ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         4. Āsavasuttavaṇṇanā
     [58] Catutthe saṃvarā pahātabbāti saṃvarena pahātabbā. Sesesupi eseva
nayo. Idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisaṅkhā jānitvā, 4- paccavekkhitvāti
attho. Yonisoti upāyena pathena. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso
paṭisaṅkhāti veditabbā. Sā cāyaṃ "varaṃ bhikkhave tattāya ayosalākāya ādittāya
sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu
rūpesu anubyañjanaso nimittaggāho"tiādinā ādittapariyāyena 5- veditabbā.
Cakkhundriyasaṃvarasaṃvuto viharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ,
saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye
@Footnote: 1 cha.Ma. chaḷabhijātiyoti  2 cha.Ma. kaṇṭakavuttikāti  3 cha.Ma. olaggeyyunti
@4 cha.Ma. paṭisañjānitvā  5 saṃ. saḷā. 18/303/210 samuddavagga (syā)
Saṃvaro cakkhundriyasaṃvaro. Javane uppajjamānopi hesa tasmiṃ dvāre kilesānaṃ
uppattivāraṇato cakkhundriyasaṃvaroti vuccati. Saṃvutoti tena saṃvarena upeto. Tathā
hi "pātimokkhasaṃvarasaṃvuto"ti imasmiṃ vibhaṅge "iminā pātimokkhasaṃvarena upeto hoti
.pe. Samannāgato"ti vuttaṃ. Athavā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti.
Cakkhundriyasaṃvarasaṃvutoti cakkhundriyasaṃvarasaṅkhātaṃ satikavāṭaṃ cakkhudvāre gharadvāre
kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayamevettha attho sundarataro.
Tathā hi "cakkhundriyasaṃvaraṃ asaṃvutassa viharato, saṃvutassa viharato"ti etesu padesu
ayameva attho dissatīti.
     Yaṃ hissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā
apidahitvā viharantassāti attho. Yekārassa vā esa yanti ādeso, ye
assāti attho. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca
vighātakarā kilesapariḷāhā vā vipākapariḷāhā vā. Cakkhudvārasmiñhi iṭṭhārammaṇaṃ
āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, "īdisaṃ
aññasmiṃpi sugatibhave labhissāmī"ti bhavapatthanāya assādayato bhavāsavo uppajjati,
sattoti vā sattassāti vā gaṇhato diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ
aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti. Tehi 1- sampayuttā apare
kilesā vighātapariḷāhā āyatiṃ vā tesaṃ vipākā tehipi asaṃvutasseva viharato
uppajjeyyunti vuccanti. Evaṃsa teti evaṃ assa te, etenupāyena na honti,
no aññathāti vuttaṃ hoti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsu eseva
nayo. Ime vuccanti āsavā saṃvarā pahātabbāti imesu chasu dvāresu cattāro
cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti.
@Footnote: 1 cha.Ma. etehi
     Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge 1-
sīlakathāyaṃ vuttameva. Yaṃ hissāti yañhi cīvaraṃ piṇḍapātādīsu vā aññataraṃ assa.
Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Imasmiṃ ṭhāne 2- aladdhaṃ cīvarādiṃ
patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā, īdisaṃ aññasmiṃpi
sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā
mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa, sabbeheva pana saha jāto
avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vighātapariḷāhāva 3- navavedanuppādanatopi
veditabbā. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ
paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena
paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.
     Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā
khantā hoti sītassa, sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena
calati kampati kammaṭṭhānaṃ vijahati. Uṇhādīsupi eseva nayo. Ettha ca vacanameva
vacanapathoti veditabbaṃ. Dukkhānantiādīsu dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā,
pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato
amanāpā, pāṇaharaṇasamatthatāya pāṇaharāti veditabbā. Yaṃ hissāti sītādīsu yaṅkiñci
ekadhammaṃpi assa. Anadhivāsayatoti 4- anadhivāsentassa akkhamantassa. Āsavuppatti
panettha evaṃ veditabbā:- sītena phuṭṭhassa uṇhaṃ patthayato kāmāsavo uppajjati,
evaṃ sabbattha. "natthi sugatibhave sītaṃ vā uṇhaṃ vā"ti bhavaṃ patthentassa bhavāsavo,
mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime
vuccantīti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke
āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho.
@Footnote: 1 visuddhi. 1/37 sīlaniddesa  2 cha.Ma. vāre
@3 vighāṭapariḷāhā ca, pa.sū. 1/22/84 sabbāsavasutta  4 cha.Ma. anadhivāsatoti
     Paṭisaṅkhā yoniso caṇḍahatthiṃ parivajjetīti ahaṃ samṇoti na caṇḍassa
hatthissa āsanne ṭhātabbaṃ. Tatonidānañhi maraṇampi maraṇamattampi dukkhaṃ bhaveyyāti
evaṃ upāyena pathena paccavekkhitvā caṇḍahatthiṃ parivajjeti paṭikkamati. Eseva
nayo sabbattha. Caṇḍanti duṭṭhaṃ vāḷaṃ. Khāṇunti khadirakhāṇukādiṃ. Kaṇṭakaṭṭhānanti 1-
yattha kaṇṭakā vijjhanti, taṃ okāsaṃ. Sobbhanti sabbato chinnataṭaṃ. Papātanti
ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti
tesaṃyeva kaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattaṃpi asucibharitaṃ hoti. Dvepi cetāni
ṭhānāni amnussussadaṭṭhānāni 2- honti, tasmā vajjetabbāni. Anāsaneti ettha
ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthubhūtaṃ rahopaṭicchannāsananti veditabbaṃ.
Agocareti etthāpi ayutto gocaro agocaro. So vesiyādibhedato pañcavidho.
Pāpake mitteti lāmake dussīle mittapaṭirūpake amitte. Pāpakesūti lāmakesu.
Okappeyyunti saddaheyyuṃ adhimucceyyuṃ "addhā ayamāyasmā akāsi vā karissati
vā"ti. Yaṃ hissāti hatthiādīsu yaṅkiñci ekaṃpi assa. Āsavuppatti panettha evaṃ
veditabbā:- hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati,
"natthi sugatibhave īdisaṃ dukkhan"ti bhavaṃ patthentassa bhavāsavo, maṃ hatthī maddati maṃ
assoti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti
ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā
sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccanti.
     Paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti "itipāyaṃ vitakko
akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāyapi
saṃvattatī"tiādinā 3- nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ
tasmiṃ ārammaṇe uppannaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti,
abbhantare vā
@Footnote: 1 Sī. kaṇṭakādhānanti  2 Ma. amanussaduṭṭhāni  3 Ma.mū. 12/217/183
Na vāsetīti attho. Anadhivāsento kiṃ karotīti? pajahati. Kiṃ kacavaraṃ viya
piṭakenāti? na hi, apica kho naṃ vinodeti tudati vijjhati nīharati. Kiṃ balibaddaṃ
viya patodenāti? na hi, athakho naṃ byantīkaroti vigatantaṃ karoti, yathāssa
antopi nāvasissati antamaso bhaṅgamattaṃpi, tathā naṃ karotīti. Kathaṃ pana naṃ tathā
karotīti? anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā
suvikkhambhito hoti, tathā karoti. Sesavitakkadvayepi eseva nayo. Uppannuppanneti
uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne
vinodetvā dutiyavāre ajjhupekkhitā na honti, satakkhattuṃpi uppanne uppanne
vinodetiyevāti. 1- Pāpake akusale dhammeti teyeva kāmavitakkādayo, sabbepi vā
nava mahāvitakke. Tattha tayo vuttā, avasesā 2- "ñātivitakko janapadavitakko
amarāvitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko
anavaññattipaṭisaṃyutto vitakko"ti 3- ime cha. Yaṃ hissāti etesu vitakkesu
yaṅkiñci assa. Kāmavitakko panettha kāmāsavoeva, tabbiseso bhavāsavo, taṃsampayutto
diṭṭhāsavo, sabbavitakkesu avijjā avijjāsavoti evaṃ āsavuppatti veditabbā.
Ime vuccantīti ime kāmavitakkādivasena vuttappakārā āsavā iminā
tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena viriyasaṃvarasaṅkhātena vinodanena
pahātabbāti vuccanti.
     Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ bhāvanāya
ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti. Eseva nayo
sabbattha. Bojjhaṅgānaṃ bhāvanā panesā 4- heṭṭhā vitthāritāva. Yaṃ hissāti etesu
bojjhaṅgesu yaṅkiñci assa. Āsavuppattiyaṃ panettha imesaṃ ariyamaggasampayuttānaṃ
bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavādayo āsavā, bhāvayato evaṃsa
@Footnote: 1 cha.Ma. vinodeti  2 Sī.,Ma. avasesesu
@3 khu. mahā. 29/973/618 sārīputtasuttaniddesa (syā)  4 cha.Ma. ayaṃ pāṭho na dissati
Te na hontīti ayaṃ nayo veditabbo. Ime vuccantīti ime kāmāsavādayo āsavā
imāya lokuttarāya bojjhaṅgabhāvanāya pahātabbāti vuccanti. () 1-



             The Pali Atthakatha in Roman Book 16 page 139-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3144              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3144              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9133              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9133              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]