ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         7. Dānasuttavaṇṇanā
     [37] Sattame veḷukaṇḍakīti veḷukaṇḍakanagaravāsinī. Chaḷaṅgasamannāgatanti
chahi guṇaṅgehi samannāgataṃ. Dakkhiṇaṃ patiṭṭhāpetīti dānaṃ deti. Pubbeva dānā
sumanoti dānaṃ dassāmīti māsaḍḍhamāsato paṭṭhāya somanassappatto hoti. Ettha
hi pubbacetanā dassāmīti cittuppādakālato paṭṭhāya "ito uṭṭhitena dānaṃ
@Footnote: 1 cha.Ma. tattha  2 cha.Ma. ādhānaggāhīti
Dassāmī"ti khettaggahaṇaṃ ādiṃ katvā cintentassa labbhati. Dadaṃ cittaṃ
pasādetīti evaṃ vuttā muñcanacetanā pana dānakāleyeva labbhati. Datvā attamano
hotīti ayaṃ pana aparacetanā aparāparaṃ anussarantassa labbhati. Vītarāgāti
vigatarāgā khīṇāsavā. Rāgavinayāya vā paṭipannāti rāgavinayapaṭipadaṃ paṭipannā.
Ukkaṭṭhadesanā cesā, na kevalaṃ pana khīṇāsavānaṃ, anāgāmisakadāgāmi-
sotāpannānaṃpi antamaso tadahupabbajitassa bhaṇḍaggāhakasāmaṇerassāpi dinnā
dakkhiṇā chaḷaṅgasamannāgatāva hoti. Sopi hi sotāpattimaggatthameva pabbajito.
     Yaññassa sampadāti dānassa paripuṇṇatā. Saññatāti sīlasaññamena
saññatā. Sayaṃ ācamayitvānāti 1- attanāva hatthapāde dhovitvā mukhaṃ vikkhāletvā.
Sakehi 2- pāṇibhīti attano hatthehi. Sayehītipi 3- pāṭho. Saddhoti ratanattayaguṇe
saddahanto. Muttena cetasāti lābhamacchariyādīhi vimuttena cittena. Abyāpajjhaṃ
sukhaṃ lokanti niddukkhaṃ uḷārasukhasomanassaṃ devalokaṃ.



             The Pali Atthakatha in Roman Book 16 page 117-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2639              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2639              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=308              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7909              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7897              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7897              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]