ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        3. Saṅgāravasuttavaṇṇanā
     [193] Tatiye pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgagahitena.
Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāganissaraṇaṃ
Vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ
vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo
samucchedanissaraṇaṃ nāma. Taṃ tividhaṃpi nappajānātīti attho. Attatthampītiādīsu
arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho
nāma, sveva duvidhopi ubhayattho nāma, iminā nayena sabbavāresu attho veditabbo.
     Ayaṃ pana viseso:- byāpādassa nissaraṇantiādīsu hi dve nissaraṇāni
vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya
paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, anāgāmimaggo samucchedanissaraṇaṃ, thīnamiddhassa
ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhacca-
kukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo,
kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavaṭṭhānaṃ
vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.
     Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā
upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena
saṃsaṭṭho. Ukkuṭṭhitoti kuṭṭhito. 1- Ussadakajātoti usumajāto. 2-
Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā
udakapiṭṭhiṃ chādetvā nibbattena paṇakena pariyonaddho. Vāteritoti vātena pharito 3-
kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamabhūto. 4-
Andhakāre nikkhittoti koṭṭhakantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte
bhagavā tīhi bhavehi desanaṃ nivaṭṭetvā  5- arahattanikūṭena niṭṭhapeti, 6- brāhmaṇo pana
saraṇamatte patiṭṭhitoti.
@Footnote: 1 Sī. ukkaṭṭhitoti kathito, cha.Ma. ukkudhito kudhito  2 cha.Ma. usumakajāto
@3 cha.Ma. erito  4 cha.Ma. kaddamībhūto  5 Sī.,Ma. nibbaṭṭetvā  6 cha.Ma. niṭṭhapesi



             The Pali Atthakatha in Roman Book 16 page 73-74. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1644              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1644              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5377              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5429              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]