ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                           2. Sāraṇīyavagga
                       1. Paṭhamasāraṇīyasuttavaṇṇanā
     [11] Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena
cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ
vasena āgatāni, gihīsupi labbhanti. Bhikkhūnañhi mettacittena ābhisamācārika-
dhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya
saṃghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ,
pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.
     Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpanaṃ kammaṭṭhānakathanaṃ  dhammadesanā
tepiṭakabuddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ "cetiyavandanāya gacchāma, bodhivandanāya
gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya
vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma,

--------------------------------------------------------------------------------------------- page98.

Ajja saṃghassa cattāro paccaye dassāma, saṃghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṃghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā ussāhajātā veyyāvaccaṃ karothā"tiādivacanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā "imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjhā"ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ "ayyā sukhī hontu averā abyāpajjhā"ti cintanaṃ mettaṃ manokammaṃ nāma. Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma, therānaṃ pana pādadhovanadānādibhedaṃ sabbaṃpi sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. "devatthero tissatthero"ti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre āsanaṃ 1- pana paṭipucchantassa "kahaṃ amhākaṃ devatthero, kahaṃ amhākaṃ tissatthero, kadā nu kho āgamissatī"ti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummiletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. "devatthero tissatthero arogo hotu appābādho"ti 2- samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma. Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā pattapariyāpannaṃ pattassa antogataṃ dvittikaṭacchubhikkhāmattampi. 3- @Footnote: 1 cha.Ma. asantaṃ 2 Sī. abyāpajjhoti 3 cha.Ma. dvattikaṭacchubhikkhāmattampi

--------------------------------------------------------------------------------------------- page99.

Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggalapaṭivibhattañca. Tattha "ettakaṃ dassāmi, ettakaṃ dassāmī"ti evaṃ cittena paṭivibhajanaṃ āmisapaṭivibhattaṃ nāma. "asukassa dassāmi, asukassa na dassāmī"ti evaṃ cittena vibhajanaṃ 1- puggalapaṭivibhattaṃ nāma. Tadubhayaṃpi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ:- yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhena lābhaṃ nijigiṃsanāmukhena 2- gihīnaṃ deti, na attanā paribhuñjati, paṭiggaṇhanto ca "saṃghena sādhāraṇaṃ hotū"ti gahetvā ghaṇḍiṃ paharitvā paribhuñjitabbaṃ saṃghasantakaṃ viya passati. Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ:- yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti. Sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhassa vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ. "sīlavantehī"ti vacanato dussīlassa adātuṃpi vaṭṭati. Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūreti, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā @Footnote: 1 cha.Ma. vibhajanaṃ pana 2 cha.Ma. nijigīsanatāmukhena

--------------------------------------------------------------------------------------------- page100.

Nhāyituṃ gacchati, saṃghatthero ca "kasseso patto"ti vatvā "sāraṇīyadhammapūrakassā"ti vutte "āharatha nan"ti sabbaṃ piṇḍapātaṃ vicāretvāva bhuñjitvā rittapattaṃ ṭhapeti. Athakho so bhikkhu rittapattaṃ disvā "mayhaṃ asesetvāva paribhuñjiṃsū"ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso, so 1- sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana "lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī"ti somanassaṃ janeti, tassa puṇṇo nāma hoti. Evaṃ pūritasāraṇīyadhammassa pana neva issā na macchariyaṃ hoti, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, sulabhapaccayo. Pattagatamassa dīyamānaṃpi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā patte devatā ussukkaṃ āpajjanti. Tatrimāni vatthūni:- leṇagirivāsī 2- tissatthero kira mahākhīragāmaṃ 3- upanissāya vasati, paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā khīragāme 4- piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi "laddhaṃ bhante"ti. Vicarimhā āvusoti. So aladdhabhāvaṃ ñatvā āha "bhante yāvāhaṃ āgacchāmi, tāva idheva hothā"ti, mayaṃ āvuso paññāsajanā pattadhovanamattaṃpi 5- na labhimhāti. Bhante nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāra- maggasabhāgaṃ jānantīti. Therā āgamayiṃsu. 6- Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā "gaṇhatha bhante"ti saṃghattheraṃ āha. Thero "amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho"ti sesānaṃ mukhaṃ olokesi. Thero @Footnote: 1 cha.Ma. hesa 2 Sī. loṇagirivāsī, cha.Ma. senagirivāsī, pa.sū. 2/389/202 @mahāsaccakasutta 3 cha.Ma. mahāgirigāmaṃ 4 cha.Ma. girigāme @5 cha.Ma. pattatemanamattampi 6 cha.Ma. āgamesuṃ

--------------------------------------------------------------------------------------------- page101.

Dhammena samena laddho, nikkukkuccā gaṇhathā"ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji. Atha naṃ bhattakiccāvasāne therā pucchiṃsu "kadā āvuso lokuttaradhammaṃ paṭivijjhī"ti. Natthi me bhante lokuttaradhammoti. Jhānalābhīsi āvusoti. Etaṃpi bhante natthīti. Nanu āvuso pāṭihāriyanti. Sāraṇīyadhammo me bhante pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu. Ayameva pana thero cetiyapabbate girikaṇḍe mahāpūjāya 1- dānaṭṭhānaṃ gantvā "imasmiṃ dāne 2- kiṃ varabhaṇḍan"ti pucchi. Dve sāṭakā bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi "eko daharo evaṃ vadatī"ti. "daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī"ti vatvā "mahātherānaṃ dassāmī"ti ṭhapesi. Tassa bhikkhusaṃghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṃghaṃ vissajjetvā daharassa santike nisīditvā "kadā bhante imaṃ dhammaṃ paṭivijjhitthā"ti āha. So pariyāyenapi asantaṃ avadanto "natthi mayhaṃ mahārāja lokuttaradhammo"ti āha. Nanu bhante pubbe avacutthāti. Āma mahārāja sāraṇīyadhammapūrako ahaṃ, tassa 3- me sāraṇīyadhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. "sādhu sādhu bhante, anucchavikamidaṃ tumhākan"ti vatvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu. @Footnote: 1 Ma. girikaṇḍamahāpūjāya, pa.sū. 2/492/306 2 cha.Ma. ṭhāne, su.vi. 2/141/135, @pa.sū. 2/492/306 3 cha.Ma. dhammassa

--------------------------------------------------------------------------------------------- page102.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye "ativiya appanigghoso gāmo, upadhāretha tāvā"ti caṇḍālatissadaharabhikkhuniyo 1- āha. Tā ca gantvā sabbesaṃ palātabhāvaṃ 2- ñatvā āgamma theriyā ārocesuṃ. Sā sutvā "mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā"ti vatvā bhikkhācāra- velāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivaṭṭhā devatā dvādasannaṃpi bhikkhunīnaṃ piṇḍapātaṃ datvā "ayye aññattha mā gacchatha, niccaṃ idheva āgaccheyyāthā"ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so "mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī"ti attadvādasamova attano vasanaṭṭhānā nikkhanto "theriṃ disvā gamissāmī"ti bhātaragāmaṃ āgato. Therī "therā āgatā"ti sutvā tesaṃ santikaṃ gantvā "kiṃ ayyā"ti pucchi. So taṃ pavuttiṃ ārocesi. Sā "ajja ekadivasaṃ vihāre vasitvā sve gamissathā"ti āha. Therā vihāraṃ āgamiṃsu. 3- Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā "imaṃ piṇḍapātaṃ paribhuñjathā"ti āha. Thero "vaṭṭissati therī"ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero "sattatālamatte ṭhitaṃpi bhikkhunībhattameva therī"ti vatvā "bhayaṃ nāma sabbakāle na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno `bho piṇḍapātika bhikkhunībhattaṃ bhuñjitvā vītināmayitthā'ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo"ti maggaṃ paṭipajji. Rukkhadevatāpi "sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na taṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī"ti cintayamānā ṭhatvā @Footnote: 1 cha.Ma. daharabhikkhuniyo 2 cha.Ma. gatabhāvaṃ 3 cha.Ma. agamiṃsu

--------------------------------------------------------------------------------------------- page103.

Therassa gamanaṃ disvā rukkhā oruyha "pattaṃ bhante dethā"ti vatvā pattaṃ gahetvā theraṃ rukkhamūlaññeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhāti. 1- Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi. Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako 2- viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa chiddasāṭako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. yassa antarantarā bhinnāni, tassa antarantarā visabhāgabinduvicitrā gāvī viya kummāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi viññūhi pasatthattā viññuppasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā "idaṃ nāma tvaṃ āpannapubbo"ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Sotāpannādīnaṃ hi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ. Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharatīti. @Footnote: 1 cha.Ma. upaṭṭhahi 2 majjhe chiddasāṭako, su.vi. 1/141/137


             The Pali Atthakatha in Roman Book 16 page 97-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2164&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2164&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=282              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=6838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=6762              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=6762              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]