. vivattayi 2 saṃ.kha. 17/91/108 rāhulasutta @3 Ma. u. 14/416/356 cūḷarāhulovādasutta 4 Ma.Ma. 13/107/84 cūḷarāhulovādasutta @5 Ma.Ma. 13/113/91 mahārāhulovādasutta 6 cha.Ma. panettha 7 Ma. lepassa

--------------------------------------------------------------------------------------------- page399.

Tattha nadīsotaṃ viya saṃsārasotaṃ daṭṭhabbaṃ, sotassa pāraṃ gantukāmapuriso viya yogāvacaro, orimatīraṃ viya sakkāyo, pārimatīraṃ viya nibbānaṃ, paṭipāṭiyā ṭhitā aṭṭha kakudharukkhā viya aṭṭha samāpattiyo, lepagatena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthike asodhetvā samāpattisamāpajjanaṃ, catūhi hatthapādehi sākhāya baddhassa olambanaṃ viya paṭhamajjhāne nikantiyā laggakālo, uparisote vuṭṭhi viya chasu dvāresu kilesānaṃ uppannakālo, nadiyā puṇṇāya sote nimuggassa kumbhīlādīnaṃ bhakkhabhūtakālo viya saṃsārasote nimuggassa catūsu apāyesu dukkhānubhavanakālo veditabbo. Suddhena hatthenāti sudhotena parisuddhahatthena. Imasmiṃpi atthe tādisameva opammaṃ kattabbaṃ:- tattheva hi pāraṃ gantukāmo puriso "kakudharukkhā nāma maṭṭhasākhā, kiliṭṭhahatthena gaṇhantassa hattho parigaleyyā"ti hatthapāde sudhote katvā ekaṃ sākhaṃ gaṇhitvā paṭhamarukkhaṃ āruḷho. Tato otaritvā dutiyaṃ .pe. Tato otaritvā aṭṭhamaṃ, aṭṭhamarukkhato 1- otaritvā pārimatīre khemantabhūmiṃ gato. Tattha "imehi rukkhehi pārimatīraṃ gamissāmī"ti tassa purisassa cintitakālo viya yogino "aṭṭha samāpattiyo samāpajjitvā samāpattito vuṭṭhāya arahattaṃ gaṇhissāmī"ti 2- cintitakālo, suddhena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthikadhamme sodhetvā samāpattisamāpajjanaṃ, tattha paṭhamarukkhārohaṇakālo viya paṭhamajjhānasamāpattikālo, paṭhamarukkhato oruyha dutiyaṃ āruḷhakālo viya paṭhamajjhāne nikantiyā abaddhassa tato vuṭṭhāya dutiyajjhānaṃ samāpannakālo .pe. Sattamarukkhato oruyha aṭṭhamaṃ āruḷhakālo viya ākiñcaññāyatanasamāpattiyaṃ nikantiyā abaddhassa tato vuṭṭhāya nevasaññānāsaññāyatanasamāpannakālo. Aṭṭhamarukkhato oruyha pārimaṃ tīraṃ khemantabhūmiṃ gatakālo viya nevasaññānāsaññāyatane nikantiyā 3- abaddhassa samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattakālo veditabbo. @Footnote: 1 Ma. tato 2 cha.Ma. gamissāmīti 3 Sī. niyantiyā

--------------------------------------------------------------------------------------------- page400.

Avijjāppabhedaṃ manasikarotīti aṭṭhasu ṭhānesu aññāṇabhūtāya ghanabahalamahāavijjāya pabhedasaṅkhātaṃ arahattaṃ manasikaroti. Na pakkhandatīti ārammaṇavaseneva na pakkhandati. Jambālīti gāmato nikkhantassa mahāudakassa patiṭṭhānabhūto mahāāvāṭo. Anekavassagaṇikāti gāmassa vā nagarassa vā uppannakāleyeva uppannattā anekāni vassagaṇāni 1- uppannāya etissāti anekavassagaṇikā. Āyamukhānīti catasso pavisanakandaRā. Apāyamukhānīti apāyavāhanakacchiddāni. 2- Na āḷippabhedo pāṭikaṅkhoti na pāḷippabhedo pāṭikaṅkhitabbo. Na hi tato udakaṃ uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ gahetvā mahāsamuddaṃ sampāpuṇāti. Imassa panatthassa āvibhāvanatthaṃ uyyānagavesakaopammaṃ āharitabbaṃ. Eko kira nagaravāsī 3- kulaputto uyyānaṃ gavesanto nagarato nātidūre nāccāsanne mahantaṃ jambāliṃ addasa, so "imasmiṃ ṭhāne ramaṇīyaṃ uyyānaṃ bhavissatī"ti sallakkhetvā kuddālaṃ ādāya cattāripi kandarāni pidhāya apavāhanakacchiddāni vivaritvā aṭṭhāsi. Devo na sammāvassi, avasesaudakaṃ apavāhanakacchiddena parissavitvā gataṃ. Cammakhaṇḍapilotikādīni tattheva pūtikāni jātāni, pāṇakā saṇṭhitā, samantā anūpagamanīyā jātā. Upagatānampi nāsāpuṭe pidhāya pakkamitabbaṃ hoti. So katipāhena āgantvā paṭikkamma ṭhito oloketvā "na sakkā upagantun"ti pakkāmi. Tattha nagaravāsī kulaputto viya yogāvacaro daṭṭhabbo, uyyānaṃ gavesantena gāmadvāre jambāliyā diṭṭhakālo viya cātummahābhūtikakāyo, āyamukhānaṃ pihitakālo viya dhammassavanodakassa aladdhakālo, apāyamukhānaṃ vivaṭkālo viya chadvārikasaṃvarassa vissaṭṭhakālo, devassa sammā avuṭṭhakālo viya sappāyakammaṭṭhānassa aladdhakālo, avasesaudakassa apāyamukhehi parissavitvā gatakālo viya abbhantare guṇānaṃ parihīnakālo, udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ @Footnote: 1 Ma. vassagaṇanāni 2 apavāhanacchiddāni. evamuparipi 3 cha.Ma. nagaravāsiko

--------------------------------------------------------------------------------------------- page401.

Asamatthakālo viya arahattamaggena avijjāpāliṃ bhinditvā kilesarāsiṃ vidhamitvā nibbānaṃ sacchikātuṃ asamatthakālo, cammakhaṇḍapilotikādīnaṃ tattheva pūtibhāvo viya abbhantare rāgādikilesehi paripūritakālo, tassa āgantvā disvā vippaṭisārino gatakālo viya vaṭṭasamaṅgipuggalassa vaṭṭe abhiratikālo veditabbo. Ālippabhedo pāṭikaṅkhoti pālibhedo paṭikaṅkhitabbo. Tato hi udakaṃ uṭṭhāya pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ sakkhissatīti attho. Idhāpi tadeva opammaṃ āharitabbaṃ. 1- Tattha āyamukhānaṃ vivaṭakālo viya sappāyadhammassavanassa laddhakālo, apāyamukhānaṃ pihitakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, 2- devassa sammā vuṭṭhakālo viya sappāyakammaṭṭhānassa laddhakālo, udakavāhakassa 3- uṭṭhāya pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pattakālo viya arahattamaggena avijjaṃ bhinditvā akusalarāsiṃ vidhamitvā arahattaṃ sacchikatakālo, āyamukhehi paviṭṭhena udakena sarassa paripuṇṇakālo viya abbhantare lokuttaradhammehi paripuṇṇakālo, samantato vatiṃ katvā rukkhe ropetvā uyyānamajjhe pāsādaṃ māpetvā nāṭakāni paccupaṭṭhapetvā subhojanaṃ bhuñjantassa nisinnakālo viya dhammapāsādaṃ āruyha nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo veditabbo. Sesamettha uttānatthameva. Desanā pana lokiyalokuttaramissikā kathitā. 9. Nibbānasuttavaṇṇanā [179] Navame hānabhāgiyā saññātiādīsu "paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti, hānabhāginī paññā"ti 4- evaṃ abhidhamme vuttanayeneva attho veditabbo. Yathābhūtaṃ nappajānantīti yathāsabhāvato maggañāṇena na jānanti. @Footnote: 1 Ma. āharitvā katā 2 Ma. paṭisaṇṭhitakālo @3 cha.Ma. udakassa 4 abhi. vi. 35/799/402 catukkaniddesa

--------------------------------------------------------------------------------------------- page402.

10. Mahāpadesasuttavaṇṇanā [180] Dasame bhoganagare viharatīti parinibbānasamaye cārikaṃ caranto taṃ nagaraṃ patvā tattha viharati. Ānandacetiyeti ānandayakkhassa bhavanaṭṭhāne patiṭṭhitavihāre. Mahāpadeseti mahāokāse mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho. Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ. 1- Evaṃ kate hi pacchā "idaṃ na sametī"ti vuccamānopi "kiṃ pubbeva ayaṃ dhammo, idāni na dhammo"ti vatvā laddhiṃ na vissajjesi. Nappaṭikkositabbanti "kiṃ esa bālo vadatī"ti evaṃ pubbeva na vattabbaṃ. Evaṃ vutte hi vattuṃ yuttāyuttampi na vakkhati. Tenāha anabhinanditvā appaṭikkositvāti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvāti "imasmiṃ ṭhāne pāli vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathitā, imasmiṃ ṭhāne pubbāparaṃ kathitan"ti suṭṭhu gahetvā. Sutte otāretabbānīti sutte otaritabbāni. Vinaye sandassetabbānīti vinaye saṃsandetabbāni. Ettha ca suttanti vinayo vutto. Yathāha "kattha paṭikkhittaṃ, sāvatthiyaṃ paṭikkhittaṃ, suttavibhaṅge"ti. 2- Vinayoti khandhako. Yathāha "kosambiyā 3- vinayātisāre"ti. Evaṃ vinayapi ṭakampi na pariyādiyati. Ubhatovibhaṅgaṃ pana suttaṃ khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathīdaṃ? jātakaṃ paṭisambhidā niddeso Suttanipāto dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthā apadānanti. Sudinnatthero pana "asuttanāmakaṃ buddhavacanaṃ natthī"ti taṃ sabbaṃ paṭikkhipitvā "tīṇi piṭakāni suttaṃ, vinayo pana kāraṇan"ti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari:- @Footnote: 1 Ma. na gahetabbaṃ 2 vi.cu. 7/457/301 sattasatikakkhandhaka 3 cha. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page403.

"ye kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya, saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya saṃvattanti no viriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya, ācayāya saṃvattanti no apacayāya. Ekaṃsena gotami jāyyeāsi `neso dhammo neso vinayo netaṃ satthusāsanan'ti. 1- Ye ca kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, viriyārambhāya saṃvattanti no kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti no ācayāya. Ekaṃsena gotami jāneyyāsi `eso dhammo eso vinayo etaṃ satthusāsanan"ti. 1- Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti ekasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti sutte paṭipāṭiyā katthaci anāgantvā jalliṃ 2- uṭṭhāpetvā guḷhavessantaraguḷha- ummaggaguḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni hontīti. Tena vuttaṃ "iti hidaṃ bhikkhave chaḍḍeyyāthā"ti. Etenpāyena sabbattha attho veditabbo. Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ bhikkhave catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyāthāti. Sañcetaniyavaggo tatiyo. @Footnote: 1 vi.cu. 7/406/239 bhikkhunikkhandhaka 2 cha.Ma. challiṃ


             The Pali Atthakatha in Roman Book 15 page 398-403. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9136&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9136&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=529              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]