ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          3. Bhayasuttavaṇṇanā
      [23] Tatiye kāmarāgarattāyanti kāmarāgaratto ayaṃ. Chandarāgavinibaddhoti
chandarāgena vinibaddho. Bhayāti cittutrāsabhayā. Paṅkāti kilesapaṅkato. 2- Saṅgo
paṅko ca ubhayanti saṅgo paṅko ca idaṃpi ubhayaṃ. Ete kāmā pavuccanti,
yattha satto puthujjanoti yasmiṃ saṅge ca paṅke ca puthujjano satto laggo
laggito palibuddho. Upādāneti catubbidhe upādāne. Jātimaraṇasambhaveti jātiyā
ca maraṇassa ca sambhave paccayabhūte. Anupādā vimuccantīti anupādiyitvā vimuccanti.
Jātimaraṇasaṅkhayeti jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne, nibbānārammaṇāya
vimuttiyā vimuccantīti attho. Imasmiṃ ṭhāne vivaṭṭetvā arahattameva patto
esa bhikkhu. Idāni taṃ khīṇāsavaṃ thomento te khemappattātiādimāha. Tattha
khemappattāti khemabhāvaṃ pattā. Sukhinoti lokuttarasukhena sukhitā. Diṭṭhadhammābhi-
nibbutāti abbhantare kilesābhāvena diṭṭhadhammeyeva abhinibbutā. Imasmiṃ sutte
vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 16 page 109. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2441              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2441              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=294              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7356              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7301              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7301              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]