ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Nāgitasuttavaṇṇanā
    [30] Dasame uddhaṃ uggatattā ucco, rāsibhāvena ca mahā saddo etesanti
uccāsaddamahāsaddā. Tesu hi uggatuggatesu khattiyamahāsālabrāhmaṇamahāsālādīsu
mahāsakkāraṃ gahetvā āgatesu "asukassa okāsaṃ detha, asukassa okāsaṃ dethā"ti
vutte "mayaṃ paṭhamataraṃ āgatā, mayaṃ paṭhamataraṃ āgatā, natthi okāso"ti evaṃ
aññamaññaṃ kathentānaṃ saddo ucco ceva mahā ca ahosi. Kevaṭṭā maññe
macchavilopeti kevaṭṭā viya macchavilope. Tesañhi macchapacchiṃ gahetvā āgatānaṃ
vikkiṇanaṭṭhāne "mayhaṃ detha, mayhaṃ dethā"ti vadato mahājanassa evarūpo saddo
hoti. Mīḷhasukhanti asucisukhaṃ. Middhasukhanti niddāsukhaṃ. Lābhasakkārasilokasukhanti
lābhasakkārañceva vaṇṇabhaṇanañca nissāya uppannasukhaṃ.
     Tanninnāva gamissantīti taṃ tadeva bhagavato gataṭṭhānaṃ gamissanti
anubandhissantiyevāti vuttaṃ hoti. Tathā hi bhante bhagavato sīlapaññāṇananti
yasmā tathāvidhaṃ tumhākaṃ sīlañca ñāṇañcāti attho. Mā ca mayā yasoti mayā
saddhiṃ yasopi mā samāgacchatu. Piyānanti piyajanānaṃ. Eso tassa nissandoti
esā piyabhāvassa nipphatti. Asubhanimittānuyoganti asubhakammaṭṭhānānuyogaṃ.
Asubhanimitteti rāgaṭṭhāniye iṭṭhārammaṇe. Eso tassa nissandoti eso tassa
asubhanimittānuyogassa nipphatti. Evamimasmiṃ sutte imesu pañcasu ṭhānesu
vipassanāva kathitāti.
                        Pañcaṅgikavaggo tatiyo.
                          ------------



             The Pali Atthakatha in Roman Book 16 page 13. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=277&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=277&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=636              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=631              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]