ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        3. Chaḷabhijātisuttavaṇṇanā
     [57] Tatiye chaḷābhijātiyoti 1- cha jātiyo. Tatridanti tatrāyaṃ. Luddāti
dāruṇā. Bhikkhū kaṇhādhimuttikāti 2- samaṇā nāmete. Ekasāṭakāti ekeneva
pilotikakhaṇḍena purato paṭicchādanakā. Akāmakassa bilaṃ olabheyyunti 3- satthe
gacchamāne goṇamhi mate gomaṃsamūlaṃ uppādanatthāya vibhajitvā khādamānā
ekassa gomaṃsaṃ anicchantasseva koṭṭhāsaṃ katvā "ayañca te khāditabbo, mūlañca
dātabban"ti taṃ koṭṭhāsasaṅkhātaṃ bilaṃ olabheyyuṃ, balakkārena hatthe ṭhapeyyunti
attho. Akkhettaññunāti abhijātipaññattiyā khettaṃ ajānantena. Taṃ suṇāhīti
taṃ mama paññattiṃ suṇāhi. Kaṇhābhijātikoti kāḷakajātiko. Kaṇhaṃ dhammaṃ
abhijāyatīti kaṇhasabhāvo hutvā jāyati nibbattati, kaṇhābhijātiyaṃ vā
jāyati. Nibbānaṃ abhijāyatīti nibbānaṃ pāpuṇāti, ariyabhūmisaṅkhātāya vā
nibbānajātiyā jāyati.



             The Pali Atthakatha in Roman Book 16 page 139. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3132              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3132              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=328              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9033              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9034              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9034              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]