ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       10. Nissāraṇīyasuttavaṇṇanā
     [200] Dasame nissāraṇīyāti nissaṭā visaññuttā. Dhātuyoti attasuñña-
sabhāvā. Kāmaṃ manasikarototi kāmaṃ manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ
gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho.
Na pakkhandatīti na pavisati. Na pasīdatīti pasādaṃ nāpajjati. Na santiṭṭhatīti
na patiṭṭhahati. Na vimuccatīti nādhimuccati. Yathā pana kukkuṭapattaṃ  vā nhārudaddulaṃ
vā aggimhi pakkhittaṃ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati, evaṃ
paṭilīyati na sampasārīyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma asubhesu paṭhamaj-
jhānaṃ, tadassa 2- manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ
asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā
suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu
vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti
dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vediyatīti so taṃ
kāmavedanaṃ vighātapariḷāhavedanañca na vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇanti
idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana
taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyamaggaṃ patvā anāgāmiphalena
nibbānaṃ disvā "puna kāmā nāma natthī"ti jānāti. Tassa cittaṃ accantanissaraṇa-
meva. Sesapadesupi eseva nayo.
     Ayaṃ pana viseso:- dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma.
@Footnote: 1 cha.Ma. na kālavassanti  2 cha.Ma. tamassa

--------------------------------------------------------------------------------------------- page83.

Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇañcettha arahattaphalaṃ yojetabbaṃ. Pañcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattappattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyassa nissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno "puna sakkāyo natthī"ti uppannaarahattaphala- samāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ. Idāni evaṃ sakkāyanissaraṇanirodhaṃ patvā ṭhitassa khīṇāsavassa vaṇṇaṃ kathento tassa kāmanandīpi nānusetītiādimāha. Tattha nānusetīti na nibbattati. Ananusayāti anibbattiyā. Sesamettha uttānatthamevāti. Brāhmaṇavaggo pañcamo. Catutthapaṇṇāsako niṭṭhito. ---------------


             The Pali Atthakatha in Roman Book 16 page 82-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1840&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1840&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=200              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5677              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5751              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5751              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]