ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          3. Sīlasuttavaṇṇanā
     [213] Tatiye dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo
@Footnote: 1 Ma. chinnaparibandhoti lokuttaraparibandhassa, cha. chinnaparipanthoti
@lokuttaraparipanthassa  2 cha.Ma. kicchajīvikāyāvahanato

--------------------------------------------------------------------------------------------- page88.

Bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānaṃpi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti, yadi kasiyā yadi vaṇijjāya pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa mūlaṃ nassati. Māghātakālepi pāṇātipātaṃ adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati. Gahaṭṭhassa "asuko asukakule jāto dussīlo pāpadhammo pariccatta- idhalokaparaloko bhattamattaṃpi 1- na detī"ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa "asuko nāsakkhi sīlaṃ rakkhituṃ buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato"ti evaṃ abbhuggacchati. Avisāradoti gahaṭṭho tāva "avassaṃ bahunnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissanti vā. Rājakulassa vā dassantī"ti sabhayo upasaṅkamati, maṅkubhūto ca patitakkhandho adhomukho aṅguṭṭhakena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi "bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathaṃpi pavāraṇaṃpi ṭhapetvā sāmaññā cāvetvā nikkaḍḍhissantī"ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi daḷito vicarati, 2- sopi ajjhāsayena maṅku hotiyeva. Sammūḷho kālaṃ karotīti tassa hi maraṇamañce nipannassa dussīlakammaṃ samādāya vattiṭṭhānaṃ āpāthaṃ āgacchati. So ummiletvā idhalokaṃ passati, nimmiletvā paralokaṃ. Tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So "vāretha vārethā"ti viravanto marati. Tena vuttaṃ "sammūḷho kālaṃ karotī"ti. Pañcamaṃ padaṃ pana uttānameva. Ānisaṃsakathā vuttavipariyāyena veditabbā. @Footnote: 1 cha.Ma. salākabhattamattampi 2 cha.Ma. dippito viya carati


             The Pali Atthakatha in Roman Book 16 page 87-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1958&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1958&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5928              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]