ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       10. Anuttariyasuttavaṇṇanā
     [30] Dasame uccāvacanti yaṅkiñci mahantakhuddakaṃ, uccanīcaṃ vā. Hīnanti
nihīnaṃ. Gammanti gāmavāsikānaṃ dassanaṃ. Pothujjanikanti puthujjanānaṃ santakaṃ.
Anariyanti na ariyaṃ na uttamaṃ na parisuddhaṃ. Anatthasañhitanti na atthasannissitaṃ.
Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na rāgādīnaṃ
virajjanatthāya. Na nirodhāyāti na rāgādīnaṃ appavattinirodhāya. Na upasamāyāti
na rāgādīnaṃ vūpasamatthāya. Na abhiññāyāti na abhijānanatthāya. Na sambodhāyāti
na sambodhisaṅakhātassa catumaggañāṇassa paṭivijjhanatthāya. Na nibbānāyāti na
nibbānassa sacchikiriyāya.
     Niviṭṭhasaddhoti patiṭṭhitasaddho. Niviṭṭhapemoti patiṭṭhitapemo. Ekantagatoti 1-
ekantaṃ gato, acalapattoti 2- attho. Abhippasannoti ativiya pasanno.
Etadānuttariyanti etaṃ anuttaraṃ. Hatthismimpi sikkhatīti hatthinimittaṃ
sikkhitabbaṃ hatthisippaṃ sikkhati. Sesapadesupi eseva nayo. Uccāvacanti
mahantakhuddakaṃ sippaṃ sikkhati.
     Upaṭṭhitā pāricariyeti pāricariyāya paccupaṭṭhitā. Bhāvayanti anussatinti
anuttaraṃ anussatiṃ bhāventi. Vivekapaṭisaññuttanti nibbānanissitaṃ katvā.
Khemanti nirupaddavaṃ. Amatagāminanti nibbānagāminaṃ, ariyamaggaṃ bhāventīti attho.
Appamāde pamuditāti satiyā avippavāsasaṅkhāte appamāde āmoditā pamoditā.
Nipakāti nepakkena samannāgatā. Sīlasaṃvutāti sīlena saṃvutā pihitā. Te ve
kālena paccantīti 3- te ve yuttappayuttakālena jānanti. Yattha dukkhaṃ nirujjhatīti
@Footnote: 1 Sī. ekantigatoti  2 ka. acalasaddhoti  3 Ma. paccenti
Yasmiṃ ṭhāne sakalaṃ vaṭṭadukkhaṃ nirujjhati, taṃ amatamahānibbānaṃ te bhikkhū
jānantīti. Imasmiṃ sutte cha anuttariyāni missakāni kathitānīti.
                        Anuttariyavaggo tatiyo.
                        ----------------



             The Pali Atthakatha in Roman Book 16 page 114-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2558              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2558              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7660              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7649              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]